ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paṭiccavāro
     [515]   Saṅkiliṭṭhaṃ   dhammaṃ  paccayā  saṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisaṃ   .    asaṅkiliṭṭhaṃ   dhammaṃ   paccayā
asaṅkiliṭṭho    dhammo    uppajjati    hetupaccayā:   asaṅkiliṭṭhaṃ   ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhi   yāva   ajjhattikā   mahābhūtā   .  asaṅkiliṭṭhaṃ  dhammaṃ  paccayā
Saṅkiliṭṭho   dhammo   uppajjati  hetupaccayā:  vatthuṃ  paccayā  saṅkiliṭṭhā
khandhā   .  asaṅkiliṭṭhaṃ   dhammaṃ  paccayā   saṅkiliṭṭho   ca   asaṅkiliṭṭho
ca    dhammā    uppajjanti   hetupaccayā:  vatthuṃ   paccayā   saṅkiliṭṭhā
khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     {515.1}   Saṅkiliṭṭhañca  asaṅkiliṭṭhañca  dhammaṃ  paccayā  saṅkiliṭṭho
dhammo   uppajjati   hetupaccayā:   saṅkiliṭṭhaṃ   ekaṃ   khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ...  .  saṅkiliṭṭhañca asaṅkiliṭṭhañca
dhammaṃ   paccayā  asaṅkiliṭṭho  dhammo  uppajjati  hetupaccayā:  saṅkiliṭṭhe
khandhe  ca  mahābhūte  ca  paccayā   cittasamuṭṭhānaṃ   rūpaṃ  .  saṅkiliṭṭhañca
asaṅkiliṭṭhañca   dhammaṃ   paccayā  saṅkiliṭṭho   ca  asaṅkiliṭṭho  ca  dhammā
uppajjanti   hetupaccayā:   saṅkiliṭṭhaṃ   ekaṃ  khandhañca  vatthuñca  paccayā
tayo  khandhā  dve khandhe ... Saṅkiliṭṭhe khandhe ca  mahābhūte  ca paccayā
cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [516]  Hetuyā  nava  ārammaṇe  cattāri  adhipatiyā nava anantare
cattāri   samanantare    cattāri   sahajāte   nava   aññamaññe  cattāri
nissaye  nava  upanissaye  cattāri  purejāte  cattāri āsevane cattāri
kamme  nava  vipāke  ekaṃ  āhāre nava indriye nava vigate nava avigate
nava.
     [517]   Saṅkiliṭṭhaṃ   dhammaṃ  paccayā  saṅkiliṭṭho  dhammo  uppajjati
nahetupaccayā:    vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā
Vicikicchāsahagato    uddhaccasahagato    moho    .    asaṅkiliṭṭhaṃ   dhammaṃ
paccayā    asaṅkiliṭṭho    dhammo   uppajjati   nahetupaccayā:   ahetukaṃ
asaṅkiliṭṭhaṃ   ...   yāva   asaññasattā   cakkhāyatanaṃ   paccayā   cakkhu-
viññāṇaṃ     kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ    vatthuṃ    paccayā
ahetukā    asaṅkiliṭṭhā    khandhā    .   asaṅkiliṭṭhaṃ   dhammaṃ   paccayā
saṅkiliṭṭho    dhammo    uppajjati    nahetupaccayā:    vatthuṃ    paccayā
vicikicchāsahagato      uddhaccasahagato     moho     .     saṅkiliṭṭhañca
asaṅkiliṭṭhañca     dhammaṃ    paccayā    saṅkiliṭṭho    dhammo    uppajjati
nahetupaccayā:     vicikicchāsahagate     uddhaccasahagate     khandhe    ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     [518]    Nahetuyā    cattāri   naārammaṇe   tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye     tīṇi    napurejāte    cattāri    napacchājāte    nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 310-312. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6251              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6251              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=515&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=506              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]