ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [656]   Savitakko   dhammo   savitakkassa   dhammassa  hetupaccayena
paccayo:    savitakkā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    .pe.    savitakko    dhammo    avitakkassa
dhammassa    hetupaccayena    paccayo:     savitakkā    hetū   vitakkassa
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   mūlaṃ   savitakkā   hetū   sampayuttakānaṃ   khandhānaṃ  vitakkassa  ca
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   avitakko   dhammo  avitakkassa  dhammassa  hetupaccayena  paccayo:
avitakkā     hetū     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [657]   Savitakko    dhammo   savitakkassa   dhammassa   ārammaṇa-
paccayena   paccayo:   savitakke   khandhe   ārabbha  savitakkā   khandhā
uppajjanti   .   mūlaṃ   savitakke  khandhe  ārabbha  avitakkā  khandhā  ca
vitakko   ca   uppajjanti  .  mūlaṃ  savitakke  khandhe  ārabbha  savitakkā
khandhā   ca   vitakko   ca  uppajjanti  .  avitakko  dhammo  avitakkassa
dhammassa    ārammaṇapaccayena    paccayo:    ariyā   avitakkā   jhānā
vuṭṭhahitvā   avitakkaṃ   jhānaṃ   paccavekkhanti   maggā   vuṭṭhahitvā  maggaṃ
paccavekkhanti    phalā    vuṭṭhahitvā    phalaṃ    paccavekkhanti    nibbānaṃ
paccavekkhanti    nibbānaṃ    avitakkassa    maggassa    phalassa   vitakkassa
ca  ārammaṇapaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  avitakke khandhe
ca vitakkañca aniccato ... Vipassanti assādenti abhinandanti
     {657.1}  taṃ  ārabbha  vitakko  uppajjati  dibbena  cakkhunā  rūpaṃ
passanti    dibbāya    sotadhātuyā    saddaṃ   suṇanti   cetopariyañāṇena
avitakkacittasamaṅgissa     cittaṃ     jānanti    ākāsānañcāyatanaṃ   ...
Ākiñcaññāyatanaṃ    ...    rūpāyatanaṃ    cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ
...   avitakkā   khandhā   iddhividhañāṇassa   cetopariyañāṇassa   pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
vitakkassa  ca  ārammaṇapaccayena  paccayo  avitakke  khandhe  ca  vitakkañca
ārabbha avitakkā khandhā ca vitakko ca uppajjanti.
     {657.2}   Avitakko   dhammo   savitakkassa   dhammassa  ārammaṇa-
paccayena   paccayo:   ariyā   avitakkā   jhānā   vuṭṭhahitvā   ...
Maggā   vuṭṭhahitvā   maggaṃ  ...  phalā   vuṭṭhahitvā   phalaṃ paccavekkhanti
nibbānaṃ   paccavekkhanti   nibbānaṃ   gotrabhussa   vodānassa   savitakkassa
maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo  cakkhuṃ  ...
Vatthuṃ   ...  avitakke  khandhe  ca  vitakkañca  aniccato  ...  vipassanti
assādenti    abhinandanti    taṃ    ārabbha    rāgo  uppajjati  .pe.
Domanassaṃ    uppajjati    avitakke    khandhe   ca   vitakkañca   ārabbha
savitakkā khandhā uppajjanti.
     {657.3}  Avitakko   dhammo   savitakkassa   ca   avitakkassa   ca
dhammassa    ārammaṇapaccayena    paccayo:    ariyā   avitakkā   jhānā
vuṭṭhahitvā  ...  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti phalā vuṭṭhahitvā
phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti   nibbānaṃ   gotrabhussa
vodānassa   savitakkassa   maggassa   phalassa   āvajjanāya   vitakkassa  ca
ārammaṇapaccayena  paccayo  cakkhuṃ  ...  vatthuṃ ...  avitakke  khandhe  ca
vitakkañca    aniccato    ...   vipassanti    assādenti    abhinandanti
taṃ   ārabbha   savitakkā   khandhā  ca  vitakko  ca  uppajjanti  avitakke
khandhe   ca   vitakkañca   ārabbha   savitakkā   khandhā   ca   vitakko ca
uppajjanti.
     {657.4}   Savitakko   ca   avitakko   ca   dhammā   savitakkassa
dhammassa   ārammaṇapaccayena   paccayo:   savitakke  khandhe  ca  vitakkañca
ārabbha    savitakkā   khandhā   uppajjanti  .   mūlaṃ   savitakke  khandhe
ca  vitakkañca  ārabbha  avitakkā  khandhā  ca  vitakko  ca  uppajjanti .
Mūlaṃ   savitakke   khandhe   ca   vitakkañca   ārabbha  savitakkā  khandhā ca
Vitakko ca uppajjanti.
     [658]   Savitakko   dhammo   savitakkassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati  .  ārammaṇādhipati:  savitakke
khandhe  garuṃ   katvā   savitakkā   khandhā  uppajjanti  .  sahajātādhipati:
savitakkā   adhipati   sampayuttakānaṃ   khandhānaṃ  adhipatipaccayena  paccayo .
Savitakko    dhammo    avitakkassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   savitakke  khandhe
garuṃ  katvā  vitakko   uppajjati  .   sahajātādhipati:   savitakkā  adhipati
vitakkassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {658.1}  Savitakko  dhammo  savitakkassa  ca  avitakkassa ca dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
savitakke  khandhe  garuṃ  katvā  savitakkā khandhā ca vitakko ca uppajjanti.
Sahajātādhipati:   savitakkā   adhipati  sampayuttakānaṃ  khandhānaṃ  vitakkassa  ca
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {658.2}   Avitakko  dhammo  avitakkassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:  ariyā
avitakkā   jhānā   vuṭṭhahitvā  ...  maggā  vuṭṭhahitvā maggaṃ ... Phalā
vuṭṭhahitvā    phalaṃ  garuṃ   katvā   paccavekkhanti   nibbānaṃ  garuṃ   katvā
paccavekkhanti    nibbānaṃ   avitakkassa   maggassa      phalassa   vitakkassa
ca  adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  avitakke khandhe ca
Vitakkañca   garuṃ    katvā   assādenti   abhinandanti   taṃ  garuṃ   katvā
vitakko     uppajjati     .     sahajātādhipati:    avitakkā    adhipati
sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    adhipati-
paccayena   paccayo   avitakke   khandhe   ca   vitakkañca   garuṃ  katvā
vitakko uppajjati.
     {658.3}   Avitakko  dhammo  savitakkassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati:   ariyā  avitakkā  jhānā  vuṭṭhahitvā  jhānaṃ
...  maggā  vuṭṭhahitvā  maggaṃ  ...  phalā  vuṭṭhahitvā  phalaṃ  garuṃ katvā
paccavekkhanti   nibbānaṃ   garuṃ  katvā  paccavekkhanti  nibbānaṃ  gotrabhussa
vodānassa    savitakkassa    maggassa   phalassa   adhipatipaccayena   paccayo
cakkhuṃ  ...  vatthuṃ ... Avitakke khandhe ca vitakkañca garuṃ katvā assādenti
abhinandanti  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati  avitakke
khandhe ca vitakkañca garuṃ katvā savitakkā khandhā uppajjanti.
     {658.4}  Avitakko  dhammo  savitakkassa  ca  avitakkassa ca dhammassa
adhipatipaccayena  paccayo:   ārammaṇādhipati:   ariyā   avitakkā   jhānā
vuṭṭhahitvā  ...  phalā  vuṭṭhahitvā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti
nibbānaṃ     gotrabhussa    vodānassa     savitakkassa   maggassa   phalassa
vitakkassa  ca  adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ... Avitakke
khandhe  ca  vitakkañca  garuṃ  katvā  assādenti  abhinandanti  taṃ garuṃ katvā
rāgo  uppajjati  diṭṭhi   uppajjati  avitakke  khandhe  ca  vitakkañca  garuṃ
katvā   savitakkā  khandhā  ca  vitakko  ca  uppajjanti  .  savitakko  ca
Avitakko   ca   dhammā   savitakkassa   dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati:   savitakke  khandhe  ca  vitakkañca  garuṃ  katvā  savitakkā
khandhā  uppajjanti  .  mūlaṃ  savitakke  khandhe  ca  vitakkañca  garuṃ  katvā
vitakko  uppajjati  .  mūlaṃ  savitakke  khandhe  ca  vitakkañca  garuṃ  katvā
savitakkā khandhā ca vitakko ca uppajjanti.
     [659]   Savitakko   dhammo  savitakkassa  dhammassa  anantarapaccayena
paccayo:    purimā   purimā   savitakkā   khandhā   pacchimānaṃ   pacchimānaṃ
savitakkānaṃ   khandhānaṃ   anantarapaccayena   paccayo   .  savitakko  dhammo
avitakkassa    dhammassa    anantarapaccayena    paccayo:   purimā   purimā
savitakkā   khandhā   pacchimassa   pacchimassa   avitakkassa   anantarapaccayena
paccayo    savitakkaṃ    cuticittaṃ   avitakkassa   upapatticittassa   anantara-
paccayena   paccayo   āvajjanā   pañcannaṃ  viññāṇānaṃ  anantarapaccayena
paccayo   savitakkā   khandhā   avitakkassa   vuṭṭhānassa   anantarapaccayena
paccayo
     {659.1}  dutiyassa   jhānassa  parikammaṃ  dutiyassa jhānassa  anantara-
paccayena   paccayo   tatiyassa   jhānassa   parikammaṃ  .pe.  nevasaññā-
nāsaññāyatanassa     parikammaṃ     nevasaññānāsaññāyatanassa     dibbassa
cakkhussa  parikammaṃ  ...   dibbāya sotadhātuyā parikammaṃ ... Iddhividhañāṇassa
parikammaṃ   ...  cetopariyañāṇassa  ...  pubbenivāsānussatiñāṇassa  ...
Yathākammupagañāṇassa            parikammaṃ            yathākammupagañāṇassa
anāgataṃsañāṇassa      parikammaṃ      anāgataṃsañāṇassa     anantarapaccayena
Paccayo     gotrabhu    avitakkassa    maggassa    vodānaṃ    avitakkassa
maggassa     anulomaṃ    avitakkāya    phalasamāpattiyā    anantarapaccayena
paccayo.
     {659.2}  Savitakko  dhammo  savitakkassa  ca  avitakkassa ca dhammassa
anantarapaccayena   paccayo:   purimā  purimā  savitakkā  khandhā  pacchimānaṃ
pacchimānaṃ    savitakkānaṃ    khandhānaṃ    vitakkassa    ca   anantarapaccayena
paccayo   .   avitakko   dhammo   avitakkassa  dhammassa  anantarapaccayena
paccayo:   purimo   purimo    vitakko   pacchimassa   pacchimassa  vitakkassa
anantarapaccayena   paccayo   purimā   purimā  avitakkā  khandhā  pacchimānaṃ
pacchimānaṃ   avitakkānaṃ   khandhānaṃ   anantarapaccayena   paccayo   avitakko
maggo   avitakkassa  phalassa   avitakkaṃ   phalaṃ  avitakkassa  phalassa  nirodhā
vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ     avitakkāya    phalasamāpattiyā
anantarapaccayena paccayo.
     {659.3}  Avitakko  dhammo  savitakkassa  dhammassa  anantarapaccayena
paccayo:  purimā  purimā  avitakkā  khandhā  pacchimānaṃ pacchimānaṃ savitakkānaṃ
khandhānaṃ    anantarapaccayena    paccayo   avitakkaṃ   cuticittaṃ   savitakkassa
upapatticittassa  avitakkaṃ  bhavaṅgaṃ  āvajjanāya  avitakkā  khandhā savitakkassa
vuṭṭhānassa   anantarapaccayena   paccayo  .  avitakko  dhammo  savitakkassa
ca   avitakkassa   ca   dhammassa  anantarapaccayena paccayo:  purimo  purimo
vitakko    pacchimānaṃ   pacchimānaṃ   savitakkānaṃ   khandhānaṃ   vitakkassa   ca
anantarapaccayena paccayo.
     {659.4}     Savitakko     ca     avitakko     ca     dhammā
Savitakkassa    dhammassa    anantarapaccayena    paccayo:   purimā   purimā
savitakkā   khandhā   ca   vitakko   ca   pacchimānaṃ  pacchimānaṃ  savitakkānaṃ
khandhānaṃ   anantarapaccayena   paccayo   .   savitakko   ca  avitakko  ca
dhammā    avitakkassa    dhammassa    anantarapaccayena   paccayo:   purimā
purimā    savitakkā    khandhā    ca   vitakko   ca  pacchimassa  pacchimassa
vitakkassa     anantarapaccayena      paccayo     savitakkaṃ     cuticittañca
vitakko   ca   avitakkassa   upapatticittassa   āvajjanā  ca  vitakko  ca
pañcannaṃ   viññāṇānaṃ   savitakkā   khandhā   ca   vitakko  ca  avitakkassa
vuṭṭhānassa   anantarapaccayena   paccayo   dutiyassa   jhānassa   parikammañca
vitakko ca .pe. Heṭṭhālikhitalekhaṃ iminā kāraṇena daṭṭhabbaṃ.
     {659.5}  Anulomañca   vitakko   ca   avitakkāya  phalasamāpattiyā
anantarapaccayena  paccayo  .  savitakko  ca  avitakko ca dhammā savitakkassa
ca   avitakkassa   ca  dhammassa  anantarapaccayena  paccayo:  purimā  purimā
savitakkā   khandhā  ca  vitakko   ca   pacchimānaṃ   pacchimānaṃ   savitakkānaṃ
khandhānaṃ   vitakkassa   ca  anantarapaccayena  paccayo  .  ...  samanantara-
paccayena    paccayo:   sahajātapaccayena   paccayo:   nava   aññamañña-
paccayena paccayo:  nava nissayapaccayena paccayo: nava.
     [660]   Savitakko  dhammo  savitakkassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    savitakkā    khandhā    savitakkānaṃ   khandhānaṃ
Upanissayapaccayena  paccayo  .  mūlaṃ  savitakkā  khandhā  avitakkānaṃ khandhānaṃ
vitakkassa   ca   upanissayapaccayena   paccayo  .   mūlaṃ  savitakkā  khandhā
savitakkānaṃ khandhānaṃ vitakkassa ca upanissayapaccayena paccayo.
     {660.1}  Avitakko  dhammo  avitakkassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   avitakkaṃ   saddhaṃ   upanissāya  avitakkaṃ  jhānaṃ  uppādeti
maggaṃ   uppādeti   abhiññaṃ  uppādeti   samāpattiṃ  uppādeti   avitakkaṃ
sīlaṃ  .pe. Paññaṃ ...  kāyikaṃ  sukhaṃ  kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ
vitakkaṃ  upanissāya avitakkaṃ  jhānaṃ ...  maggaṃ ...  abhiññaṃ  ... Samāpattiṃ
uppādeti   avitakkā   saddhā  .pe.   senāsanaṃ  vitakko ca avitakkāya
saddhāya    .pe.    paññāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
avitakkassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {660.2}  Avitakko  dhammo  savitakkassa  dhammassa upanissayapaccayena
paccayo:   .   tīṇipi   upanissayā   sabbattha   kātabbā   .   avitakkaṃ
saddhaṃ   upanissāya   dānaṃ   deti   sīlaṃ  samādiyati   uposathakammaṃ  karoti
savitakkaṃ  jhānaṃ  ...  vipassanaṃ  maggaṃ  abhiññaṃ  ...  samāpattiṃ  uppādeti
mānaṃ   jappeti  diṭṭhiṃ   gaṇhāti  avitakkaṃ  sīlaṃ  .pe.  senāsanaṃ  vitakkaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati .pe.
Saṅghaṃ    bhindati   avitakkā   saddhā   .pe.   senāsanaṃ   vitakko   ca
savitakkāya   saddhāya   .pe.   paññāya   rāgassa  patthanāya  savitakkassa
Maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {660.3}  Avitakko  dhammo  savitakkassa  ca  avitakkassa ca dhammassa
upanissayapaccayena  paccayo:   avitakkaṃ   saddhaṃ   upanissāya   dānaṃ  deti
.pe.  dutiyavāre  likhitapadā  sabbe  kātabbā  .  samāpattiṃ  uppādeti
mānaṃ   jappeti   diṭṭhiṃ  gaṇhāti   sīlaṃ ... Paññaṃ ...  senāsanaṃ  vitakkaṃ
upanissāya  dānaṃ  deti  .pe.  pāṇaṃ  hanati  .pe. Saṅghaṃ bhindati avitakkā
saddhā  .pe.  senāsanaṃ  vitakko  ca  savitakkāya  saddhāya .pe. Paññāya
rāgassa   patthanāya   savitakkassa   maggassa  phalasamāpattiyā  vitakkassa  ca
upanissayapaccayena paccayo.
     {660.4}  Savitakko  ca  avitakko  ca  dhammā  savitakkassa dhammassa
upanissayapaccayena  paccayo:  savitakkā  khandhā  ca  vitakko  ca savitakkānaṃ
khandhānaṃ  upanissayapaccayena  paccayo  .  mūlaṃ  savitakkā  khandhā ca vitakko
ca   avitakkānaṃ   khandhānaṃ   vitakkassa  ca  upanissayapaccayena  paccayo .
Mūlaṃ  savitakkā  khandhā  ca  vitakko  ca  savitakkānaṃ  khandhānaṃ  vitakkassa ca
upanissayapaccayena paccayo.
     [661]   Avitakko  dhammo  avitakkassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ   aniccato  ...  vipassati   assādeti  abhinandati  taṃ
ārabbha    vitakko    uppajjati    dibbena    .pe.    phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     .    vatthupurejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa
Kāyāyatanaṃ    ...    vatthu    avitakkānaṃ    khandhānaṃ    vitakkassa   ca
purejātapaccayena paccayo.
     {661.1}  Avitakko  dhammo  savitakkassa  dhammassa purejātapaccayena
paccayo:   ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti abhinandati taṃ ārabbha
savitakkā   khandhā   uppajjanti  .   vatthupurejātaṃ:   vatthu   savitakkānaṃ
khandhānaṃ purejātapaccayena paccayo.
     {661.2}  Avitakko  dhammo  savitakkassa  ca  avitakkassa ca dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti
abhinandati  taṃ  ārabbha  savitakkā  khandhā  ca  vitakko  ca  uppajjanti .
Vatthupurejātaṃ:     vatthu     savitakkānaṃ     khandhānaṃ    vitakkassa    ca
purejātapaccayena paccayo.
     [662]  Savitakko  dhammo    avitakkassa dhammassa pacchājātapaccayena
paccayo: tīṇi pacchājātā. ... Āsevanapaccayena paccayo: nava.
     [663]   Savitakko   dhammo   savitakkassa   dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  savitakkā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena   paccayo   .   nānākhaṇikā:
savitakkā    cetanā    vipākānaṃ   savitakkānaṃ   khandhānaṃ   kammapaccayena
paccayo   .   evaṃ   cattāri   sahajātāpi  nānākhaṇikāpi  kātabbā .
...  Vipākapaccayena  paccayo:  nava  āhārapaccayena  paccayo:  cattāri
Indriyapaccayena    paccayo:   cattāri   jhānapaccayena   paccayo:   nava
maggapaccayena paccayo: nava sampayuttapaccayena paccayo: cha.
     [664]   Savitakko  dhammo  savitakkassa  dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   avitakko   dhammo    avitakkassa
dhammassa   vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Avitakko   dhammo   savitakkassa   dhammassa   vippayuttapaccayena   paccayo:
sahajātaṃ   purejātaṃ   .   avitakko   dhammo  savitakkassa  ca  avitakkassa
ca    dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ   purejātaṃ  .
Sahajātaṃ:     paṭisandhikkhaṇe     vatthu     vitakkassa     sampayuttakānañca
khandhānaṃ   vippayuttapaccayena   paccayo   .   purejātaṃ:  vatthu  vitakkassa
sampayuttakānañca   khandhānaṃ   vippayuttapaccayena   paccayo   .   savitakko
ca    avitakko   ca   dhammā   avitakkassa   dhammassa   vippayuttapaccayena
paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
     [665]   Savitakko   dhammo   savitakkassa   dhammassa  atthipaccayena
paccayo:   ekaṃ   paṭiccasadisaṃ  .  savitakko  dhammo  avitakkassa  dhammassa
atthipaccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  savitakko
dhammo   savitakkassa  ca  avitakkassa  ca  dhammassa  atthipaccayena  paccayo:
paṭiccasadisaṃ   .   avitakko   dhammo   avitakkassa  dhammassa  atthipaccayena
paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ.
     {665.1} Avitakko dhammo savitakkassa dhammassa atthipaccayena paccayo:
Sahajātaṃ  purejātaṃ  .  saṅkhittaṃ  .   avitakko   dhammo   savitakkassa  ca
avitakkassa   ca  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ .
Sahajāto:    vitakko    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   atthipaccayena   paccayo   paṭisandhikkhaṇe   vitakko  sampayuttakānaṃ
khandhānaṃ   kaṭattā   ca   rūpānaṃ   atthipaccayena   paccayo  paṭisandhikkhaṇe
vatthu      vitakkassa     sampayuttakānañca     khandhānaṃ     atthipaccayena
paccayo   .   purejātaṃ:  cakkhuṃ   ...  vatthuṃ  aniccato  ...  vipassati
assādeti    abhinandati   taṃ   ārabbha   vitakko   ca   sampayuttakā  ca
khandhā    uppajjanti    vatthu    vitakkassa    sampayuttakānañca   khandhānaṃ
atthipaccayena paccayo.
     {665.2}  Savitakko  ca  avitakko  ca  dhammā  savitakkassa dhammassa
atthipaccayena  paccayo:   sahajātaṃ  purejātaṃ. Sahajāto: savitakko eko
khandho   ca  vitakko  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo  dve
khandhā  ...  .  sahajāto:  savitakko  eko  khandho ca vatthu ca tiṇṇannaṃ
khandhānaṃ   atthipaccayena   paccayo   dve   khandhā   ...  paṭisandhikkhaṇe
sahajātāpi dve kātabbā.
     {665.3}  Savitakko  ca  avitakko  ca  dhammā  avitakkassa dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Sahajātā:   savitakkā   khandhā  ca  vitakko  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena  paccayo  .   sahajātā:   savitakkā   khandhā   ca vatthu ca
vitakkassa   atthipaccayena   paccayo  paṭisandhikkhaṇe  tīṇi  .  pacchājātā:
Savitakkā   khandhā   ca   vitakko   ca   purejātassa   imassa   kāyassa
atthipaccayena  paccayo  .  pacchājātā:  savitakkā  khandhā ca vitakko  ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:   savitakkā   khandhā   ca   vitakko   ca   rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {665.4}  Savitakko  ca avitakko ca dhammā savitakkassa ca avitakkassa
ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:
savitakko    eko    khandho    ca   vitakko   ca   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo  dve   khandhā ....
Sahajāto:   savitakko   eko   khandho   ca vatthu  ca  tiṇṇannaṃ  khandhānaṃ
vitakkassa  ca  atthipaccayena  paccayo dve khandhā ... Paṭisandhiyāpi dve.
...  Natthipaccayena   paccayo:   vigatapaccayena  paccayo:  avigatapaccayena
paccayo:.
     [666]  Hetuyā  cattāri  ārammaṇe  nava  adhipatiyā nava anantare
nava   samanantare   nava   sahajāte  nava  aññamaññe   nava  nissaye  nava
upanissaye  nava  purejāte  tīṇi  pacchājāte  tīṇi  āsevane nava kamme
cattāri  vipāke  nava  āhāre  cattāri  indriye  cattāri  jhāne nava
magge   nava   sampayutte  cha   vippayutte  pañca  atthiyā  nava  natthiyā
nava vigate nava avigate nava.
     [667]   Savitakko  dhammo  savitakkassa  dhammassa  ārammaṇapaccayena
Paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
kammapaccayena   paccayo:   .   savitakko   dhammo   avitakkassa  dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena    paccayo:    pacchājātapaccayena   paccayo:   kammapaccayena
paccayo:    .   savitakko   dhammo   savitakkassa   ca   avitakkassa   ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo: kammapaccayena paccayo:.
     {667.1}  Avitakko  dhammo  avitakkassa  dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:  āhārapaccayena  paccayo: indriyapaccayena paccayo:. Avitakko
dhammo  savitakkassa  dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {667.2}   Avitakko   dhammo   savitakkassa   ca   avitakkassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   purejātapaccayena  paccayo:  .  savitakko
ca    avitakko   ca   dhammā   savitakkassa   dhammassa   ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Savitakko  ca  avitakko  ca  dhammā  avitakkassa  dhammassa ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
Paccayo:   pacchājātapaccayena  paccayo:  .  savitakko  ca  avitakko  ca
dhammā   savitakkassa   ca   avitakkassa   ca   dhammassa   ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [668]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [669]  Hetupaccayā  naārammaṇe  cattāri .pe. ... Nasamanantare
cattāri    naaññamaññe    dve    naupanissaye   cattāri   nasampayutte
dve navippayutte cattāri nonatthiyā cattāri novigate cattāri.
     [670]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā vitthāretabbā. ... Avigate nava.
                    Savitakkadukaṃ niṭṭhitaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 43 page 392-407. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7893              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7893              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=656&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=650              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]