ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                              Dassanadukaṃ
                              paṭiccavāro
     [562]    Dassanenapahātabbaṃ   dhammaṃ   paṭicca   dassanenapahātabbo

--------------------------------------------------------------------------------------------- page333.

Dhammo uppajjati hetupaccayā: dassanenapahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . dassanenapahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: dassanena- pahātabbe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo ca nadassanenapahātabbo ca dhammā uppajjanti hetupaccayā: dassanenapahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {562.1} Nadassanenapahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: nadassanenapahātabbaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .... Dassanena- pahātabbañca nadassanenapahātabbañca dhammaṃ paṭicca nadassanena- pahātabbo dhammo uppajjati hetupaccayā: dassanenapahātabbe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [563] Hetuyā pañca ārammaṇe dve adhipatiyā pañca anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke ekaṃ āhāre pañca avigate pañca. [564] Dassanenapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe paṭicca

--------------------------------------------------------------------------------------------- page334.

Vicikicchāsahagato moho . nadassanenapahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati nahetupaccayā: yāva asaññasattā uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. [565] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 332-334. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6688&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6688&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=562&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=571              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]