ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [609]  Dassanenapahatabbahetukam  dhammam  paccaya  dassanenapahatabba-
hetuko  dhammo  uppajjati  hetupaccaya:  tini. Nadassanenapahatabbahetukam
Dhammam     paccaya     nadassanenapahatabbahetuko     dhammo    uppajjati
hetupaccaya:     nadassanenapahatabbahetukam     ekam    khandham    paccaya
tayo   khandha   cittasamutthananca  rupam  dve  khandhe  ...  patisandhikkhane
yava    ajjhattika    mahabhuta   vatthum   paccaya   nadassanenapahatabba-
hetuka    khandha    .    nadassanenapahatabbahetukam    dhammam   paccaya
dassanenapahatabbahetuko       dhammo      uppajjati      hetupaccaya:
vatthum    paccaya    dassanenapahatabbahetuka    khandha    vicikicchasahagatam
moham paccaya sampayuttaka khandha.
     {609.1}   Nadassanenapahatabbahetukam   dhammam   paccaya  dassanena-
pahatabbahetuko   ca   nadassanenapahatabbahetuko  ca  dhamma  uppajjanti
hetupaccaya:   vatthum  paccaya  dassanenapahatabbahetuka  khandha  mahabhute
paccaya   cittasamutthanam  rupam  vicikicchasahagatam  moham  paccaya  sampayuttaka
khandha     cittasamutthananca     rupam     .    dassanenapahatabbahetukanca
nadassanenapahatabbahetukanca    dhammam    paccaya   dassanenapahatabbahetuko
dhammo   uppajjati   hetupaccaya:  dassanenapahatabbahetukam  ekam  khandhanca
vatthunca  paccaya   tayo  khandha  dve  khandhe ... Vicikicchasahagatam  ekam
khandhanca vatthunca paccaya tayo khandha dve khandhe ....
     {609.2}   Dassanenapahatabbahetukanca   nadassanenapahatabbahetukanca
dhammam  paccaya  nadassanenapahatabbahetuko  dhammo  uppajjati  hetupaccaya:
dassanenapahatabbahetuke  khandhe  ca  mahabhute  ca  paccaya  cittasamutthanam
Rupam    vicikicchasahagate   khandhe   ca   mohanca   paccaya  cittasamutthanam
rupam     .     dassanenapahatabbahetukanca     nadassanenapahatabbahetukanca
dhammam    paccaya    dassanenapahatabbahetuko    ca   nadassanenapahatabba-
hetuko   ca   dhamma   uppajjanti   hetupaccaya:   dassanenapahatabba-
hetukam  ekam  khandhanca  vatthunca  paccaya tayo khandha dve khandhe ca ...
Dassanenapahatabbahetuke  khandhe  ca  mahabhute  ca  paccaya  cittasamutthanam
rupam   vicikicchasahagatam   ekam   khandhanca   mohanca  paccaya  tayo  khandha
cittasamutthananca rupam dve khandhe ca ....
     [610]  Dassanenapahatabbahetukam  dhammam  paccaya  dassanenapahatabba-
hetuko   dhammo   uppajjati   arammanapaccaya:   tini  paticcasadisa .
Nadassanenapahatabbahetukam      dhammam     paccaya     nadassanenapahatabba-
hetuko    dhammo   uppajjati   arammanapaccaya:   paticcasadisa   vatthum
paccaya   ...  tini  nadassanenapahatabbahetukam  ekam  khandham  paticca  tayo
khandha  dve  khandhe  ...  patisandhikkhane  cakkhayatanam paccaya cakkhuvinnanam
vatthum    paccaya    nadassanenapahatabbahetuka    khandha   vatthum  paccaya
vicikicchasahagato moho.
     {610.1}  Nadassanenapahatabbahetukam dhammam paccaya dassanenapahatabba-
hetuko   dhammo  uppajjati  arammanapaccaya: vatthum  paccaya  dassanena-
pahatabbahetuka    khandha   vicikicchasahagatam  moham  paccaya  sampayuttaka
khandha . Nadassanenapahatabbahetukam dhammam paccaya dassanenapahatabbahetuko ca
Nadassanenapahatabbahetuko    ca   dhamma   uppajjanti   arammanapaccaya:
vatthum paccaya vicikicchasahagata khandha ca moho ca.
     {610.2}   Dassanenapahatabbahetukanca   nadassanenapahatabbahetukanca
dhammam  paccaya  dassanenapahatabbahetuko  dhammo uppajjati arammanapaccaya:
dassanenapahatabbahetukam   ekam   khandhanca  vatthunca  paccaya  tayo  khandha
dve  khandhe  ... Vicikicchasahagatam  ekam  khandhanca mohanca  paccaya  tayo
khandha   dve   khandhe ca ... .  Dassanenapahatabbahetukanca  nadassanena-
pahatabbahetukanca    dhammam   paccaya   nadassanenapahatabbahetuko  dhammo
uppajjati  arammanapaccaya:  vicikicchasahagate  khandhe  ca  vatthunca paccaya
vicikicchasahagato moho.
     {610.3}   Dassanenapahatabbahetukanca   nadassanenapahatabbahetukanca
dhammam   paccaya   dassanenapahatabbahetuko   ca  nadassanenapahatabbahetuko
ca   dhamma   uppajjanti  arammanapaccaya:  dassanenapahatabbahetukam  ekam
khandhanca  vatthunca  paccaya  tayo khandha dve khandhe ca ... Vicikicchasahagatam
ekam khandhanca vatthunca paccaya tayo khandha moho ca dve khandhe ca ....
     [611] Hetuya nava arammane nava adhipatiya nava sabbattha nava vipake
ekam avigate nava.
     [612]   Dassanenapahatabbahetukam    dhammam   paccaya   nadassanena-
pahatabbahetuko   dhammo   uppajjati    nahetupaccaya:  vicikicchasahagate
khandhe   paccaya   vicikicchasahagato   moho  .  nadassanenapahatabbahetukam
Dhammam     paccaya     nadassanenapahatabbahetuko     dhammo    uppajjati
nahetupaccaya:            ahetukam           nadassanenapahatabbahetukam
yava    asannasatta    cakkhayatanam    paccaya   cakkhuvinnanam   uddhacca-
sahagate   khandhe   ca   vatthunca   paccaya   uddhaccasahagato  moho .
Dassanenapahatabbahetukanca nadassanenapahatabbahetukanca
dhammam    paccaya     nadassanenapahatabbahetuko     dhammo     uppajjati
nahetupaccaya:    vicikicchasahagate    khandhe    ca   vatthunca    paccaya
vicikicchasahagato moho. Sankhittam.
     [613]  Nahetuya  tini  naarammane  tini naadhipatiya nava naanantare
tini    nasamanantare    tini    naannamanne    tini    naupanissaye   tini
napurejate    satta   napacchajate   nava   naasevane   nava  nakamme
cattari  navipake  nava  naahare  ekam  naindriye  ekam najhane ekam
namagge   ekam   nasampayutte   tini   navippayutte   cha  nonatthiya  tini
novigate    tini   .   evam   itare   dve   gananapi   nissayavaropi
katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 359-363. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7235&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7235&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=609&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=610              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]