ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page282.

Pañhāvāro [461] Upādānocevaupādāniyoca dhammo upādānassaceva- upādāniyassaca dhammassa hetupaccayena paccayo: upādānāceva- upādāniyāca hetū sampayuttakānaṃ upādānānaṃ hetupaccayena paccayo. Upādānocevaupādāniyoca dhammo upādāniyassacevanocaupādānassa dhammassa hetupaccayena paccayo: upādānācevaupādāniyāca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Upādānadukasadisā ninnānā nava pañhā. [462] Upādānocevaupādāniyoca dhammo upādānassaceva- upādāniyassaca dhammassa ārammaṇapaccayena paccayo: upādāne ārabbha upādānā uppajjanti . tīṇi . upādāniyocevanoca- upādāno dhammo upādāniyassacevanocaupādānassa dhammassa ārammaṇapaccayena paccayo: dānaṃ .pe. jhānā vuṭṭhahitvā jhānaṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo ... Diṭṭhi vicikicchā uddhaccaṃ ... domanassaṃ uppajjati ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti pahīne kilese ... Vikkhambhite kilese ... Pubbe samudāciṇṇe ... cakkhuṃ ... vatthuṃ .... Saṅkhittaṃ. Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . upādāniyocevanocaupādāno dhammo upādānassacevaupādāniyassaca dhammassa ārammaṇapaccayena paccayo: . saṅkhittaṃ . itare dve upādānadukasadisā .

--------------------------------------------------------------------------------------------- page283.

Upādānocevaupādāniyoca upādāniyocevanocaupādāno ca dhammā upādānassacevaupādāniyassa ca dhammassa ārammaṇapaccayena paccayo: tīṇi. Heṭṭhā adhipati tīṇi upādānadukasadisā. [463] Upādāniyocevanocaupādāno dhammo upādāniyassaceva- nocaupādānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ .pe. jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo ... diṭṭhi uppajjati .pe. Sekkhā gotrabhuṃ garuṃ katvā ... Vodānaṃ ... Cakkhuṃ ... vatthuṃ ... upādāniyecevanocaupādāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi .pe. Upādāniyācevanocaupādānā khandhā uppajjanti . sahajātādhipati: upādāniyācevanocaupādānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . avasesā dvepi ārammaṇādhipatipi sahajātādhipatipi upādānadukasadisā . Ghaṭanā adhipatipi tīṇi upādānadukasadisā sabbe paccayā upādāna- dukasadisā upādāniye lokuttaraṃ natthi paccanīyampi itare dve gaṇanāpi upādānadukasadisā. Upādānaupādāniyadukaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 43 page 282-283. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5681&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5681&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=461&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=444              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]