ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [550]  Kilesocevasaṅkiliṭṭhoca  dhammo kilesassacevasaṅkiliṭṭhadhammassa
Hetupaccayena   paccayo:   kilesācevasaṅkiliṭṭhāca   hetū   sampayuttakānaṃ
kilesānaṃ     hetupaccayena     paccayo    .    kilesocevasaṅkiliṭṭhoca
dhammo   saṅkiliṭṭhassacevanocakilesassa   dhammassa   hetupaccayena  paccayo:
kilesācevasaṅkiliṭṭhāca    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo   .   kilesocevasaṅkiliṭṭhoca   dhammo  kilesassacevasaṅkiliṭṭhassaca
saṅkiliṭṭhassacevanocakilesassa    ca    dhammassa   hetupaccayena   paccayo:
kilesācevasaṅkiliṭṭhāca    hetū    sampayuttakānaṃ   khandhānaṃ   kilesānañca
hetupaccayena paccayo.
     [551]   Kilesocevasaṅkiliṭṭhoca  dhammo  kilesassacevasaṅkiliṭṭhassaca
dhammassa    ārammaṇapaccayena    paccayo:   kilese   ārabbha   kilesā
uppajjanti  .  mūlaṃ  kātabbaṃ  kilese  ārabbha  saṅkiliṭṭhācevanocakilesā
khandhā  uppajjanti  .  mūlaṃ kātabbaṃ kilese ārabbha kilesā ca sampayuttakā
ca  khandhā  uppajjanti  .  saṅkiliṭṭhocevanocakileso  dhammo saṅkiliṭṭhassa-
cevanocakilesassa  dhammassa  ārammaṇapaccayena  paccayo:  saṅkiliṭṭheceva-
nocakilese    khandhe    ārabbha    saṅkiliṭṭhācevanocakilesā   khandhā
uppajjanti   .  mūlaṃ  kātabbaṃ  saṅkiliṭṭhecevanocakilese  khandhe  ārabbha
kilesā   uppajjanti  .  mūlaṃ  kātabbaṃ  saṅkiliṭṭhecevanocakilese  khandhe
ārabbha  kilesā  ca  sampayuttakā  ca  khandhā  uppajjanti . Itarepi tīṇi
kātabbā.
     [552]   Kilesocevasaṅkiliṭṭhoca  dhammo  kilesassacevasaṅkiliṭṭhassaca
Dhammassa   adhipatipaccayena  paccayo:  ārammaṇādhipati  tīṇi  .  saṅkiliṭṭho-
cevanocakileso     dhammo     saṅkiliṭṭhassacevanocakilesassa    dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   saṅkiliṭṭhecevanocakilese   khandhe  garuṃ  katvā  .pe.
Tīṇi dvepi adhipatī tīṇipi kātabbā. Itare dvepi tīṇi kātabbā.
     [553]   Kilesocevasaṅkiliṭṭhoca  dhammo  kilesassacevasaṅkiliṭṭhassaca
dhammassa    anantarapaccayena   paccayo:   navapi   kātabbā   āvajjanāpi
vuṭṭhānampi  natthi  .  ...  samanantarapaccayena  paccayo:  sahajātapaccayena
paccayo:    aññamaññapaccayena    paccayo:    nissayapaccayena   paccayo:
upanissayapaccayena  paccayo:  nava  pañhā  vibhaṅgo natthi. ... Āsevana-
paccayena paccayo: nava.
     [554]   Saṅkiliṭṭhocevanocakileso   dhammo  saṅkiliṭṭhassacevanoca-
kilesassa   dhammassa   kammapaccayena  paccayo:  saṅkiliṭṭhācevanocakilesā
cetanā   sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo  .  saṅkiliṭṭho-
cevanocakileso      dhammo     kilesassacevasaṅkiliṭṭhassaca     dhammassa
kammapaccayena  paccayo:  saṅkiliṭṭhācevanocakilesā  cetanā  sampayuttakānaṃ
kilesānaṃ   kammapaccayena   paccayo  .  saṅkiliṭṭhocevanocakileso  dhammo
kilesassacevasaṅkiliṭṭhassaca    saṅkiliṭṭhassacevanocakilesassa    ca   dhammassa
kammapaccayena  paccayo:  saṅkiliṭṭhācevanocakilesā  cetanā  sampayuttakānaṃ
khandhānaṃ   kilesānañca  kammapaccayena  paccayo  .  ...  āhārapaccayena
Paccayo:   tīṇi  indriyapaccayena  paccayo:  tīṇi  jhānapaccayena  paccayo:
tīṇi   maggapaccayena   paccayo:   nava   sampayuttapaccayena  paccayo:  nava
atthipaccayena   paccayo:   nava   natthipaccayena   paccayo:  vigatapaccayena
paccayo: avigatapaccayena paccayo:.
     [555]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava   samanantare   nava   sahajāte   nava  aññamaññe  nava  nissaye  nava
upanissaye   nava  āsevane  nava  kamme  tīṇi  āhāre  tīṇi  indriye
tīṇi   jhāne  tīṇi  magge  nava  sampayutte  nava   atthiyā  nava  natthiyā
nava vigate nava avigate nava.
     [556]   Kilesocevasaṅkiliṭṭhoca  dhammo  kilesassacevasaṅkiliṭṭhassaca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:. Navapi tīṇiyeva padā kātabbā.
     [557]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [558]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  tīṇi
naanantare    tīṇi    nasamanantare    tīṇi   naupanissaye   tīṇi   namagge
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
     [559]    Nahetupaccayā   ārammaṇe   nava   .   anulomamātikā
kātabbā. ... Avigate nava.
                  Kilesasaṅkiliṭṭhadukaṃ niṭṭhitaṃ.
                            ------------



             The Pali Tipitaka in Roman Character Volume 43 page 328-331. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=550&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=564              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]