ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [494]  Kileso  dhammo  kilesassa  dhammassa hetupaccayena paccayo:
kilesā   hetū   sampayuttakānaṃ   kilesānaṃ   hetupaccayena   paccayo .
Mūlaṃ  pucchitabbaṃ  kilesā  hetū  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   .   mūlaṃ   pucchitabbaṃ   kilesā  hetū
sampayuttakānaṃ     khandhānaṃ     kilesānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
hetupaccayena   paccayo   .   nokileso   dhammo  nokilesassa  dhammassa
hetupaccayena    paccayo:   nokilesā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [495]   Kileso   dhammo   kilesassa  dhammassa  ārammaṇapaccayena
Paccayo:    kilese   ārabbha   kilesā  uppajjanti  .  mūlaṃ  pucchitabbaṃ
kilese   ārabbha   nokilesā   uppajjanti  .  mūlaṃ  pucchitabbaṃ  kilese
ārabbha  kilesā  ca  sampayuttakā  ca  khandhā  uppajjanti  .  nokileso
dhammo   nokilesassa   dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ  ...
Sīlaṃ  ...  uposathakammaṃ  ...  pubbe  suciṇṇāni  ...  jhānā vuṭṭhahitvā
jhānaṃ    paccavekkhati   assādeti   abhinandati  taṃ  ārabbha  rāgo  ...
Diṭṭhi    vicikicchā    uddhaccaṃ  ...  domanassaṃ  uppajjati  ariyā  maggā
vuṭṭhahitvā   .pe.   phalassa   āvajjanāya   ārammaṇapaccayena   paccayo
cakkhuṃ  ...  vatthuṃ  ...  nokilese  khandhe  aniccato  .pe.  domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
.pe.       anāgataṃsañāṇassa       āvajjanāya      ārammaṇapaccayena
paccayo.
     {495.1}   Nokileso   dhammo   kilesassa   dhammassa  ārammaṇa-
paccayena  paccayo:  dānaṃ  .pe.  jhānā  vuṭṭhahitvā  jhānaṃ  assādeti
abhinandati  taṃ  ārabbha rāgo ... Diṭṭhi ... Vicikicchā ... Uddhaccaṃ .pe.
Jhāne  parihīne  vippaṭisārissa  domanassaṃ  uppajjati  cakkhuṃ ... Vatthuṃ ...
Nokilese  khandhe   assādeti   abhinandati   taṃ  ārabbha  rāgo  .pe.
Domanassaṃ  ...  .   nokileso   dhammo  kilesassa  ca  nokilesassa  ca
dhammassa   ārammaṇapaccayena   paccayo:  dānaṃ  .pe.  jhānā  vuṭṭhahitvā
.pe.  cakkhuṃ  ...  vatthuṃ ...  nokilese  khandhe  assādeti  abhinandati
taṃ    ārabbha    kilesā   ca   sampayuttakā  ca  khandhā  uppajjanti .
Kileso  ca  nokileso  ca  dhammā  kilesassa  dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [496]  Kileso  dhammo  kilesassa dhammassa adhipatipaccayena paccayo:
ārammaṇādhipati:   kilese   garuṃ   katvā   kilesā   uppajjanti .  tīṇi
ārammaṇādhipatiyeva   .    nokileso    dhammo   nokilesassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ katvā taṃ garuṃ katvā
paccavekkhati   assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi  uppajjati  pubbe  ...  jhānā  ... Ariyā maggā vuṭṭhahitvā maggaṃ
garuṃ  katvā  .pe.  phalassa  adhipatipaccayena  paccayo cakkhuṃ ... Vatthuṃ ...
Nokilese   khandhe   garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo   uppajjati   diṭṭhi   ...  .  sahajātādhipati:  nokilesā  adhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     {496.1}   Nokileso  dhammo  kilesassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
.pe.  jhānaṃ  ...  cakkhuṃ  ...  vatthuṃ  ... Nokilese khandhe garuṃ katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  ... .
Sahajātādhipati:     nokilesā     adhipati     sampayuttakānaṃ    kilesānaṃ
adhipatipaccayena  paccayo  .  nokileso  dhammo kilesassa ca nokilesassa ca
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:  dānaṃ  .pe.  jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Nokilese
khandhe   garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  kilesā  ca
sampayuttakā   ca   khandhā   uppajjanti   .   sahajātādhipati:  nokilesā
adhipati    sampayuttakānaṃ    khandhānaṃ    kilesānañca    cittasamuṭṭhānānañca
rūpānaṃ   adhipatipaccayena  paccayo  .  kileso  ca  nokileso  ca  dhammā
kilesassa dhammassa adhipatipaccayena paccayo: tīṇi ārammaṇādhipatiyeva.
     [497]  Kileso  dhammo kilesassa dhammassa anantarapaccayena paccayo:
purimā   purimā  kilesā  pacchimānaṃ  pacchimānaṃ  kilesānaṃ  anantarapaccayena
paccayo  .  mūlaṃ  purimā  purimā  kilesā  pacchimānaṃ pacchimānaṃ nokilesānaṃ
khandhānaṃ   anantarapaccayena  paccayo  kilesā  vuṭṭhānassa  anantarapaccayena
paccayo  .   mūlaṃ   purimā   purimā  kilesā pacchimānaṃ pacchimānaṃ kilesānaṃ
sampayuttakānañca khandhānaṃ anantarapaccayena paccayo.
     {497.1}  Nokileso  dhammo  nokilesassa dhammassa anantarapaccayena
paccayo:   purimā   purimā   nokilesā   khandhā   pacchimānaṃ   pacchimānaṃ
nokilesānaṃ     anantarapaccayena    paccayo    .pe.    phalasamāpattiyā
anantarapaccayena   paccayo   .   mūlaṃ  purimā  purimā  nokilesā  khandhā
pacchimānaṃ   pacchimānaṃ   kilesānaṃ   anantarapaccayena   paccayo  āvajjanā
kilesānaṃ   anantarapaccayena  paccayo  .  mūlaṃ  purimā  purimā  nokilesā
khandhā    pacchimānaṃ    pacchimānaṃ   kilesānaṃ   sampayuttakānañca   khandhānaṃ
anantarapaccayena    paccayo    āvajjanā    kilesānaṃ   sampayuttakānañca
Khandhānaṃ anantarapaccayena paccayo.
     {497.2}  Kileso  ca  nokileso  ca  dhammā  kilesassa  dhammassa
anantarapaccayena   paccayo:   purimā   purimā   kilesā  ca  sampayuttakā
ca   khandhā  pacchimānaṃ  pacchimānaṃ  kilesānaṃ  anantarapaccayena  paccayo .
Mūlaṃ  purimā  purimā  kilesā   ca   sampayuttakā   ca   khandhā  pacchimānaṃ
pacchimānaṃ    nokilesānaṃ    anantarapaccayena    paccayo    kilesā   ca
sampayuttakā   ca   khandhā   vuṭṭhānassa   anantarapaccayena   paccayo  .
Mūlaṃ   purimā   purimā   kilesā   ca  sampayuttakā  ca  khandhā  pacchimānaṃ
pacchimānaṃ    kilesānaṃ    sampayuttakānañca    khandhānaṃ    anantarapaccayena
paccayo  .  ...  samanantarapaccayena  paccayo  sahajātapaccayena  paccayo:
aññamaññapaccayena paccayo: nissayapaccayena paccayo:.
     [498]  Kileso   dhammo   kilesassa   dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   kilesā   kilesānaṃ   ...  tīṇi  .  nokileso  dhammo
nokilesassa   dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   dānaṃ   deti  mānaṃ   jappeti   diṭṭhiṃ  gaṇhāti  sīlaṃ  .pe.
Paññaṃ  ...  rāgaṃ  dosaṃ  mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ ... Senāsanaṃ
upanissāya   dānaṃ  deti  .pe.  saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ
saddhāya .pe.  phalasamāpattiyā  upanissayapaccayena  paccayo .
     {498.1}  Nokileso  dhammo  kilesassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   saddhaṃ   upanissāya   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ
.pe.   senāsanaṃ   upanissāya   pāṇaṃ   hanati   .pe.   saṅghaṃ   bhindati
saddhā   .pe.   senāsanaṃ   kilesānaṃ   upanissayapaccayena   paccayo .
Nokileso   dhammo   kilesassa  ca  nokilesassa  ca  dhammassa  upanissaya-
paccayena       paccayo:      ārammaṇūpanissayo      anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    saddhaṃ    upanissāya   mānaṃ
jappeti   diṭṭhiṃ   gaṇhāti   sīlaṃ   .pe.   senāsanaṃ   upanissāya  pāṇaṃ
hanati   .pe.   saṅghaṃ   bhindati   saddhā   .pe.   senāsanaṃ   kilesānaṃ
sampayuttakānañca    khandhānaṃ   upanissayapaccayena   paccayo   .   kileso
ca   nokileso    ca    dhammā   kilesassa   dhammassa  upanissayapaccayena
paccayo: tīṇi.
     [499]  Nokileso  dhammo  nokilesassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ   ...   .    vatthupurejātaṃ:    vatthu
nokilesānaṃ   khandhānaṃ  purejātapaccayena  paccayo  .  nokileso  dhammo
kilesassa    dhammassa    purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ   .   ārammaṇapurejātaṃ:  cakkhuṃ   ...  vatthuṃ   assādeti
Abhinandati    taṃ    ārabbha   rāgo   .pe.   domanassaṃ   uppajjati .
Vatthupurejātaṃ: vatthu kilesānaṃ purejātapaccayena paccayo.
     {499.1}  Nokileso  dhammo  kilesassa  ca nokilesassa ca dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ   cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
kilesā  ca  sampayuttakā  ca  khandhā  uppajjanti  .  vatthupurejātaṃ: vatthu
kilesānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo.
     [500]  Kileso  dhammo  nokilesassa  dhammassa  pacchājātapaccayena
paccayo:   .   saṅkhittaṃ  .   nokileso   dhammo  nokilesassa  dhammassa
pacchājātapaccayena  paccayo:  .  saṅkhittaṃ  .  kileso  ca  nokileso ca
dhammā    nokilesassa    dhammassa    pacchājātapaccayena   paccayo:  .
Saṅkhittaṃ. ... Āsevanapaccayena paccayo: nava.
     [501]  Nokileso   dhammo   nokilesassa   dhammassa kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  nokilesā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo  .   nānākhaṇikā:   nokilesā   cetanā   vipākānaṃ   khandhānaṃ
kaṭattā   ca   rūpānaṃ   kammapaccayena   paccayo   .   nokileso dhammo
kilesassa    dhammassa    kammapaccayena    paccayo:  nokilesā   cetanā
kilesānaṃ   kammapaccayena   paccayo  .  nokileso  dhammo  kilesassa  ca
nokilesassa   ca   dhammassa  kammapaccayena  paccayo:  nokilesā  cetanā
Sampayuttakānaṃ     khandhānaṃ     kilesānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena paccayo.
     [502]   Nokileso  dhammo  nokilesassa  dhammassa  vipākapaccayena
paccayo:  ekaṃ  .  ...  āhārapaccayena  paccayo: tīṇi indriyapaccayena
paccayo:   tīṇi   jhānapaccayena   paccayo:  tīṇi  maggapaccayena  paccayo:
nava sampayuttapaccayena paccayo: nava.
     [503]   Kileso  dhammo  nokilesassa  dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ   .  nokileso  dhammo
nokilesassa   dhammassa   vippayuttapaccayena   paccayo:  sahajātaṃ  purejātaṃ
pacchājātaṃ   .   saṅkhittaṃ   .   nokileso   dhammo  kilesassa  dhammassa
vippayuttapaccayena   paccayo:   purejātaṃ:   vatthu   kilesānaṃ  vippayutta-
paccayena  paccayo  .  nokileso  dhammo  kilesassa  ca  nokilesassa ca
dhammassa    vippayuttapaccayena    paccayo:    purejātaṃ:  vatthu  kilesānaṃ
sampayuttakānañca    khandhānaṃ   vippayuttapaccayena   paccayo   .   kileso
ca   nokileso   ca   dhammā   nokilesassa   dhammassa  vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ vitthāretabbaṃ.
     [504]  Kileso  dhammo  kilesassa  dhammassa atthipaccayena paccayo:
ekaṃ   paṭiccasadisaṃ    .    kileso    dhammo    nokilesassa   dhammassa
atthipaccayena   paccayo:   sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  kileso
dhammo   kilesassa  ca  nokilesassa  ca  dhammassa  atthipaccayena  paccayo:
Paṭiccasadisaṃ   .   nokileso  dhammo  nokilesassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Saṅkhittaṃ.
Nokileso   dhammo  kilesassa  dhammassa  atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ. Saṅkhittaṃ. Sahajātaṃ: sahajātasadisaṃ purejātaṃ: purejātasadisaṃ.
     {504.1}  Nokileso  dhammo  kilesassa  ca nokilesassa ca dhammassa
atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  .  sahajātaṃ:  sahajātasadisaṃ
purejātaṃ:  purejātasadisaṃ  .  kileso  ca  nokileso  ca dhammā kilesassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ   .  sahajāto:
lobho  ca  sampayuttakā  ca  khandhā  mohassa  diṭṭhiyā  thīnassa  uddhaccassa
ahirikassa    anottappassa    atthipaccayena    paccayo   .   sahajāto:
lobho   ca  vatthu  ca  mohassa   diṭṭhiyā   thīnassa  uddhaccassa  ahirikassa
anottappassa atthipaccayena paccayo. Cakkaṃ.
     {504.2} Kileso  ca  nokileso  ca  dhammā  nokilesassa  dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Sahajāto:  nokileso  eko  khandho  ca  kileso  ca  tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena   paccayo   .   sahajātā:
kilesā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo.
Sahajātā:  kilesā ca vatthu ca nokilesānaṃ khandhānaṃ atthipaccayena paccayo.
Pacchājātā:   kilesā  ca  sampayuttakā  ca  khandhā  purejātassa  imassa
kāyassa    atthipaccayena    paccayo   .   pacchājātā:   kilesā   ca
Sampayuttakā  ca  khandhā  kabaḷiṃkāro  āhāro  ca  imassa  kāyassa atthi-
paccayena  paccayo  .  pacchājātā:  kilesā  ca  sampayuttakā ca khandhā
rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {504.3}  Kileso  ca nokileso ca dhammā kilesassa ca nokilesassa
ca   dhammassa   atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ. Sahajāto:
nokileso   eko   khandho   ca   lobho  ca  tiṇṇannaṃ  khandhānaṃ  citta-
samuṭṭhānānañca    rūpānaṃ    mohassa   ca   diṭṭhiyā  thīnassa  uddhaccassa
ahirikassa   anottappassa   atthipaccayena  paccayo  .  sahajāto:  lobho
ca  vatthu  ca  mohassa  diṭṭhiyā  thīnassa uddhaccassa ahirikassa anottappassa
sampayuttakānañca  khandhānaṃ  atthipaccayena  paccayo  .  ...  natthipaccayena
paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [505]  Hetuyā  cattāri  ārammaṇe  nava  adhipatiyā nava anantare
nava  samanantare  nava  sahajāte  nava   aññamaññe   nava   nissaye   nava
upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi  āsevane nava kamme
tīṇi  vipāke  ekaṃ  āhāre  tīṇi  indriye  tīṇi  jhāne tīṇi magge nava
sampayutte   nava  vippayutte  pañca   atthiyā  nava  natthiyā  nava  vigate
nava avigate nava.
     [506]   Kileso   dhammo   kilesassa  dhammassa  ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Kileso   dhammo   nokilesassa   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:   pacchājāta-
paccayena  paccayo:  .  kileso  dhammo  kilesassa  ca  nokilesassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     {506.1}   Nokileso   dhammo  nokilesassa  dhammassa  ārammaṇa-
paccayena   paccayo:   sahajātapaccayena   paccayo:    upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:    pacchājātapaccayena  paccayo:
kammapaccayena   paccayo:   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:   .  nokileso  dhammo  kilesassa   dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena   paccayo:    upanissayapaccayena   paccayo:
purejātapaccayena  paccayo:  .  nokileso dhammo kilesassa ca nokilesassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena paccayo:  purejātapaccayena paccayo:.
     {506.2}  Kileso   ca   nokileso   ca dhammā kilesassa dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena  paccayo:  .  kileso  ca  nokileso  ca  dhammā nokilesassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   pacchājātapaccayena   paccayo:   āhāra-
paccayena  paccayo:  indriyapaccayena  paccayo: . Kileso ca nokileso
ca   dhammā   kilesassa   ca  nokilesassa  ca  dhammassa  ārammaṇapaccayena
Paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:.
     [507]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
sabbattha nava noavigate nava.
     [508]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    cattāri    nasamanantare    cattāri    naaññamaññe   dve
naupanissaye     cattāri    sabbattha    cattāri    nasampayutte    dve
navippayutte cattāri nonatthiyā cattāri novigate cattāri.
     [509]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā kātabbā. ... Avigate nava.
                     Kilesadukaṃ niṭṭhitaṃ.
                     -------------



             The Pali Tipitaka in Roman Character Volume 43 page 297-308. https://84000.org/tipitaka/read/roman_read.php?B=43&A=5988              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=5988              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=494&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=487              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]