ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [465]  Upādānocevaupādānasampayuttoca  dhammo upādānassaceva-
upādānasampayuttassa   dhammassa  hetupaccayena  paccayo:  upādānāceva-
upādānasampayuttāca   hetū   sampayuttakānaṃ   upādānānaṃ  hetupaccayena
paccayo     .    mūlaṃ    pucchitabbaṃ    upādānācevaupādānasampayuttāca
Hetū   sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  .  mūlaṃ  pucchitabbaṃ
upādānācevaupādānasampayuttāca     hetū     sampayuttakānaṃ    khandhānaṃ
upādānānañca hetupaccayena paccayo.
     {465.1}      Upādānasampayuttocevanocaupādāno       dhammo
upādānasampayuttassacevanocaupādānassa       dhammassa      hetupaccayena
paccayo:    upādānasampayuttācevanocaupādānā    hetū   sampayuttakānaṃ
khandhānaṃ  hetupaccayena  paccayo  .  mūlaṃ pucchitabbaṃ upādānasampayuttāceva-
nocaupādānā  hetū  sampayuttakānaṃ  upādānānaṃ hetupaccayena paccayo.
Mūlaṃ      pucchitabbaṃ      upādānasampayuttācevanocaupādānā      hetū
sampayuttakānaṃ khandhānaṃ upādānānañca hetupaccayena paccayo.
     {465.2}   Upādānocevaupādānasampayuttoca  upādānasampayutto-
cevanocaupādāno    ca   dhammā   upādānassacevaupādānasampayuttassaca
dhammassa    hetupaccayena    paccayo:   upādānācevaupādānasampayuttāca
upādānasampayuttācevanocaupādānā      ca     hetū     sampayuttakānaṃ
upādānānaṃ   hetupaccayena  paccayo  .  mūlaṃ  pucchitabbaṃ  upādānāceva-
upādānasampayuttāca       upādānasampayuttācevanocaupādānā      ca
hetū   sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  .  mūlaṃ  pucchitabbaṃ
upādānācevaupādānasampayuttāca  upādānasampayuttācevanoca-
upādānā   ca   hetū  sampayuttakānaṃ  khandhānaṃ  upādānānañca   hetu-
paccayena paccayo.
     [466]         Upādānocevaupādānasampayuttoca        dhammo
Upādānassacevaupādānasampayuttassaca      dhammassa      ārammaṇapaccayena
paccayo:  upādāne  ārabbha  upādānā  uppajjanti  .  mūlaṃ  pucchitabbaṃ
upādāne     ārabbha    upādānasampayuttācevanocaupādānā    khandhā
uppajjanti  .   mūlaṃ  pucchitabbaṃ   upādāne   ārabbha   upādānā   ca
sampayuttakā   ca   khandhā   uppajjanti   .  upādānasampayuttocevanoca-
upādāno    dhammo   upādānasampayuttassacevanocaupādānassa   dhammassa
ārammaṇapaccayena      paccayo:     upādānasampayuttecevanocaupādāne
khandhe      ārabbha     upādānasampayuttācevanocaupādānā     khandhā
uppajjanti .  tīṇipi kātabbā .  ghaṭane tīṇipi kātabbā.
     [467]   Upādānocevaupādānasampayuttoca   dhammo  upādānassa-
cevaupādānasampayuttassaca     dhammassa     adhipatipaccayena     paccayo:
tīṇi    .    upādānasampayuttocevanocaupādāno    dhammo   upādāna-
sampayuttassacevanocaupādānassa    dhammassa    adhipatipaccayena   paccayo:
ārammaṇādhipati  sahajātādhipati  tīṇipi  .  tīsupi  dvepi  adhipatī kātabbā.
Ghaṭanādhipatipi tīṇi.
     [468]   Upādānocevaupādānasampayuttoca   dhammo  upādānassa-
cevaupādānasampayuttassaca     dhammassa     anantarapaccayena    paccayo:
purimā   purimā   upādānācevaupādānasampayuttāca   pacchimānaṃ  pacchimānaṃ
upādānānaṃ  anantarapaccayena  paccayo  .  evaṃ  navapi  pañhā  kātabbā
āvajjanāpi vuṭṭhānampi natthi.
     [469]   Upādānocevaupādānasampayuttoca   dhammo  upādānassa-
cevaupādānasampayuttassaca     dhammassa    samanantarapaccayena    paccayo:
nava   .   ...   sahajātapaccayena   paccayo:   nava   aññamaññapaccayena
paccayo: nava nissayapaccayena paccayo: nava.
     [470]   Upādānocevaupādānasampayuttoca   dhammo  upādānassa-
cevaupādānasampayuttassaca     dhammassa    upanissayapaccayena    paccayo:
.pe.     tīṇi    .    upādānasampayuttocevanocaupādāno     dhammo
upādānasampayuttassacevanocaupādānassa     dhammassa     upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    upādānasampayuttācevanocaupādānā   khandhā
upādānasampayuttānañcevanocaupādānānaṃ     khandhānaṃ    upanissayapaccayena
paccayo  tīṇi  .  ghaṭanūpanissayepi  tīṇi . ... Āsevanapaccayena paccayo:
nava.
     [471]   Upādānasampayuttocevanocaupādāno   dhammo  upādāna-
sampayuttassacevanocaupādānassa     dhammassa    kammapaccayena    paccayo
tīṇi  .  ...  āhārapaccayena  paccayo:  tīṇi  indriyapaccayena paccayo:
tīṇi    jhānapaccayena    paccayo:   tīṇi   maggapaccayena   paccayo:  nava
sampayuttapaccayena    paccayo:    nava    atthipaccayena   paccayo:   nava
natthipaccayena   paccayo:   nava   vigatapaccayena  paccayo:  nava   avigata-
paccayena paccayo: nava.
     [472]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā nava anantare nava
samanantare  nava  sahajāte  nava  aññamaññe  nava  nissaye  nava upanissaye
nava  āsevane  nava  kamme  tīṇi  āhāre  tīṇi indriye tīṇi jhāne tīṇi
magge  nava  sampayutte  nava  atthiyā  nava natthiyā nava vigate nava avigate
nava.
     [473]   Upādānocevaupādānasampayuttoca   dhammo  upādānassa-
cevaupādānasampayuttassaca     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena   paccayo:  upanissayapaccayena  paccayo:  .  upādāno-
cevaupādānasampayuttoca      dhammo      upādānasampayuttassacevanoca-
upādānassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   .   upādānocevaupādāna-
sampayuttoca        dhammo        upādānassacevaupādānasampayuttassaca
upādānasampayuttassacevanocaupādānassaca       dhammassa       ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:. Evampi nava kātabbā ekekassa mūle tīṇi tīṇi pañhā.
     [474]  Nahetuyā  nava  naārammaṇe  nava  naadhipatiyā  nava sabbattha
nava noavigate nava.
     [475]   Hetupaccayā   naārammaṇe   nava  ...  naadhipatiyā  nava
naanantare   nava   nasamanantare   nava   naupanissaye   nava  sabbattha  nava
namagge nava nasampayutte nava nonatthiyā nava novigate nava.
     [476]   Nahetupaccayā   ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā.
              Upādānaupādānasampayuttadukaṃ niṭṭhitaṃ.
                          ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 284-289. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5734              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5734              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=465&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=453              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]