ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                             Savitakkadukam
                             paticcavaro
     [642]   Savitakkam   dhammam   paticca   savitakko   dhammo  uppajjati
hetupaccaya:   savitakkam   ekam   khandham   paticca   tayo   khandha   dve
khandhe   ...   patisandhikkhane   .pe.  savitakkam  dhammam  paticca  avitakko
dhammo   uppajjati   hetupaccaya:   savitakke   khandhe   paticca  vitakko
cittasamutthananca     rupam    patisandhikkhane    .pe.    savitakkam    dhammam
paticca   savitakko   ca   avitakko  ca  dhamma  uppajjanti  hetupaccaya:
savitakkam  ekam  khandham  paticca  tayo  khandha  vitakko  ca  cittasamutthananca
rupam    patisandhikkhane    .pe.    avitakkam    dhammam   paticca   avitakko
dhammo    uppajjati    hetupaccaya:    avitakkam    ekam   khandham  paticca
Tayo   khandha  cittasamutthananca  rupam  dve  khandhe  ...  vitakkam  paticca
cittasamutthanam    rupam    patisandhikkhane   avitakkam   ekam   khandham   paticca
tayo  khandha  katatta  ca  rupam  dve khandhe ... Vitakkam paticca katattarupam
khandhe   paticca   vatthu   vatthum   paticca   khandha   vitakkam  paticca  vatthu
vatthum paticca vitakko ekam mahabhutam ....
     {642.1}  Avitakkam   dhammam   paticca   savitakko  dhammo  uppajjati
hetupaccaya:    vitakkam    paticca   sampayuttaka   khandha   patisandhikkhane
vitakkam    paticca    sampayuttaka   khandha   patisandhikkhane  vatthum   paticca
savitakka  khandha  .  avitakkam  dhammam  paticca  savitakko   ca  avitakko ca
dhamma   uppajjanti   hetupaccaya:   vitakkam  paticca  sampayuttaka  khandha
cittasamutthananca   rupam   vitakkam   paticca   savitakka   khandha   mahabhute
paticca   cittasamutthanam   rupam   patisandhikkhane  vitakkam  paticca  sampayuttaka
khandha  katatta  ca  rupam  patisandhikkhane  vitakkam  paticca  savitakka  khandha
mahabhute   paticca   katattarupam   patisandhikkhane   vatthum  paticca  savitakka
khandha    mahabhute    paticca    katattarupam  patisandhikkhane  vatthum  paticca
vitakko sampayuttaka ca khandha.
     {642.2}  Savitakkanca  avitakkanca  dhammam  paticca  savitakko  dhammo
uppajjati  hetupaccaya:  savitakkam  ekam  khandhanca  vitakkanca  paticca  tayo
khandha dve khandhe paticca ... Patisandhikkhane savitakkam ekam khandhanca vitakkanca
paticca  tayo  khandha  dve  khandhe paticca ... Patisandhikkhane savitakkam ekam
Khandhanca  vatthunca  paticca  tayo  khandha  dve  khandhe  .... Savitakkanca
avitakkanca   dhammam   paticca   avitakko   dhammo  uppajjati  hetupaccaya:
savitakke   khandhe   ca   vitakkanca   mahabhute  ca  paticca  cittasamutthanam
rupam    patisandhikkhane   savitakke   khandhe   ca   vitakkanca  mahabhute  ca
paticca    katattarupam   patisandhikkhane   savitakke   khandhe   ca   vatthunca
paticca vitakko.
     {642.3}   Savitakkanca   avitakkanca   dhammam  paticca  savitakko  ca
avitakko   ca  dhamma  uppajjanti  hetupaccaya:  savitakkam  ekam  khandhanca
vitakkanca  paticca  tayo  khandha  cittasamutthananca  rupam  dve  khandhe ...
Savitakkam  ekam  khandhanca  vitakkanca  paticca  tayo  khandha dve khandhe ...
Savitakke  khandhe  ca  vitakkanca  mahabhute  ca  paticca  cittasamutthanam  rupam
patisandhikkhane   savitakkam   ekam  khandhanca  vitakkanca  paticca  tayo  khandha
katatta  ca  rupam  dve  khandhe  ...  patisandhikkhane savitakkam ekam khandhanca
vitakkanca   paticca   tayo  khandha   dve  khandhe ... Savitakke khandhe ca
vitakkanca   mahabhute   ca   paticca   katattarupam   patisandhikkhane  savitakkam
ekam khandhanca vatthunca paticca tayo khandha vitakko ca dve khandhe ....
                        Sankhittam.
     [643]   Hetuya   nava   arammane  nava  adhipatiya  nava  .pe.
Upanissaye   nava   purejate   cha  asevane  cha  kamme  nava  vipake
nava sabbattha nava avigate nava.
     [644]   Savitakkam   dhammam   paticca   savitakko   dhammo  uppajjati
nahetupaccaya:   ahetukam   savitakkam   ekam   khandham  paticca  tayo  khandha
dve    khandhe   ...   ahetukapatisandhikkhane   .pe.   vicikicchasahagate
uddhaccasahagate    khandhe    paticca    vicikicchasahagato    uddhaccasahagato
moho   .   savitakkamulaka   avasesa  dve  panha  katabba  ahetukam
ninnanam   .   avitakkam   dhammam   paticca   avitakko   dhammo   uppajjati
nahetupaccaya:   ahetukam   avitakkam   ekam   khandham  paticca  tayo  khandha
dve  khandhe  ...  ahetukam  vitakkam  paticca  cittasamutthanam  rupam ahetuka-
patisandhikkhane    vitakkam   paticca   katattarupam   vitakkam   paticca   vatthu
vatthum paticca vitakko.
     {644.1}   Avitakkam   dhammam   paticca  savitakko  dhammo  uppajjati
nahetupaccaya:   ahetukam   vitakkam  paticca  sampayuttaka  khandha  ahetuka-
patisandhikkhane   vitakkam   paticca   sampayuttaka   khandha   vitakkam  paticca
vicikicchasahagato   uddhaccasahagato   moho   .   avitakkam   dhammam  paticca
savitakko   ca   avitakko   ca   dhamma  uppajjanti   nahetupaccaya: .
Sankhittam hetupaccayasadisam ahetukanti niyametabbam.
     {644.2}  Savitakkanca  avitakkanca  dhammam  paticca  savitakko  dhammo
uppajjati   nahetupaccaya:   ahetukam   savitakkam  ekam  khandhanca  vitakkanca
paticca   tayo  khandha  dve  khandhe  ...  ahetukapatisandhikkhane  avitakkam
ekam   khandhanca   vitakkanca   paticca   tayo  khandha  dve  khandhe  ...
Ahetukapatisandhikkhane    savitakkam    ekam    khandhanca   vitakkanca   paticca
Tayo  khandha  dve  khandhe  ...  vicikicchasahagate  uddhaccasahagate khandhe
ca   vitakkanca   paticca   vicikicchasahagato   uddhaccasahagato   moho  .
Avasesa    dve    panha    hetupaccayasadisa   ninnana   ahetukanti
niyametabbam.
     [645]  Nahetuya  nava  naarammane  tini naadhipatiya nava naanantare
tini   .pe.   naupanissaye   tini   napurejate  nava  napacchajate  nava
naasevane   nava   nakamme   cattari  navipake  nava  naahare  ekam
naindriye   ekam   najhane   ekam   namagge   nava   nasampayutte  tini
navippayutte cha nonatthiya tini novigate tini.
     [646]  Hetupaccaya   naarammane   tini   ...   naadhipatiya nava
naanantare   tini   .pe.  nakamme  cattari  navipake  nava  nasampayutte
tini navippayutte cha nonatthiya tini novigate tini.
     [647]  Nahetupaccaya  arammane  nava  ...  anantare nava .pe.
Purejate   cha   .pe.   asevane   panca kamme  nava  .pe.  magge
tini sampayutte nava sabbattha nava.
                Sahajatavaro paticcavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 384-388. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7733&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7733&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=642&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=641              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]