ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [461]    Upādānocevaupādāniyoca   dhammo   upādānassaceva-
upādāniyassaca    dhammassa   hetupaccayena   paccayo:   upādānāceva-
upādāniyāca  hetū  sampayuttakānaṃ  upādānānaṃ  hetupaccayena paccayo.
Upādānocevaupādāniyoca     dhammo    upādāniyassacevanocaupādānassa
dhammassa    hetupaccayena   paccayo:   upādānācevaupādāniyāca   hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo. Upādānadukasadisā ninnānā nava pañhā.
     [462]    Upādānocevaupādāniyoca   dhammo   upādānassaceva-
upādāniyassaca    dhammassa    ārammaṇapaccayena   paccayo:   upādāne
ārabbha   upādānā   uppajjanti   .   tīṇi   .  upādāniyocevanoca-
upādāno     dhammo     upādāniyassacevanocaupādānassa     dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ   .pe.   jhānā  vuṭṭhahitvā  jhānaṃ
paccavekkhati  assādeti  abhinandati  taṃ  ārabbha rāgo ... Diṭṭhi vicikicchā
uddhaccaṃ   ...   domanassaṃ   uppajjati   ariyā  gotrabhuṃ   paccavekkhanti
vodānaṃ  paccavekkhanti  pahīne kilese ... Vikkhambhite kilese ... Pubbe
samudāciṇṇe  ...  cakkhuṃ  ...  vatthuṃ  .... Saṅkhittaṃ. Anāgataṃsañāṇassa
āvajjanāya  ārammaṇapaccayena  paccayo  .  upādāniyocevanocaupādāno
dhammo     upādānassacevaupādāniyassaca    dhammassa    ārammaṇapaccayena
paccayo:    .   saṅkhittaṃ   .   itare   dve   upādānadukasadisā  .
Upādānocevaupādāniyoca    upādāniyocevanocaupādāno   ca   dhammā
upādānassacevaupādāniyassa   ca   dhammassa   ārammaṇapaccayena  paccayo:
tīṇi. Heṭṭhā adhipati tīṇi upādānadukasadisā.
     [463]   Upādāniyocevanocaupādāno  dhammo  upādāniyassaceva-
nocaupādānassa   dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   .pe.  jhānā  vuṭṭhahitvā
jhānaṃ  garuṃ  katvā  paccavekkhati  assādeti abhinandati taṃ garuṃ  katvā rāgo
...  diṭṭhi  uppajjati .pe. Sekkhā gotrabhuṃ garuṃ katvā ... Vodānaṃ ...
Cakkhuṃ  ...  vatthuṃ  ...  upādāniyecevanocaupādāne  khandhe garuṃ katvā
assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  .pe.
Upādāniyācevanocaupādānā   khandhā   uppajjanti   .   sahajātādhipati:
upādāniyācevanocaupādānā      adhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   adhipatipaccayena   paccayo   .   avasesā
dvepi     ārammaṇādhipatipi    sahajātādhipatipi    upādānadukasadisā   .
Ghaṭanā   adhipatipi   tīṇi   upādānadukasadisā   sabbe  paccayā  upādāna-
dukasadisā   upādāniye   lokuttaraṃ   natthi   paccanīyampi   itare  dve
gaṇanāpi upādānadukasadisā.
                Upādānaupādāniyadukaṃ niṭṭhitaṃ.
                             -----------



             The Pali Tipitaka in Roman Character Volume 43 page 282-283. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5681              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5681              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=461&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=444              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]