ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                         Upādānadukaṃ
                          paṭiccavāro
     [390]  Upādānaṃ   dhammaṃ   paṭicca   upādāno  dhammo  uppajjati
hetupaccayā:   diṭṭhupādānaṃ   paṭicca   kāmupādānaṃ   kāmupādānaṃ  paṭicca
Diṭṭhupādānaṃ     sīlabbatupādānaṃ    paṭicca    kāmupādānaṃ    kāmupādānaṃ
paṭicca     sīlabbatupādānaṃ     attavādupādānaṃ    paṭicca    kāmupādānaṃ
kāmupādānaṃ   paṭicca   attavādupādānaṃ   .   upādānaṃ   dhammaṃ   paṭicca
noupādāno    dhammo   uppajjati   hetupaccayā:   upādāne   paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     {390.1}  Upādānaṃ  dhammaṃ  paṭicca  upādāno  ca noupādāno ca
dhammā   uppajjanti   hetupaccayā:   diṭṭhupādānaṃ   paṭicca   kāmupādānaṃ
sampayuttakā  ca  khandhā  cittasamuṭṭhānañca  rūpaṃ  kāmupādānaṃ  .... Sabbaṃ
cakkaṃ  kātabbaṃ  .   noupādānaṃ   dhammaṃ   paṭicca   noupādāno  dhammo
uppajjati   hetupaccayā:  noupādānaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...   paṭisandhikkhaṇe   noupādānaṃ
ekaṃ   khandhaṃ   paṭicca  tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe
paṭicca  vatthu  vatthuṃ   paṭicca   khandhā  ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {390.2}  Noupādānaṃ  dhammaṃ  paṭicca  upādāno  dhammo uppajjati
hetupaccayā:   noupādāne  khandhe  paṭicca  upādānā  .  noupādānaṃ
dhammaṃ  paṭicca   upādāno   ca   noupādāno   ca   dhammā  uppajjanti
hetupaccayā:  noupādānaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  upādānā
ca  cittasamuṭṭhānaṃ  rūpaṃ  dve  khandhe  paṭicca  dve khandhā cittasamuṭṭhānañca
rūpaṃ   .    upādānañca    noupādānañca   dhammaṃ   paṭicca   upādāno
Dhammo    uppajjati    hetupaccayā:   diṭṭhupādānañca   sampayuttake   ca
khandhe paṭicca kāmupādānaṃ. Sabbaṃ cakkaṃ kātabbaṃ.
     {390.3}  Upādānañca  noupādānañca  dhammaṃ  paṭicca noupādāno
dhammo  uppajjati  hetupaccayā:  noupādānaṃ  ekaṃ  khandhañca  upādānañca
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Upādānañca
noupādānañca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  upādānañca
vatthuñca   paṭicca   noupādānā  khandhā  .  upādānañca  noupādānañca
dhammaṃ  paṭicca  upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā:
noupādānaṃ   ekaṃ   khandhañca   diṭṭhupādānañca   paṭicca   tayo   khandhā
kāmupādānañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ.
     [391]  Upādānaṃ   dhammaṃ   paṭicca   upādāno  dhammo  uppajjati
ārammaṇapaccayā: navapi pañhā kātabbā rūpaṃ chaḍḍetabbaṃ.
     [392]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
vipāke ekaṃ avigate nava.
     [393]  Noupādānaṃ  dhammaṃ  paṭicca  noupādāno  dhammo uppajjati
nahetupaccayā:   ahetukaṃ   noupādānaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca   vatthu  vatthuṃ   paṭicca    khandhā  ekaṃ  mahābhūtaṃ  ...  mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ    ...   utusamuṭṭhānaṃ    ...   .pe.   asaññasattānaṃ
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho.
     [394]   Upādānaṃ  dhammaṃ  paṭicca  noupādāno  dhammo  uppajjati
naārammaṇapaccayā:    upādāne    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ  .
Noupādānaṃ     dhammaṃ    paṭicca    noupādāno    dhammo    uppajjati
naārammaṇapaccayā:    noupādāne    khandhe    paṭicca    cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   noupādāne   khandhe   paṭicca  kaṭattārūpaṃ  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  yāva  asaññasattā.
Upādānañca    noupādānañca    dhammaṃ   paṭicca   noupādāno   dhammo
uppajjati   naārammaṇapaccayā:   upādāne   ca  sampayuttake  ca  khandhe
paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  upādāne  ca   mahābhūte  ca  paṭicca citta-
samuṭṭhānaṃ  rūpaṃ   .   ...  naadhipatipaccayā:   naanantarapaccayā:  .pe.
Naupanissayapaccayā:.
     [395]  Upādānaṃ   dhammaṃ   paṭicca   upādāno   dhammo uppajjati
napurejātapaccayā:    arūpe    attavādupādānaṃ    paṭicca   kāmupādānaṃ
kāmupādānaṃ    paṭicca   attavādupādānaṃ  .   upādānaṃ   dhammaṃ   paṭicca
noupādāno   dhammo   uppajjati  napurejātapaccayā:  arūpe  upādāne
paṭicca    sampayuttakā    khandhā    upādāne    paṭicca   cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ. Navapi pañhā arūpe dve upādānā. Saṅkhittaṃ.
     [396]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare    tīṇi    .pe.    naupanissaye    tīṇi   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge
ekaṃ    nasampayutte    tīṇi    navippayutte    nava    nonatthiyā   tīṇi
novigate tīṇi.
     [397]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   nasampayutte   tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [398]   Nahetupaccayā   ārammaṇe   ekaṃ  sabbattha  ekaṃ  ...
Magge ekaṃ avigate ekaṃ.
                Sahajātavāropi paṭiccavārasadiso
       vibhajantena diṭṭhupādānaṃ sahajātaṃ kāmupādānanti kātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 233-237. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4695              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4695              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=390&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=384              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]