ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [609]  Dassanenapahātabbahetukaṃ  dhammaṃ  paccayā  dassanenapahātabba-
hetuko  dhammo  uppajjati  hetupaccayā:  tīṇi. Nadassanenapahātabbahetukaṃ

--------------------------------------------------------------------------------------------- page360.

Dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: nadassanenapahātabbahetukaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe yāva ajjhattikā mahābhūtā vatthuṃ paccayā nadassanenapahātabba- hetukā khandhā . nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabbahetuko dhammo uppajjati hetupaccayā: vatthuṃ paccayā dassanenapahātabbahetukā khandhā vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā. {609.1} Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanena- pahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā dassanenapahātabbahetukā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā dassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... {609.2} Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page361.

Rūpaṃ vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā dassanenapahātabbahetuko ca nadassanenapahātabba- hetuko ca dhammā uppajjanti hetupaccayā: dassanenapahātabba- hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca ... Dassanenapahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ca .... [610] Dassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabba- hetuko dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadisā . Nadassanenapahātabbahetukaṃ dhammaṃ paccayā nadassanenapahātabba- hetuko dhammo uppajjati ārammaṇapaccayā: paṭiccasadisā vatthuṃ paccayā ... tīṇi nadassanenapahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ vatthuṃ paccayā nadassanenapahātabbahetukā khandhā vatthuṃ paccayā vicikicchāsahagato moho. {610.1} Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabba- hetuko dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā dassanena- pahātabbahetukā khandhā vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā khandhā . Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabbahetuko ca

--------------------------------------------------------------------------------------------- page362.

Nadassanenapahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca. {610.2} Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā dassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ca ... . Dassanenapahātabbahetukañca nadassanena- pahātabbahetukañca dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. {610.3} Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti ārammaṇapaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca ... Vicikicchāsahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe ca .... [611] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava vipāke ekaṃ avigate nava. [612] Dassanenapahātabbahetukaṃ dhammaṃ paccayā nadassanena- pahātabbahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho . nadassanenapahātabbahetukaṃ

--------------------------------------------------------------------------------------------- page363.

Dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ nadassanenapahātabbahetukaṃ yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ uddhacca- sahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho . Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. Saṅkhittaṃ. [613] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi . evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 359-363. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7235&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7235&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=609&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=610              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]