ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                             Savitakkadukaṃ
                             paṭiccavāro
     [642]   Savitakkaṃ   dhammaṃ   paṭicca   savitakko   dhammo  uppajjati
hetupaccayā:   savitakkaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   dve
khandhe   ...   paṭisandhikkhaṇe   .pe.  savitakkaṃ  dhammaṃ  paṭicca  avitakko
dhammo   uppajjati   hetupaccayā:   savitakke   khandhe   paṭicca  vitakko
cittasamuṭṭhānañca     rūpaṃ    paṭisandhikkhaṇe    .pe.    savitakkaṃ    dhammaṃ
paṭicca   savitakko   ca   avitakko  ca  dhammā  uppajjanti  hetupaccayā:
savitakkaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca  cittasamuṭṭhānañca
rūpaṃ    paṭisandhikkhaṇe    .pe.    avitakkaṃ    dhammaṃ   paṭicca   avitakko
dhammo    uppajjati    hetupaccayā:    avitakkaṃ    ekaṃ   khandhaṃ  paṭicca
Tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  vitakkaṃ  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe   avitakkaṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Vitakkaṃ paṭicca kaṭattārūpaṃ
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   vitakkaṃ  paṭicca  vatthu
vatthuṃ paṭicca vitakko ekaṃ mahābhūtaṃ ....
     {642.1}  Avitakkaṃ   dhammaṃ   paṭicca   savitakko  dhammo  uppajjati
hetupaccayā:    vitakkaṃ    paṭicca   sampayuttakā   khandhā   paṭisandhikkhaṇe
vitakkaṃ    paṭicca    sampayuttakā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paṭicca
savitakkā  khandhā  .  avitakkaṃ  dhammaṃ  paṭicca  savitakko   ca  avitakko ca
dhammā   uppajjanti   hetupaccayā:   vitakkaṃ  paṭicca  sampayuttakā  khandhā
cittasamuṭṭhānañca   rūpaṃ   vitakkaṃ   paṭicca   savitakkā   khandhā   mahābhūte
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  vitakkaṃ  paṭicca  sampayuttakā
khandhā  kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ  paṭicca  savitakkā  khandhā
mahābhūte   paṭicca   kaṭattārūpaṃ   paṭisandhikkhaṇe   vatthuṃ  paṭicca  savitakkā
khandhā    mahābhūte    paṭicca    kaṭattārūpaṃ  paṭisandhikkhaṇe  vatthuṃ  paṭicca
vitakko sampayuttakā ca khandhā.
     {642.2}  Savitakkañca  avitakkañca  dhammaṃ  paṭicca  savitakko  dhammo
uppajjati  hetupaccayā:  savitakkaṃ  ekaṃ  khandhañca  vitakkañca  paṭicca  tayo
khandhā dve khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca vitakkañca
paṭicca  tayo  khandhā  dve  khandhe paṭicca ... Paṭisandhikkhaṇe savitakkaṃ ekaṃ
Khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  .... Savitakkañca
avitakkañca   dhammaṃ   paṭicca   avitakko   dhammo  uppajjati  hetupaccayā:
savitakke   khandhe   ca   vitakkañca   mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe   savitakke   khandhe   ca   vitakkañca  mahābhūte  ca
paṭicca    kaṭattārūpaṃ   paṭisandhikkhaṇe   savitakke   khandhe   ca   vatthuñca
paṭicca vitakko.
     {642.3}   Savitakkañca   avitakkañca   dhammaṃ  paṭicca  savitakko  ca
avitakko   ca  dhammā  uppajjanti  hetupaccayā:  savitakkaṃ  ekaṃ  khandhañca
vitakkañca  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe ...
Savitakkaṃ  ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā dve khandhe ...
Savitakke  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe   savitakkaṃ   ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā
kaṭattā  ca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe savitakkaṃ ekaṃ khandhañca
vitakkañca   paṭicca   tayo  khandhā   dve  khandhe ... Savitakke khandhe ca
vitakkañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ   paṭisandhikkhaṇe  savitakkaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā vitakko ca dve khandhe ....
                        Saṅkhittaṃ.
     [643]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  .pe.
Upanissaye   nava   purejāte   cha  āsevane  cha  kamme  nava  vipāke
nava sabbattha nava avigate nava.
     [644]   Savitakkaṃ   dhammaṃ   paṭicca   savitakko   dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   savitakkaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
dve    khandhe   ...   ahetukapaṭisandhikkhaṇe   .pe.   vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho   .   savitakkamūlakā   avasesā  dve  pañhā  kātabbā  ahetukaṃ
ninnānaṃ   .   avitakkaṃ   dhammaṃ   paṭicca   avitakko   dhammo   uppajjati
nahetupaccayā:   ahetukaṃ   avitakkaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  ...  ahetukaṃ  vitakkaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetuka-
paṭisandhikkhaṇe    vitakkaṃ   paṭicca   kaṭattārūpaṃ   vitakkaṃ   paṭicca   vatthu
vatthuṃ paṭicca vitakko.
     {644.1}   Avitakkaṃ   dhammaṃ   paṭicca  savitakko  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   vitakkaṃ  paṭicca  sampayuttakā  khandhā  ahetuka-
paṭisandhikkhaṇe   vitakkaṃ   paṭicca   sampayuttakā   khandhā   vitakkaṃ  paṭicca
vicikicchāsahagato   uddhaccasahagato   moho   .   avitakkaṃ   dhammaṃ  paṭicca
savitakko   ca   avitakko   ca   dhammā  uppajjanti   nahetupaccayā: .
Saṅkhittaṃ hetupaccayasadisaṃ ahetukanti niyāmetabbaṃ.
     {644.2}  Savitakkañca  avitakkañca  dhammaṃ  paṭicca  savitakko  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   savitakkaṃ  ekaṃ  khandhañca  vitakkañca
paṭicca   tayo  khandhā  dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  avitakkaṃ
ekaṃ   khandhañca   vitakkañca   paṭicca   tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhikkhaṇe    savitakkaṃ    ekaṃ    khandhañca   vitakkañca   paṭicca
Tayo  khandhā  dve  khandhe  ...  vicikicchāsahagate  uddhaccasahagate khandhe
ca   vitakkañca   paṭicca   vicikicchāsahagato   uddhaccasahagato   moho  .
Avasesā    dve    pañhā    hetupaccayasadisā   ninnānā   ahetukanti
niyāmetabbaṃ.
     [645]  Nahetuyā  nava  naārammaṇe  tīṇi naadhipatiyā nava naanantare
tīṇi   .pe.   naupanissaye   tīṇi   napurejāte  nava  napacchājāte  nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   nava   nasampayutte  tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [646]  Hetupaccayā   naārammaṇe   tīṇi   ...   naadhipatiyā nava
naanantare   tīṇi   .pe.  nakamme  cattāri  navipāke  nava  nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [647]  Nahetupaccayā  ārammaṇe  nava  ...  anantare nava .pe.
Purejāte   cha   .pe.   āsevane   pañca kamme  nava  .pe.  magge
tīṇi sampayutte nava sabbattha nava.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 384-388. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7733              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7733              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=642&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=641              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]