ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page356.

Dassanenapahātabbahetukadukaṃ paṭiccavāro [602] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: dassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {602.1} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: nadassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva ajjhattikā mahābhūtā . nadassanenapahātabba- hetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. {602.2} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko ca nadassanenapahātabbahetuko

--------------------------------------------------------------------------------------------- page357.

Ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . dassanenapahātabba- hetukañca nadassanenapahātabbahetukañca dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... {602.3} Dassanenapahātabbahetukañca nadassanenapahātabba- hetukañca dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukañca nadassanena- pahātabbahetukañca dhammaṃ paṭicca dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca .... [603] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati ārammaṇapaccayā: dassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho . dassanenapahātabbahetukaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page358.

Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā: vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe .... {603.1} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko dhammo uppajjati ārammaṇapaccayā: nadassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca ... Paṭisandhikkhaṇe .pe. nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā . dassanena- pahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paṭicca dassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... Saṅkhittaṃ. [604] Hetuyā nava ārammaṇe cha adhipatiyā pañca anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. [605] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate

--------------------------------------------------------------------------------------------- page359.

Khandhe paṭicca vicikicchāsahagato moho . nadassanenapahātabba- hetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ nadassanenapahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva asaññasattā uddhacca- sahagate khandhe paṭicca uddhaccasahagato moho. [606] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [607] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava .pe. Napurejāte satta .pe. navippayutte cattāri nonatthiyā tīṇi novigate tīṇi. [608] Nahetupaccayā ārammaṇe dve ... Anantare dve .pe. Magge dve .pe. Avigate dve. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 356-359. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7158&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7158&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=602&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=594              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]