ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Panhavaro
     [636]   Bhavanayapahatabbahetuko    dhammo    bhavanayapahatabba-
hetukassa   dhammassa  hetupaccayena  paccayo:  .  cha  dassanenapahatabba-
hetukadukasadisa.
     [637]    Bhavanayapahatabbahetuko    dhammo   bhavanayapahatabba-
hetukassa   dhammassa   arammanapaccayena  paccayo:   .   tini   arabbha
dassanenapahatabbahetukadukasadisa       .       nabhavanayapahatabbahetuko
dhammo      nabhavanayapahatabbahetukassa    dhammassa     arammanapaccayena
paccayo:  danam ... Silam ... Uposathakammam katva tam paccavekkhati assadeti
abhinandati   tam   arabbha   nabhavanayapahatabbahetuko   rago   uppajjati
ditthi  ...  vicikiccha  ...  nabhavanayapahatabbahetukam  domanassam uppajjati
pubbe  sucinnani  ... Jhana ... Ariya magga .pe. Phalassa avajjanaya
arammanapaccayena   paccayo   ariya   nabhavanayapahatabbahetuke   pahine
kilese ... Pubbe ... Cakkhum ... Vatthum ... Nabhavanayapahatabbahetuke khandhe
ca mohanca aniccato ... Vipassanti assadenti abhinandanti
     {637.1}  tam  arabbha  nabhavanayapahatabbahetuko  rago uppajjati
ditthi   ...    vicikiccha    ...   nabhavanayapahatabbahetukam   domanassam
uppajjati    dibbena   cakkhuna   .pe.   anagatamsananassa   avajjanaya
mohassa   ca   arammanapaccayena   paccayo  .  nabhavanayapahatabbahetuko
dhammo      bhavanayapahatabbahetukassa     dhammassa     arammanapaccayena
Paccayo: danam ... Silam ... .pe. Jhanam ... Cakkhum ... Vatthum ... Nabhavanaya-
pahatabbahetuke    khandhe   ca   mohanca   assadeti   abhinandati   tam
arabbha   bhavanayapahatabbahetuko   rago   uppajjati   uddhaccam   ...
Bhavanayapahatabbahetukam     domanassam     uppajjati    .    nabhavanaya-
pahatabbahetuko       dhammo       bhavanayapahatabbahetukassa      ca
nabhavanayapahatabbahetukassa      ca      dhammassa      arammanapaccayena
paccayo:  cakkhum  ...  vatthum  ...   nabhavanayapahatabbahetuke  khandhe ca
mohanca   arabbha  uddhaccasahagata  khandha  ca  moho  ca  uppajjanti .
Ghatanarammana tinipi katabba.
     [638]    Bhavanayapahatabbahetuko    dhammo   bhavanayapahatabba-
hetukassa     dhammassa     adhipatipaccayena   paccayo:    arammanadhipati
sahajatadhipati    .    arammanadhipati:    bhavanayapahatabbahetukam   ragam
garum   katva   assadeti  abhinandati  tam  garum  katva  bhavanayapahatabba-
hetuko   rago   uppajjati  .pe.  sahajatadhipati:  bhavanayapahatabba-
hetuka   adhipati   sampayuttakanam   khandhanam  adhipatipaccayena  paccayo .
Bhavanayapahatabbahetuko        dhammo       nabhavanayapahatabbahetukassa
dhammassa   adhipatipaccayena   paccayo:    arammanadhipati  sahajatadhipati .
Arammanadhipati:   bhavanayapahatabbahetukam   ragam  garum  katva  assadeti
abhinandati   tam   garum  katva  nabhavanayapahatabbahetuko  rago  uppajjati
ditthi    ...    .   sahajatadhipati:   bhavanayapahatabbahetuka   adhipati
Cittasamutthananam rupanam adhipatipaccayena paccayo.
     {638.1}   Bhavanayapahatabbahetuko   dhammo   bhavanayapahatabba-
hetukassa   ca   nabhavanayapahatabbahetukassa  ca  dhammassa  adhipatipaccayena
paccayo:   sahajatadhipati:  bhavanayapahatabbahetuka  adhipati  sampayuttakanam
khandhanam    cittasamutthanananca    rupanam   adhipatipaccayena   paccayo  .
Nabhavanayapahatabbahetuko       dhammo       nabhavanayapahatabbahetukassa
dhammassa   adhipatipaccayena   paccayo:   arammanadhipati   sahajatadhipati .
Arammanadhipati:  danam  ...  silam  ...  uposathakammam katva tam garum katva
paccavekkhati  tam  garum  katva  nabhavanayapahatabbahetuko  rago  uppajjati
ditthi ...  pubbe ... Jhana ... Ariya magga vutthahitva  .pe.  phalassa
adhipatipaccayena  paccayo  cakkhum  ...  vatthum ... Nabhavanayapahatabbahetuke
khandhe  garum  katva  assadeti   abhinandati   tam garum  katva  nabhavanaya-
pahatabbahetuko   rago   uppajjati   ditthi  ...  .   sahajatadhipati:
nabhavanayapahatabbahetuka       adhipati      sampayuttakanam      khandhanam
cittasamutthanananca rupanam adhipatipaccayena paccayo.
     {638.2}   Nabhavanayapahatabbahetuko   dhammo  bhavanayapahatabba-
hetukassa  dhammassa  adhipatipaccayena  paccayo:  arammanadhipati: danam ...
.pe.  Jhana  ... Cakkhum ... Vatthum ... Nabhavanayapahatabbahetuke khandhe
garum  katva  assadeti  abhinandati  tam  garum katva bhavanayapahatabbahetuko
rago uppajjati.
     [639]    ...   Anantarapaccaye   nabhavanayapahatabbahetukakarana
vicikicchasahagato    moho    na    katabbo    uddhaccasahagato   moho
katabbo    .   ...   samanantarapaccayena   paccayo:   sahajatapaccayena
paccayo:    nava    annamannapaccayena    paccayo:   cha   nissayapaccayena
paccayo: nava.
     [640]    Bhavanayapahatabbahetuko    dhammo   bhavanayapahatabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   arammanupanissayo
anantarupanissayo    pakatupanissayo    .pe.   pakatupanissayo:   bhavanaya-
pahatabbahetuka      khandha     bhavanayapahatabbahetukanam     khandhanam
upanissayapaccayena   paccayo   .   mulam   bhavanayapahatabbahetuka  khandha
nabhavanayapahatabbahetukanam    khandhanam   mohassa   ca   upanissayapaccayena
paccayo    sakabhande   chandarago   parabhande   chandaragassa   upanissaya-
paccayena   paccayo   sakapariggahe  chandarago  parapariggahe  chandaragassa
upanissayapaccayena   paccayo   .   mulam   bhavanayapahatabbahetuka  khandha
uddhaccasahagatanam khandhanam mohassa ca upanissayapaccayena paccayo.
     {640.1}   Nabhavanayapahatabbahetuko  dhammo  nabhavanayapahatabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   arammanupanissayo
anantarupanissayo   pakatupanissayo  .pe.  pakatupanissayo:  saddham  upanissaya
danam   deti  .pe.   samapattim   uppadeti  ditthim  ganhati  silam .pe.
Pannam   nabhavanayapahatabbahetukam   ragam  dosam  moham  manam  ditthim  patthanam
Kayikam  sukham  kayikam  dukkham  .pe.  senasanam  upanissaya danam deti .pe.
Panam  hanati  .pe.  sangham  bhindati  saddha  .pe. Senasanam saddhaya .pe.
Pannaya    nabhavanayapahatabbahetukassa     ragassa    dosassa   mohassa
ditthiya  patthanaya  kayikassa  sukhassa  .pe.   phalasamapattiya  upanissaya-
paccayena paccayo.
     {640.2}   Nabhavanayapahatabbahetuko   dhammo  bhavanayapahatabba-
hetukassa    dhammassa   upanissayapaccayena   paccayo:   arammanupanissayo
anantarupanissayo   pakatupanissayo  .pe.  pakatupanissayo:  saddham  upanissaya
manam  jappeti  .pe.  saddha  .pe.  senasanam bhavanayapahatabbahetukassa
ragassa  dosassa  mohassa  manassa  patthanaya upanissayapaccayena paccayo.
Nabhavanayapahatabbahetuko     dhammo     bhavanayapahatabbahetukassa    ca
nabhavanayapahatabbahetukassa   ca   dhammassa   upanissayapaccayena   paccayo:
arammanupanissayo   anantarupanissayo  pakatupanissayo  .pe.  pakatupanissayo:
saddha  ... Panna ...  kayikam  sukham  .pe.  senasanam  uddhaccasahagatanam
khandhanam  mohassa   ca   upanissayapaccayena  paccayo   .   ghatanupanissayapi
tinipi katabba.
     [641]   Nabhavanayapahatabbahetuko   dhammo   nabhavanayapahatabba-
hetukassa  dhammassa  purejatapaccayena  paccayo:  tini. ... Pacchajata-
paccayena  paccayo:  tini  asevanapaccayena  paccayo:  nava kammapaccayena
paccayo:          nabhavanayapahatabbabhajanakarane         nanakhanika
Labbhati  .  ...  novigatapaccayena  paccayo:. Sankhittam. Yatha dassanena-
pahatabbahetukadukam    evam   bhavanayapahatabbahetukapaccayapi   paccaniyapi
vibhagopi    gananapi   ninnanakarana   .   nadassanenapahatabbo  dhammo
nadassanenapahatabbassa    dhammassa   ...   parantena   sakabhandachandaragopi
katabbo    .    bhavanayapahatabbo    dhammo    nabhavanayapahatabbassa
dhammassa ... Parantena sakabhandachandaragopi katabbo.
               Bhavanayapahatabbahetukadukam nitthitam.
                           ----------------



             The Pali Tipitaka in Roman Character Volume 43 page 379-384. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7625&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7625&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=636&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=625              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]