ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [399]  Upādānaṃ   dhammaṃ   paccayā  upādāno  dhammo  uppajjati
hetupaccayā:   diṭṭhupādānaṃ   paccayā   kāmupādānaṃ   .   tīṇi  paṭicca-
sadisā  .  noupādānaṃ  dhammaṃ  paccayā  noupādāno  dhammo  uppajjati
hetupaccayā:   noupādānaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā   citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhikkhaṇe  khandhe  paccayā

--------------------------------------------------------------------------------------------- page238.

Yāva ajjhattikā mahābhūtā vatthuṃ paccayā noupādānā khandhā . Noupādānaṃ dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā: noupādāne khandhe paccayā upādānā vatthuṃ paccayā upādānā. {399.1} Noupādānaṃ dhammaṃ paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā: noupādānaṃ ekaṃ khandhaṃ paccayā tayo khandhā upādānā ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... Vatthuṃ paccayā upādānā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā upādānā sampayuttakā ca khandhā. {399.2} Upādānañca noupādānañca dhammaṃ paccayā upādāno dhammo uppajjati hetupaccayā: diṭṭhupādānañca sampayuttake ca khandhe paccayā kāmupādānaṃ kāmupādānañca sampayuttake ca khandhe paccayā diṭṭhupādānaṃ . cakkaṃ kātabbaṃ . diṭṭhupādānañca vatthuñca paccayā kāmupādānaṃ. Cakkaṃ kātabbaṃ. {399.3} Upādānañca noupādānañca dhammaṃ paccayā noupādāno dhammo uppajjati hetupaccayā: noupādānaṃ ekaṃ khandhañca upādānañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ. Upādāne ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ upādānañca vatthuñca paccayā noupādānā khandhā . upādānañca noupādānañca dhammaṃ paccayā upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā: noupādānaṃ ekaṃ khandhañca diṭṭhupādānañca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page239.

Kāmupādānañca cittasamuṭṭhānaṃ rūpaṃ . cakkaṃ . diṭṭhupādānañca vatthuñca paccayā kāmupādānaṃ sampayuttakā ca khandhā . cakkaṃ. ... Ārammaṇapaccayā: ārammaṇe noupādānamūlake pañcāyatanañca vatthu ca kātabbā. [400] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava vipāke ekaṃ avigate nava. [401] Noupādānaṃ dhammaṃ paccayā noupādāno dhammo uppajjati nahetupaccayā: ahetukaṃ noupādānaṃ ekaṃ khandhaṃ paccayā ... Ahetukapaṭisandhikkhaṇe yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noupādānā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [402] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi napurejāte nava . saṅkhittaṃ. Nakamme tīṇi navipāke nava paṭiccasadisaṃ . novigate tīṇi . Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 237-239. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4772&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4772&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=399&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=403              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]