ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                              Dassanadukaṃ
                              paṭiccavāro
     [562]    Dassanenapahātabbaṃ   dhammaṃ   paṭicca   dassanenapahātabbo
Dhammo   uppajjati   hetupaccayā:  dassanenapahātabbaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   dve  khandhe  ...   .  dassanenapahātabbaṃ  dhammaṃ paṭicca
nadassanenapahātabbo    dhammo    uppajjati    hetupaccayā:   dassanena-
pahātabbe   khandhe   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  .  dassanenapahātabbaṃ
dhammaṃ     paṭicca    dassanenapahātabbo    ca   nadassanenapahātabbo   ca
dhammā   uppajjanti    hetupaccayā:    dassanenapahātabbaṃ    ekaṃ  khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {562.1}   Nadassanenapahātabbaṃ  dhammaṃ  paṭicca  nadassanenapahātabbo
dhammo    uppajjati    hetupaccayā:    nadassanenapahātabbaṃ   ekaṃ  khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
khandhe  paṭicca  vatthu  vatthuṃ  paṭicca khandhā ekaṃ mahābhūtaṃ .... Dassanena-
pahātabbañca    nadassanenapahātabbañca    dhammaṃ    paṭicca    nadassanena-
pahātabbo    dhammo    uppajjati    hetupaccayā:   dassanenapahātabbe
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.
     [563]  Hetuyā  pañca  ārammaṇe  dve  adhipatiyā pañca anantare
dve  samanantare  dve  sahajāte  pañca  aññamaññe  dve  nissaye pañca
upanissaye   dve  purejāte  dve āsevane dve kamme pañca  vipāke
ekaṃ āhāre pañca avigate pañca.
     [564]    Dassanenapahātabbaṃ   dhammaṃ   paṭicca   dassanenapahātabbo
dhammo    uppajjati    nahetupaccayā:   vicikicchāsahagate   khandhe  paṭicca
Vicikicchāsahagato    moho    .    nadassanenapahātabbaṃ    dhammaṃ   paṭicca
nadassanenapahātabbo     dhammo     uppajjati    nahetupaccayā:    yāva
asaññasattā     uddhaccasahagate     khandhe     paṭicca    uddhaccasahagato
moho.
     [565]   Nahetuyā   dve   naārammaṇe   tīṇi  naadhipatiyā  pañca
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi   napurejāte   cattāri   napacchājāte   pañca   naāsevane  pañca
nakamme   dve   navipāke   pañca  naāhāre   ekaṃ   naindriye ekaṃ
najhāne    ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte  dve
nonatthiyā tīṇi novigate tīṇi.
     Itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 332-334. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6688              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6688              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=562&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=571              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]