ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [61]  Nocitto  dhammo  nocittassa dhammassa hetupaccayena paccayo:
nocittā     hetū     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    paṭisandhikkhaṇe    .pe.  nocitto
dhammo   cittassa   dhammassa   hetupaccayena   paccayo:  nocittā   hetū
cittassa    hetupaccayena    paccayo    paṭisandhi   .   nocitto  dhammo
cittassa    ca    nocittassa    ca   dhammassa   hetupaccayena   paccayo:
nocittā    hetū    sampayuttakānaṃ    khandhānaṃ    cittassa   ca   citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [62]  Citto  dhammo  cittassa  dhammassa ārammaṇapaccayena paccayo:
cittaṃ   ārabbha   cittaṃ   uppajjati  .  mūlaṃ  kātabbaṃ  .  cittaṃ  ārabbha
nocittā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ   .  cittaṃ ārabbha
cittañca    sampayuttakā   ca   khandhā   uppajjanti  .  nocitto  dhammo
nocittassa    dhammassa    ārammaṇapaccayena    paccayo:   dānaṃ   datvā
sīlaṃ   samādiyitvā    uposathakammaṃ   katvā   taṃ  paccavekkhati  assādeti
Abhinandati    taṃ    ārabbha    rāgo    uppajjati    .pe.   domanassaṃ
uppajjati   pubbe   suciṇṇāni   ...   jhānā   vuṭṭhahitvā  jhānaṃ  ...
Ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ  paccavekkhanti
nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa   vodānassa   maggassa
phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   ariyā   nocitte
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
pubbe  samudāciṇṇe  kilese  jānanti  cakkhuṃ  ...  vatthuṃ  ... Nocitte
khandhe    aniccato   .pe.   domanassaṃ   uppajjati   dibbena   cakkhunā
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
nocittasamaṅgissa     cittaṃ     jānāti     ākāsānañcāyatanaṃ    .pe.
Ākiñcaññāyatanaṃ       .pe.       rūpāyatanaṃ      cakkhuviññāṇasahagatānaṃ
khandhānaṃ    phoṭṭhabbāyatanaṃ   .pe.   nocittā   khandhā   iddhividhañāṇassa
cetopariyañāṇassa        pubbenivāsānussatiñāṇassa        yathākammupaga-
ñāṇassa      anāgataṃsañāṇassa      āvajjanāya      ārammaṇapaccayena
paccayo.
     {62.1}   Nocitto   dhammo  cittassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  datvā  ...  paṭhamagamanasadisaṃ  ninnānākaraṇaṃ  .  imaṃ nānaṃ
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Nocittā   khandhā  iddhividhañāṇassa  .pe.  āvajjanāya  ārammaṇapaccayena
paccayo  .  nocitto  dhammo  cittassa ca nocittassa ca dhammassa ārammaṇa-
paccayena  paccayo:  dānaṃ  datvā  ...  paṭhamagamanasadisaṃ  ninnānākaraṇaṃ.
Imaṃ    nānaṃ    rūpāyatanaṃ    cakkhuviññāṇassa    sampayuttakānañca  khandhānaṃ
phoṭṭhabbāyatanaṃ     kāyaviññāṇassa     sampayuttakānañca    khandhānaṃ   .
Nocittā    khandhā    iddhividhañāṇassa   .pe.   āvajjanāya  ārammaṇa-
paccayena  paccayo  .  citto  ca  nocitto  ca  dhammā cittassa dhammassa
ārammaṇapaccayena   paccayo:   cittañca  sampayuttake  ca  khandhe  ārabbha
cittaṃ tīṇi.
     [63]  Citto  dhammo  cittassa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati:   cittaṃ  garuṃ  katvā  cittaṃ  uppajjati  .  citto  dhammo
nocittassa     dhammassa     adhipatipaccayena    paccayo:   ārammaṇādhipati
sahajātādhipati    .    ārammaṇādhipati:   cittaṃ  garuṃ   katvā   nocittā
khandhā    uppajjanti    .   sahajātādhipati:   cittādhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {63.1}  Citto  dhammo  cittassa   ca  nocittassa   ca   dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati:    cittaṃ    garuṃ   katvā
cittañca   sampayuttakā   ca   khandhā   uppajjanti   .  nocitto  dhammo
nocittassa     dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ...
Taṃ   garuṃ    katvā   paccavekkhati  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo   uppajjati   diṭṭhi  uppajjati  .pe.  pubbe  ...  jhānā  ...
Ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti  phalaṃ  ...  nibbānaṃ
Garuṃ   katvā   ...   nibbānaṃ   gotrabhussa  vodānassa  maggassa  phalassa
adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  nocitte  khandhe  garuṃ
katvā    assādeti    abhinandati    taṃ  garuṃ   katvā  rāgo  uppajjati
diṭṭhi     uppajjati     .pe.    sahajātādhipati:    nocittā    adhipati
sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    adhipati-
paccayena paccayo.
     {63.2}   Nocitto   dhammo   cittassa   dhammassa  adhipatipaccayena
paccayo:      dvepi     gamanā     paṭhamagamanasadisā     ninnānākaraṇā
ārammaṇādhipati   sahajātādhipati   kātabbā   .   citto   ca   nocitto
ca   dhammā   cittassa  dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati
tīṇipi garukārammaṇā kātabbā ārammaṇādhipatiyeva.
     [64]  Citto  dhammo  cittassa  dhammassa  anantarapaccayena paccayo:
purimaṃ    purimaṃ    cittaṃ   pacchimassa   pacchimassa  cittassa  anantarapaccayena
paccayo   .   citto   dhammo   nocittassa   dhammassa   anantarapaccayena
paccayo    purimaṃ   purimaṃ  cittaṃ  pacchimānaṃ  pacchimānaṃ  nocittānaṃ  khandhānaṃ
anantarapaccayena  paccayo  cittaṃ  vuṭṭhānassa  anantarapaccayena  paccayo .
Citto   dhammo  cittassa   ca   nocittassa  ca  dhammassa  anantarapaccayena
paccayo:  purimaṃ  purimaṃ  cittaṃ  pacchimassa  pacchimassa cittassa sampayuttakānañca
khandhānaṃ anantarapaccayena paccayo.
     {64.1}   Nocitto  dhammo  nocittassa  dhammassa  anantarapaccayena
paccayo:   purimā   purimā   nocittā   khandhā   .pe.  phalasamāpattiyā
anantarapaccayena paccayo
Ime   dvepi   pūretukāmena   kātabbā   purimagamanasadisā  .  citto ca
nocitto   ca   dhammā   cittassa   dhammassa   anantarapaccayena  paccayo:
purimaṃ    purimaṃ   cittañca  sampayuttakā  ca   khandhā   pacchimassa  pacchimassa
cittassa   anantarapaccayena   paccayo   .   mūlaṃ  pucchitabbaṃ   purimaṃ  purimaṃ
cittañca    sampayuttakā    ca    khandhā  pacchimānaṃ  pacchimānaṃ  nocittānaṃ
khandhānaṃ   anantarapaccayena   paccayo   cittañca   sampayuttakā  ca  khandhā
vuṭṭhānassa anantarapaccayena paccayo.
     {64.2}  Mūlaṃ  pucchitabbaṃ  purimaṃ  purimaṃ cittañca sampayuttakā ca khandhā
pacchimassa   pacchimassa  cittassa  sampayuttakānañca  khandhānaṃ  anantarapaccayena
paccayo  .  samanantarapaccayena  paccayo:  sahajātapaccayena  paccayo: pañca
paṭiccavārasadisā   aññamaññapaccayena   paccayo:   pañca   paṭiccavārasadisā
nissayapaccayena paccayo: pañca paccayavārasadisā.
     [65]  Citto  dhammo  cittassa  dhammassa upanissayapaccayena paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:   cittaṃ   cittassa   upanissayapaccayena   paccayo   tīṇi .
Nocitto   dhammo   nocittassa   dhammassa   upanissayapaccayena   paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:   saddhaṃ   upanissāya   dānaṃ  deti  .pe.  mānaṃ  jappeti
diṭṭhiṃ   gaṇhāti   sīlaṃ  .pe.  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ    bhindati   saddhā  .pe.   senāsanaṃ  saddhāya   .pe.   maggassa
Phalasamāpattiyā    upanissayapaccayena    paccayo   .   nocitto   dhammo
cittassa    dhammassa    upanissayapaccayena    paccayo:    ime    dvepi
pūretukāmena   sabbattha   kātabbā   paṭhamagamanasadisā   ninnānākaraṇā .
Citto   ca   nocitto   ca  dhammā  cittassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   cittañca   sampayuttakā   ca   khandhā   cittassa
upanissayapaccayena paccayo tīṇi.
     [66]   Nocitto   dhammo  nocittassa  dhammassa  purejātapaccayena
paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ    .    ārammaṇapurejātaṃ:
cakkhuṃ   ...  vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇasahagatānaṃ      khandhānaṃ      phoṭṭhabbāyatanaṃ     kāyaviññāṇa-
sahagatānaṃ   khandhānaṃ   purejātapaccayena   paccayo   .   vatthupurejātaṃ:
cakkhāyatanaṃ    cakkhuviññāṇasahagatānaṃ   khandhānaṃ   kāyāyatanaṃ   ...   vatthu
nocittānaṃ khandhānaṃ purejātapaccayena paccayo.
     {66.1}  Nocitto   dhammo   cittassa   dhammassa purejātapaccayena
paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ
...  vatthuṃ  aniccato  .pe.  domanassaṃ  uppajjati  dibbena  cakkhunā rūpaṃ
passati   dibbāya   sotadhātuyā   saddaṃ  suṇāti  rūpāyatanaṃ  cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    .    vatthupurejātaṃ:    cakkhāyatanaṃ
Cakkhuviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     vatthu     cittassa
purejātapaccayena paccayo.
     {66.2}   Nocitto  dhammo  cittassa  ca  nocittassa  ca  dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...   vatthuṃ  aniccato   .pe.   domanassaṃ
uppajjati   dibbena   cakkhunā   rūpaṃ   passati    dibbāya    sotadhātuyā
saddaṃ    suṇāti    rūpāyatanaṃ    cakkhuviññāṇassa    ca    sampayuttakānañca
khandhānaṃ     phoṭṭhabbāyatanaṃ     .pe.     vatthupurejātaṃ:    cakkhāyatanaṃ
cakkhuviññāṇassa      sampayuttakānañca      khandhānaṃ     purejātapaccayena
paccayo     kāyāyatanaṃ    kāyaviññāṇassa    sampayuttakānañca    khandhānaṃ
vatthu    cittassa    ca   sampayuttakānañca    khandhānaṃ   purejātapaccayena
paccayo.
     [67]   Citto   dhammo   nocittassa  dhammassa  pacchājātapaccayena
paccayo:   saṅkhittaṃ   .  nocitto  dhammo  nocittassa  dhammassa  pacchā-
jātapaccayena  paccayo:  saṅkhittaṃ  .   citto   ca  nocitto  ca dhammā
nocittassa dhammassa pacchājātapaccayena paccayo: saṅkhittaṃ.
     [68]  Citto  dhammo  cittassa  dhammassa āsevanapaccayena paccayo:
nava.
     [69]   Nocitto   dhammo   nocittassa   dhammassa   kammapaccayena
paccayo:    sahajātā   nānākhaṇikā  .   sahajātā:  nocittā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:   nocittā   cetanā   vipākānaṃ   khandhānaṃ
Kaṭattā  ca  rūpānaṃ  kammapaccayena  paccayo  .  nocitto  dhammo cittassa
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:   nocittā   cetanā   cittassa   kammapaccayena   paccayo .
Nānākhaṇikā:   nocittā   cetanā   vipākassa   cittassa   kammapaccayena
paccayo    .    nocitto  dhammo  cittassa  ca  nocittassa  ca  dhammassa
kammapaccayena   paccayo:    sahajātā    nānākhaṇikā    .   sahajātā:
nocittā    cetanā    sampayuttakānaṃ   khandhānaṃ   cittassa   ca   citta-
samuṭṭhānānañca    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
nocittā   cetanā  vipākānaṃ  khandhānaṃ  cittassa  ca  kaṭattā  ca  rūpānaṃ
kammapaccayena paccayo.
     [70]   Citto    dhammo   nocittassa   dhammassa   vipākapaccayena
paccayo:   pañca   āhārapaccayena   paccayo:   pañca   indriyapaccayena
paccayo: pañca.
     [71]   Nocitto   dhammo   nocittassa   dhammassa   jhānapaccayena
paccayo:     tīṇi    maggapaccayena   paccayo:   tīṇi   sampayuttapaccayena
paccayo: pañca.
     [72]   Citto   dhammo   nocittassa   dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ   .   nocitto  dhammo
nocittassa   dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ  purejātaṃ
pacchājātaṃ   .   sahajātā:   nocittā  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ
Vippayuttapaccayena   paccayo   paṭisandhikkhaṇe   nocittā   khandhā  vatthussa
vippayuttapaccayena     paccayo     vatthu    khandhānaṃ    vippayuttapaccayena
paccayo    .   purejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇasahagatānaṃ   khandhānaṃ
kāyāyatanaṃ     kāyaviññāṇasahagatānaṃ     khandhānaṃ     vatthu    nocittānaṃ
khandhānaṃ   vippayuttapaccayena   paccayo    .    pacchājātā:   nocittā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     {72.1}   Nocitto   dhammo  cittassa  dhammassa  vippayuttapaccayena
paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe  vatthu  cittassa
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ     kāyaviññāṇassa     vatthu    cittassa    vippayuttapaccayena
paccayo   .   nocitto   dhammo   cittassa  ca   nocittassa  ca dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ    .   sahajātaṃ:
paṭisandhikkhaṇe   vatthu   cittassa   sampayuttakānañca   khandhānaṃ   vippayutta-
paccayena   paccayo   .    purejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa
sampayuttakānañca    khandhānaṃ    vippayuttapaccayena    paccayo   kāyāyatanaṃ
kāyaviññāṇassa   ...   vatthu   cittassa   ca   sampayuttakānañca  khandhānaṃ
vippayuttapaccayena    paccayo   .   citto   ca   nocitto   ca  dhammā
nocittassa     dhammassa     vippayuttapaccayena     paccayo:     sahajātaṃ
pacchājātaṃ. Saṅkhittaṃ.
     [73]  Citto  dhammo  nocittassa  dhammassa  atthipaccayena paccayo:
sahajātaṃ    pacchājātaṃ  .   saṅkhittaṃ   .   nocitto  dhammo  nocittassa
Dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .  saṅkhittaṃ  .  nocitto  dhammo  cittassa  dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajātā:  nocittā
khandhā    cittassa    paṭisandhikkhaṇe    nocittā   .pe.   paṭisandhikkhaṇe
vatthu  cittassa  atthipaccayena  paccayo  .  purejātaṃ:  cakkhuṃ  ...  vatthuṃ
aniccato ... Purejātasadisaṃ saṅkhittaṃ.
     {73.1}   Nocitto  dhammo  cittassa  ca  nocittassa  ca  dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:  nocitto
eko    khandho   dvinnaṃ   khandhānaṃ   cittassa   ca   cittasamuṭṭhānānañca
rūpānaṃ    atthipaccayena    paccayo    paṭisandhikkhaṇe   nocitto   eko
khandho    .pe.    paṭisandhikkhaṇe    vatthu    cittassa   sampayuttakānañca
khandhānaṃ   atthipaccayena   paccayo  .   purejātaṃ:  cakkhuṃ ... Vatthuṃ ...
Purejātasadisaṃ saṅkhittaṃ.
     {73.2}  Citto   ca   nocitto   ca   dhammā nocittassa dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:  nocitto  eko  khandho  ca  cittañca  dvinnaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     atthipaccayena    paccayo
dve  khandhā  ...  .  sahajātaṃ:  cittañca  vatthu  ca nocittānaṃ  khandhānaṃ
atthipaccayena   paccayo   paṭisandhikkhaṇepi   dve   .  sahajātaṃ:  cittañca
sampayuttakā    ca    khandhā    cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo    .    sahajātaṃ:   cittañca   mahābhūtā   ca   cittasamuṭṭhānānaṃ
rūpānaṃ     atthipaccayena    paccayo    .      pacchājātaṃ:    cittañca
Sampayuttakā   ca   khandhā   purejātassa   imassa  kāyassa  atthipaccayena
paccayo   .   pacchājātaṃ:  cittañca  sampayuttakā  ca  khandhā  kabaḷiṃkāro
āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo  .  pacchājātaṃ:
cittañca    sampayuttakā    ca   khandhā   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo.
     [74]  Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  nava anantare nava
samanantare   nava   sahajāte   pañca   aññamaññe   pañca  nissaye  pañca
upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi  āsevane nava kamme
tīṇi  vipāke  pañca  āhāre  pañca  indriye  pañca  jhāne  tīṇi magge
tīṇi   sampayutte   pañca  vippayutte  pañca  atthiyā  pañca  natthiyā  nava
vigate nava avigate pañca.
     [75]  Citto  dhammo  cittassa  dhammassa ārammaṇapaccayena paccayo:
upanissayapaccayena   paccayo:   .   citto   dhammo  nocittassa  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   pacchājātapaccayena  paccayo:  .  citto  dhammo
cittassa    ca    nocittassa   ca   dhammassa  ārammaṇapaccayena  paccayo:
upanissayapaccayena   paccayo:   .  nocitto  dhammo  nocittassa  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   purejātapaccayena   paccayo:  pacchājātapaccayena
Paccayo:     kammapaccayena    paccayo:    āhārapaccayena    paccayo:
indriyapaccayena paccayo:.
     {75.1}   Nocitto   dhammo  cittassa  dhammassa  ārammaṇapaccayena
paccayo:     sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:   kammapaccayena   paccayo:   .   nocitto
dhammo    cittassa    ca    nocittassa   ca   dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena    paccayo:   kammapaccayena  paccayo:  .   citto  ca
nocitto   ca   dhammā   cittassa   dhammassa  ārammaṇapaccayena  paccayo:
upanissayapaccayena paccayo:.
     {75.2}  Citto   ca   nocitto   ca  dhammā  nocittassa dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena   paccayo:   pacchājātapaccayena  paccayo:   .   citto   ca
nocitto   ca   dhammā  cittassa  ca  nocittassa  ca  dhammassa  ārammaṇa-
paccayena paccayo: upanissayapaccayena paccayo:.
     [76] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava.
     [77]  Hetupaccayā  naārammaṇe  tīṇi .pe. ... Nasamanantare  tīṇi
naaññamaññe    ekaṃ   naupanissaye   tīṇi   sabbattha  tīṇi  namagge   tīṇi
nasampayutte ekaṃ navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [78] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava.
               Anulomapaṭilomamātikā kātabbā.
                     Cittadukaṃ niṭṭhitaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 43 page 30-42. https://84000.org/tipitaka/read/roman_read.php?B=43&A=584              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=584              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=61&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=103              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]