ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                  Dassanenapahātabbahetukadukaṃ
                          paṭiccavāro
     [602]    Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko     dhammo    uppajjati    hetupaccayā:    dassanena-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe ....
Dassanenapahātabbahetukaṃ     dhammaṃ     paṭicca    nadassanenapahātabbahetuko
dhammo    uppajjati    hetupaccayā:    dassanenapahātabbahetuke   khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca
dassanenapahātabbahetuko    ca    nadassanenapahātabbahetuko   ca   dhammā
uppajjanti     hetupaccayā:    dassanenapahātabbahetukaṃ    ekaṃ    khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {602.1}   Nadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca  nadassanena-
pahātabbahetuko    dhammo    uppajjati    hetupaccayā:    nadassanena-
pahātabbahetukaṃ    ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  vicikicchāsahagataṃ  mohaṃ  paṭicca  cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe   yāva   ajjhattikā   mahābhūtā   .   nadassanenapahātabba-
hetukaṃ   dhammaṃ    paṭicca   dassanenapahātabbahetuko   dhammo   uppajjati
hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā.
     {602.2}   Nadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   dassanena-
pahātabbahetuko ca nadassanenapahātabbahetuko
Ca   dhammā   uppajjanti   hetupaccayā:   vicikicchāsahagataṃ   mohaṃ  paṭicca
sampayuttakā    khandhā   cittasamuṭṭhānañca   rūpaṃ   .   dassanenapahātabba-
hetukañca    nadassanenapahātabbahetukañca    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko    dhammo    uppajjati   hetupaccayā:   vicikicchāsahagataṃ
ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ....
     {602.3}      Dassanenapahātabbahetukañca     nadassanenapahātabba-
hetukañca   dhammaṃ   paṭicca   nadassanenapahātabbahetuko  dhammo  uppajjati
hetupaccayā:   dassanenapahātabbahetuke  khandhe  ca  mahābhūte  ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   vicikicchāsahagate   khandhe   ca   mohañca   paṭicca
cittasamuṭṭhānaṃ     rūpaṃ    .    dassanenapahātabbahetukañca    nadassanena-
pahātabbahetukañca     dhammaṃ    paṭicca    dassanenapahātabbahetuko    ca
nadassanenapahātabbahetuko     ca    dhammā    uppajjanti   hetupaccayā:
vicikicchāsahagataṃ    ekaṃ    khandhañca    mohañca    paṭicca   tayo  khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca ....
     [603]   Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca    dassanena-
pahātabbahetuko    dhammo    uppajjati   ārammaṇapaccayā:   dassanena-
pahātabbahetukaṃ  ekaṃ  khandhaṃ   paṭicca  tayo  khandhā  dve khandhe ....
Dassanenapahātabbahetukaṃ     dhammaṃ     paṭicca    nadassanenapahātabbahetuko
dhammo   uppajjati   ārammaṇapaccayā:   vicikicchāsahagate   khandhe  paṭicca
vicikicchāsahagato    moho   .   dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca
Dassanenapahātabbahetuko    ca    nadassanenapahātabbahetuko   ca   dhammā
uppajjanti   ārammaṇapaccayā:   vicikicchāsahagataṃ    ekaṃ   khandhaṃ   paṭicca
tayo khandhā moho ca dve khandhe ....
     {603.1}   Nadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca  nadassanena-
pahātabbahetuko    dhammo   uppajjati   ārammaṇapaccayā:   nadassanena-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā dve khandhe paṭicca ...
Paṭisandhikkhaṇe     .pe.     nadassanenapahātabbahetukaṃ     dhammaṃ   paṭicca
dassanenapahātabbahetuko      dhammo     uppajjati     ārammaṇapaccayā:
vicikicchāsahagataṃ    mohaṃ   paṭicca   sampayuttakā  khandhā   .   dassanena-
pahātabbahetukañca      nadassanenapahātabbahetukañca     dhammaṃ     paṭicca
dassanenapahātabbahetuko      dhammo     uppajjati     ārammaṇapaccayā:
vicikicchāsahagataṃ   ekaṃ   khandhañca  mohañca   paṭicca   tayo   khandhā dve
khandhe .... Saṅkhittaṃ.
     [604]  Hetuyā  nava  ārammaṇe  cha  adhipatiyā  pañca anantare cha
samanantare   cha  sahajāte  nava  aññamaññe  cha  nissaye  nava  upanissaye
cha  purejāte  cha  āsevane  cha  kamme  nava vipāke ekaṃ āhāre nava
indriye  nava  jhāne  nava  magge  nava  sampayutte  cha  vippayutte  nava
atthiyā nava natthiyā cha vigate cha avigate  nava.
     [605]    Dassanenapahātabbahetukaṃ    dhammaṃ   paṭicca   nadassanena-
pahātabbahetuko   dhammo   uppajjati   nahetupaccayā:   vicikicchāsahagate
Khandhe    paṭicca    vicikicchāsahagato   moho   .   nadassanenapahātabba-
hetukaṃ   dhammaṃ   paṭicca   nadassanenapahātabbahetuko   dhammo   uppajjati
nahetupaccayā:   ahetukaṃ   nadassanenapahātabbahetukaṃ   ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   yāva   asaññasattā   uddhacca-
sahagate khandhe paṭicca uddhaccasahagato moho.
     [606]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     satta    napacchājāte    nava
naāsevane    nava    nakamme   cattāri   navipāke   nava   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [607]  Hetupaccayā  naārammaṇe  tīṇi  ... Naadhipatiyā nava .pe.
Napurejāte    satta    .pe.  navippayutte   cattāri   nonatthiyā  tīṇi
novigate tīṇi.
     [608]  Nahetupaccayā  ārammaṇe  dve ... Anantare dve .pe.
Magge dve .pe. Avigate dve.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 356-359. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=602&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=594              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]