ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [566]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo   uppajjati   hetupaccayā:   tīṇi   paṭiccasadisā   .  nadassanena-
pahātabbaṃ    dhammaṃ   paccayā   nadassanenapahātabbo   dhammo   uppajjati
hetupaccayā:    nadassanenapahātabbaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  yāva ajjhattikā
mahābhūtā   vatthuṃ   paccayā  nadassanenapahātabbā  khandhā  .  nadassanena-
pahātabbaṃ    dhammaṃ    paccayā   dassanenapahātabbo   dhammo   uppajjati
hetupaccayā: vatthuṃ paccayā dassanenapahātabbā khandhā.
     {566.1}  Nadassanenapahātabbaṃ  dhammaṃ  paccayā dassanenapahātabbo ca

--------------------------------------------------------------------------------------------- page335.

Nadassanenapahātabbo ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā dassanenapahātabbā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbañca nadassanenapahātabbañca dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati hetupaccayā: dassanena- pahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... {566.2} Dassanenapahātabbañca nadassanenapahātabbañca dhammaṃ paccayā nadassanenapahātabbo dhammo uppajjati hetupaccayā: dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbañca nadassanenapahātabbañca dhammaṃ paccayā dassanenapahātabbo ca nadassanenapahātabbo ca dhammā uppajjanti hetupaccayā: dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [567] Hetuyā nava ārammaṇe cattāri adhipatiyā nava avigate nava. [568] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho . nadassanenapahātabbaṃ dhammaṃ paccayā nadassanenapahātabbo dhammo uppajjati nahetupaccayā: ahetukaṃ nadassanenapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page336.

Rūpaṃ yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā ahetukā nadassanenapahātabbā khandhā uddhacca- sahagate khandhe paccayā uddhaccasahagato moho vatthuṃ paccayā uddhaccasahagato moho . nadassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati nahetupaccayā: vatthuṃ paccayā vicikicchāsahagato moho . dassanenapahātabbañca nadassanena- pahātabbañca dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchā- sahagato moho. [569] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane nava nakamme cattāri navipāke cattāri naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 334-336. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6722&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6722&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=566&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=574              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]