ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [407]   Upādāno   dhammo  upādānassa  dhammassa  hetupaccayena
paccayo:   upādānā   hetū   sampayuttakānaṃ  upādānānaṃ  hetupaccayena
paccayo  .   mūlaṃ   kātabbaṃ   upādānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānā    hetū    sampayuttakānaṃ   khandhānaṃ   upādānānañca   citta-
samuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     {407.1}    Noupādāno    dhammo    noupādānassa   dhammassa
hetupaccayena     paccayo:     noupādānā     hetū    sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhikkhaṇe      .pe.     noupādāno     dhammo     upādānassa

--------------------------------------------------------------------------------------------- page241.

Dhammassa hetupaccayena paccayo: noupādānā hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo . mūlaṃ kātabbaṃ noupādānā hetū sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. {407.2} Upādāno ca noupādāno ca dhammā upādānassa dhammassa hetupaccayena paccayo: upādānā ca noupādānā ca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo . Mūlaṃ kātabbaṃ upādānā ca noupādānā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . Mūlaṃ kātabbaṃ upādānā ca noupādānā ca hetū sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. [408] Upādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo: upādāne ārabbha upādānā uppajjanti . tīṇi ārabbha kātabbā . noupādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo ... Diṭṭhi vicikicchā uddhaccaṃ ... domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page242.

Paccayo ariyā noupādāne pahīne kilese ... Vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena noupādānacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ ... rūpāyatanaṃ cakkhu- viññāṇassa phoṭṭhabbāyatanaṃ ... noupādānā khandhā iddhividha- ñāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. {408.1} Noupādāno dhammo upādānassa dhammassa ārammaṇa- paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi .... {408.2} Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe assādeti abhinandati taṃ ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti . upādāno ca noupādāno ca dhammā upādānassa dhammassa ārammaṇapaccayena paccayo:. Tīṇi ārabbha kātabbā.

--------------------------------------------------------------------------------------------- page243.

[409] Upādāno dhammo upādānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: upādāne garuṃ katvā upādānā uppajjanti. Tīṇi ārammaṇādhipatiyeva . noupādāno dhammo noupādānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati assādeti .pe. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ ... Phalaṃ ... nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... . sahajātādhipati: noupādānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {409.1} Noupādāno dhammo upādānassa dhammassa adhipati- paccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi .... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... noupādāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... . sahajātādhipati: noupādānā adhipati sampayuttakānaṃ upādānānaṃ adhipatipaccayena paccayo . noupādāno dhammo upādānassa ca noupādānassa ca dhammassa adhipatipaccayena paccayo:

--------------------------------------------------------------------------------------------- page244.

Ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noupādāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā upādānā ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: noupādānā adhipati sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {409.2} Upādāno ca noupādāno ca dhammā upādānassa dhammassa adhipatipaccayena paccayo: tīṇi . ārammaṇādhipati tīṇi ārabbha kātabbā ārammaṇādhipatiyeva. [410] Upādāno dhammo upādānassa dhammassa anantarapaccayena paccayo: purimā purimā upādānā pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā upādānā pacchimānaṃ pacchimānaṃ noupādānānaṃ khandhānaṃ anantarapaccayena paccayo upādānaṃ vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā upādānā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {410.1} Noupādāno dhammo noupādānassa dhammassa anantara- paccayena paccayo: purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ noupadānānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo . noupādāno dhammo upādānassa dhammassa anantarapaccayena paccayo: purimā purimā noupādānā

--------------------------------------------------------------------------------------------- page245.

Khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā upādānānaṃ anantarapaccayena paccayo. {410.2} Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa anantarapaccayena paccayo: purimā purimā noupādānā khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo āvajjanā upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {410.3} Upādāno ca noupādāno ca dhammā upādānassa dhammassa anantarapaccayena paccayo: purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ noupādānānaṃ khandhānaṃ anantarapaccayena paccayo upādānā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimā purimā upādānā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ upādānānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo: . ... samanantarapaccayena paccayo: sahajāta- paccayena paccayo: paṭiccasadisaṃ . ... aññamaññapaccayena paccayo: paṭiccasadisaṃ. ... Nissayapaccayena paccayo: paccayasadisaṃ. [411] Upādāno dhammo upādānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo

--------------------------------------------------------------------------------------------- page246.

.pe. Pakatūpanissayo: upādānā upādānānaṃ upanissayapaccayena paccayo tīṇi . noupādāno dhammo noupādānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. paññaṃ ... rāgaṃ .pe. patthanaṃ ... Senāsanaṃ upanissāya adinnaṃ ādiyati musā ... pisuṇaṃ ... Dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ upanissāya ... Rāgaṃ ... Patthanaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo. {411.1} Noupādāno dhammo upādānassa dhammassa upanissaya- paccayena paccayo: .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya adinnaṃ ... musā ... Pisuṇaṃ ... Pharusaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ ... Paripanthe ... paradāraṃ ... Gāmaghātaṃ ... nigamaghātaṃ ... Saddhā .pe. Senāsanaṃ upādānānaṃ upanissayapaccayena paccayo . mūlaṃ kātabbaṃ saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. senāsanaṃ upanissāya adinnaṃ ādiyati musā ... pisuṇaṃ ... pharusaṃ ... samphaṃ ... Sandhiṃ ... Nillopaṃ ... ekāgārikaṃ ... paripanthe ... Paradāraṃ gāmaghātaṃ ... nigamaghātaṃ ... saddhā .pe. Senāsanaṃ upādānānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo . upādāno ca

--------------------------------------------------------------------------------------------- page247.

Noupādāno ca dhammā upādānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: tīṇi. [412] Noupādāno dhammo noupādānassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu noupādānānaṃ khandhānaṃ purejātapaccayena paccayo. {412.1} Noupādāno dhammo upādānassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi ... . vatthupurejātaṃ: vatthu upādānānaṃ purejāta- paccayena paccayo . noupādāno dhammo upādānassa ca noupādānassa ca dhammassa purejātapaccayena paccayo: ārammaṇa- purejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha upādānā ca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: vatthu upādānānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. [413] Upādāno dhammo noupādānassa dhammassa pacchājātapaccayena

--------------------------------------------------------------------------------------------- page248.

Paccayo: . saṅkhittaṃ . noupādāno dhammo noupādānassa dhammassa pacchājātapaccayena paccayo: . saṅkhittaṃ . upādāno ca noupādāno ca dhammā noupādānassa dhammassa pacchājātapaccayena paccayo: . Saṅkhittaṃ. ... Āsevanapaccayena paccayo:. [414] Noupādāno dhammo noupādānassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: noupādānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: noupādānā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . noupādāno dhammo upādānassa dhammassa kammapaccayena paccayo: noupādānā cetanā sampayuttakānaṃ upādānānaṃ kammapaccayena paccayo . noupādāno dhammo upādānassa ca noupādānassa ca dhammassa kammapaccayena paccayo: noupādānā cetanā sampayuttakānaṃ khandhānaṃ upādānānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. [415] Noupādāno dhammo noupādānassa dhammassa vipāka- paccayena paccayo: vipāko noupādāno eko khandho .pe. Ekaṃ. [416] Noupādāno dhammo noupādānassa dhammassa āhāra- paccayena paccayo: tīṇi ekoyeva kabaḷiṃkāro āhāro. ... Indriya- paccayena paccayo: tīṇi rūpajīvitindriyaṃ ekaṃ yeva. ... Jhānapaccayena paccayo: tīṇi.

--------------------------------------------------------------------------------------------- page249.

[417] Upādāno dhammo upādānassa dhammassa maggapaccayena paccayo: upādānāni maggaṅgāni sampayuttakānaṃ upādānānaṃ maggapaccayena paccayo . iminā kāraṇena nava pañhā kātabbā . ... Sampayuttapaccayena paccayo: nava. [418] Upādāno dhammo noupādānassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: upādānā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātaṃ: pacchājātā upādānā purejātassa imassa kāyassa vippayuttapaccayena paccayo . noupādāno dhammo noupādānassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . Noupādāno dhammo upādānassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu upādānānaṃ vippayuttapaccayena paccayo. {418.1} Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu upādānānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . upādāno ca noupādāno ca dhammā noupādānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: upādānā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . Pacchājātā: upādānā ca sampayuttakā ca khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page250.

[419] Upādāno dhammo upādānassa dhammassa atthipaccayena paccayo: diṭṭhupādānaṃ kāmupādānassa atthipaccayena paccayo . Cakkaṃ. Upādāno dhammo noupādānassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: upādānā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: upādānā purejātassa imassa kāyassa atthipaccayena paccayo . Upādāno dhammo upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo:. Saṅkhittaṃ paṭiccasadisaṃ. {419.1} Noupādāno dhammo noupādānassa dhammassa atthi- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ vitthāretabbaṃ . noupādāno dhammo upādānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: sahajātasadisaṃ purejātaṃ: purejātasadisaṃ . noupādāno dhammo upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ. Sahajātasadisaṃ sahajātaṃ vibhajitabbaṃ purejātasadisaṃ purejātaṃ. {419.2} Upādāno ca noupādāno ca dhammā upādānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: diṭṭhupādānañca sampayuttakā ca khandhā kāmupādānassa atthipaccayena paccayo . cakkaṃ . sahajātaṃ: diṭṭhupādānañca vatthu ca kāmupādānassa atthipaccayena paccayo. Cakkaṃ. {419.3} Upādāno ca noupādāno ca dhammā noupādānassa

--------------------------------------------------------------------------------------------- page251.

Dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: noupādāno eko khandho ca upādānā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā .... Sahajātā: upādānā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . sahajātā: upādānā ca vatthu ca noupādānānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: upādānā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātā: upādānā ca sampayuttakā ca khandhā kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā: upādānā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {419.4} Upādāno ca noupādāno ca dhammā upādānassa ca noupādānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Sahajāto: noupādāno eko khandho ca diṭṭhupādānañca tiṇṇannaṃ khandhānaṃ kāmupādānassa ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo dve khandhā ... . cakkaṃ. Sahajātaṃ: diṭṭhupādānañca vatthu ca kāmupādānassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo . Cakkaṃ. [420] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye

--------------------------------------------------------------------------------------------- page252.

Nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [421] Upādāno dhammo upādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Upādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . upādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo:. {421.1} Noupādāno dhammo noupādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriya- paccayena paccayo:. {421.2} Noupādāno dhammo upādānassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Noupādāno dhammo upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena

--------------------------------------------------------------------------------------------- page253.

Paccayo:. {421.3} Upādāno ca noupādāno ca dhammā upādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . upādāno ca noupādāno ca dhammā noupādānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājāta- paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . upādāno ca noupādāno ca dhammā upādānassa ca noupādānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo:. [422] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [423] Nahetupaccayā naārammaṇe nava ... naadhipatiyā nava naaññamaññe tīṇi naupanissaye nava sabbattha nava nasampayutte tīṇi navippayutte nava nonatthiyā nava novigate nava. [424] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. ... Avigate nava. Upādānadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 240-253. https://84000.org/tipitaka/read/roman_read.php?B=43&A=4829&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=4829&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=407&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=405              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]