ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [486]  Kilesaṃ  dhammaṃ  paccayā  kileso  dhammo  uppajjati  hetu-
paccayā:   tīṇi   paṭiccasadisā  .  nokilesaṃ  dhammaṃ  paccayā  nokileso
dhammo   uppajjati   hetupaccayā:  nokilesaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā    yāva    ajjhattikā    mahābhūtā   vatthuṃ   paccayā  nokilesā
khandhā   .   nokilesaṃ   dhammaṃ   paccayā   kileso   dhammo   uppajjati

--------------------------------------------------------------------------------------------- page295.

Hetupaccayā: nokilese khandhe paccayā kilesā vatthuṃ paccayā kilesā . nokilesaṃ dhammaṃ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā: nokilesaṃ ekaṃ khandhaṃ paccayā tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Vatthuṃ paccayā kilesā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā kilesā ca sampayuttakā ca khandhā. {486.1} Kilesañca nokilesañca dhammaṃ paccayā kileso dhammo uppajjati hetupaccayā: lobhañca sampayuttake ca khandhe paccayā moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ . cakkaṃ . lobhañca vatthuñca paccayā kilesā . kilesañca nokilesañca dhammaṃ paccayā nokileso dhammo uppajjati hetupaccayā: nokilesaṃ ekaṃ khandhañca kilesañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... kilese ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ kilese ca vatthuñca paccayā nokilesā khandhā. {486.2} Kilesañca nokilesañca dhammaṃ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā: nokilesaṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... . Cakkaṃ. Lobhañca vatthuñca paccayā moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā. Cakkaṃ. Ārammaṇapaccaye nokilesamūle pañca viññāṇā kātabbā.

--------------------------------------------------------------------------------------------- page296.

[487] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava vipāke ekaṃ avigate nava. [488] Kilesaṃ dhammaṃ paccayā kileso dhammo uppajjati nahetu- paccayā: vicikicchaṃ paccayā vicikicchāsahagato moho uddhaccaṃ paccayā uddhaccasahagato moho . nokilesaṃ dhammaṃ paccayā nokileso dhammo uppajjati nahetupaccayā: yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā ahetukā nokilesā khandhā . nokilesaṃ dhammaṃ paccayā kileso dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho . Kilesañca nokilesañca dhammaṃ paccayā kileso dhammo uppajjati nahetupaccayā: vicikicchañca sampayuttake ca khandhe vatthuñca paccayā vicikicchāsahagato moho uddhaccañca sampayuttake ca khandhe vatthuñca paccayā uddhaccasahagato moho. Saṅkhittaṃ. [489] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava .pe. Nakamme tīṇi navipāke nava naāhāre ekaṃ novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 294-296. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5932&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5932&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=486&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=482              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]