ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Cetasikadukam
                       paticcavaro
     [79]   Cetasikam   dhammam   paticca   cetasiko   dhammo   uppajjati
hetupaccaya:   cetasikam  ekam  khandham  paticca  dve  khandha  dve  khandhe
paticca    eko    khandho    patisandhikkhane    .pe.   cetasikam   dhammam
paticca   acetasiko   dhammo   uppajjati  hetupaccaya:  cetasike  khandhe
paticca    cittanca    cittasamutthananca    rupam   patisandhikkhane   cetasike
khandhe paticca cittanca katatta ca rupam.
     {79.1}  Cetasikam  dhammam paticca  cetasiko  ca  acetasiko ca dhamma
uppajjanti   hetupaccaya:   cetasikam  ekam  khandham  paticca   dve  khandha
cittanca  cittasamutthananca  rupam  dve  khandhe  ...  patisandhikkhane  .pe.
Acetasikam  dhammam  paticca  acetasiko  dhammo  uppajjati  hetupaccaya: cittam
paticca   cittasamutthanam   rupam   patisandhikkhane   cittam   paticca  katattarupam
cittam   paticca   vatthu  vatthum  paticca  cittam  ekam  mahabhutam ... Mahabhute
paticca   cittasamutthanam   rupam  katattarupam  upadarupam  .  acetasikam  dhammam
Paticca   cetasiko    dhammo    uppajjati   hetupaccaya:   cittam  paticca
sampayuttaka    khandha    patisandhikkhane    cittam   .pe.   patisandhikkhane
vatthum paticca cetasika khandha.
     {79.2}  Acetasikam  dhammam  paticca  cetasiko ca acetasiko ca dhamma
uppajjanti   hetupaccaya:   cittam   paticca  sampayuttaka  khandha   citta-
samutthananca    rupam    patisandhikkhane    cittam   .pe.    patisandhikkhane
vatthum    paticca   cittanca   sampayuttaka   ca   khandha   .   cetasikanca
acetasikanca   dhammam   paticca   cetasiko  dhammo  uppajjati  hetupaccaya:
cetasikam  ekam  khandhanca  cittanca  paticca  dve  khandha  dve khandhe ...
Patisandhikkhane   cetasikam   ekam   khandhanca  cittanca  paticca  dve  khandha
dve  khandhe   ...   patisandhikkhane   cetasikam   ekam  khandhanca  cittanca
vatthunca paticca dve khandha dve khandhe ....
     {79.3}  Cetasikanca  acetasikanca  dhammam  paticca  acetasiko dhammo
uppajjati   hetupaccaya:   cetasike   khandhe   ca  cittanca paticca citta-
samutthanam  rupam  cetasike  khandhe  ca  mahabhute  ca  paticca cittasamutthanam
rupam   patisandhikkhane   cetasike   khandhe  ca  cittanca  paticca  katattarupam
patisandhikkhane   cetasike   khandhe   ca  mahabhute  ca  paticca  katattarupam
patisandhikkhane  cetasike  khandhe  ca  vatthunca  paticca  cittam . Cetasikanca
acetasikanca   dhammam   paticca   cetasiko   ca   acetasiko   ca   dhamma
uppajjanti   hetupaccaya:   cetasikam   ekam   khandhanca   cittanca  paticca
dve   khandha   cittasamutthananca  rupam  dve  khandhe  ...  patisandhikkhane
Cetasikam  ekam  khandhanca  cittanca  paticca  dve  khandha  katatta  ca  rupam
dve   khandhe  ...   patisandhikkhane   cetasikam   ekam  khandhanca  vatthunca
paticca  dve  khandha  cittanca  dve  khandhe  ca  vatthunca  paticca  eko
khandho cittanca.
     [80]  Cetasikam  dhammam  paticca  cetasiko dhammo uppajjati arammana-
paccaya:   cetasikam   ekam  khandham  paticca  dve khandha dve khandhe ...
Patisandhi   .   cetasikam  dhammam   paticca   acetasiko   dhammo   uppajjati
arammanapaccaya:   cetasike  khandhe  paticca  cittam  patisandhi  .  cetasikam
dhammam  paticca  cetasiko  ca  acetasiko  ca  dhamma  uppajjanti arammana-
paccaya:  cetasikam  ekam  khandham  paticca  dve khandha cittanca dve khandhe
... Patisandhi.
     {80.1}  Acetasikam   dhammam   paticca   acetasiko  dhammo uppajjati
arammanapaccaya:   patisandhikkhane   vatthum   paticca  cittam   .   acetasikam
dhammam   paticca   cetasiko   dhammo  uppajjati   arammanapaccaya:   cittam
paticca   sampayuttaka   khandha   patisandhikkhane   cittam  .pe.  patisandhik-
khane  vatthum  paticca  cetasika  khandha . Acetasikam dhammam paticca cetasiko
ca   acetasiko   ca  dhamma  uppajjanti  arammanapaccaya:  patisandhikkhane
vatthum paticca cittanca sampayuttaka ca khandha.
     {80.2}  Cetasikanca  acetasikanca  dhammam  paticca  cetasiko  dhammo
uppajjati    arammanapaccaya:    cetasikam    ekam   khandhanca    cittanca
paticca   dve   khandha   dve   khandhe   ...   patisandhikkhane  cetasikam
Ekam   khandhanca   cittanca   paticca   dve   khandha   dve  khandhe ...
Patisandhikkhane   cetasikam    ekam    khandhanca   vatthunca   paticca    dve
khandha   dve   khandhe  ...  .  cetasikanca  acetasikanca  dhammam  paticca
acetasiko     dhammo    uppajjati    arammanapaccaya:    patisandhikkhane
cetasike  khandhe  ca  vatthunca  paticca  cittam  .  cetasikanca  acetasikanca
dhammam    paticca   cetasiko   ca   acetasiko   ca   dhamma   uppajjanti
arammanapaccaya:    patisandhikkhane   cetasikam   ekam   khandhanca   vatthunca
paticca dve khandha cittanca dve khandhe ....
     [81]   Cetasikam   dhammam   paticca   cetasiko   dhammo   uppajjati
adhipatipaccaya: sankhittam.
     [82]  Hetuya  nava  arammane  nava  adhipatiya  nava anantare nava
samanantare    nava   sahajate   nava   annamanne   nava   nissaye   nava
upanissaye  nava  purejate  panca  asevane  panca  kamme  nava sabbattha
nava avigate nava.
     [83]  Cetasikam  dhammam  paticca  cetasiko  dhammo  uppajjati nahetu-
paccaya:  ahetukam  cetasikam  ekam  khandham  paticca dve khandha dve khandhe
...    ahetukapatisandhikkhane   vicikicchasahagate   uddhaccasahagate   khandhe
paticca   vicikicchasahagato   uddhaccasahagato   moho   .   cetasikam  dhammam
paticca  acetasiko  dhammo  uppajjati  nahetupaccaya:  ahetuke  cetasike
khandhe paticca cittanca cittasamutthananca rupam ahetukapatisandhi.
     {83.1}  Cetasikam  dhammam  paticca  cetasiko  ca acetasiko ca dhamma
uppajjanti   nahetupaccaya:  ahetukam  cetasikam  ekam  khandham  paticca  dve
khandha  cittanca  cittasamutthananca  rupam  dve khandhe ... Ahetukapatisandhi.
Acetasikam   dhammam   paticca   acetasiko  dhammo  uppajjati  nahetupaccaya:
ahetukam   cittam   paticca   cittasamutthanam  rupam  ahetukapatisandhikkhane  cittam
paticca  katattarupam  cittam  paticca  vatthu  vatthum  paticca  cittam ekam mahabhutam
... Asannasattanam ekam mahabhutam ....
     {83.2}  Acetasikam   dhammam   paticca   cetasiko  dhammo  uppajjati
nahetupaccaya:   ahetukam   cittam   paticca  sampayuttaka  khandha  ahetuka-
patisandhikkhane    cittam    paticca    sampayuttaka    khandha    ahetuka-
patisandhikkhane   vatthum    paticca    cetasika   khandha    vicikicchasahagatam
uddhaccasahagatam     cittam     paticca     vicikicchasahagato   uddhaccasahagato
moho   .   acetasikam  dhammam  paticca   cetasiko  ca acetasiko ca dhamma
uppajjanti   nahetupaccaya:   ahetukam   cittam   paticca   sampayuttaka  ca
khandha    cittasamutthananca    rupam   ahetukapatisandhikkhane   cittam   paticca
sampayuttaka   khandha   katatta   ca   rupam   ahetukapatisandhikkhane   vatthum
paticca cittanca sampayuttaka ca khandha.
     {83.3}   Cetasikanca   acetasikanca    dhammam   paticca   cetasiko
dhammo   uppajjati    nahetupaccaya:    ahetukam  cetasikam  ekam  khandhanca
cittanca  paticca   dve   khandha  dve  khandhe  ...   ahetukapatisandhik-
khane    cetasikam   ekam   khandhanca   cittanca   paticca   dve   khandha
Dve   khandhe   ...   ahetukapatisandhikkhane   cetasikam   ekam   khandhanca
vatthunca   paticca   dve   khandha   dve  khandhe  ...  vicikicchasahagate
uddhaccasahagate    khandhe    ca    cittanca    paticca    vicikicchasahagato
uddhaccasahagato moho.
     {83.4}   Cetasikanca   acetasikanca   dhammam   paticca   acetasiko
dhammo    uppajjati    nahetupaccaya:   ahetuke   cetasike  khandhe  ca
cittanca   paticca   cittasamutthanam   rupam   ahetuke  cetasike  khandhe  ca
mahabhute    ca    paticca    cittasamutthanam    rupam   ahetukapatisandhikkhane
cetasike   khandhe   ca   cittanca   paticca  katattarupam  ahetukapatisandhik-
khane  cetasike  khandhe  ca  mahabhute  ca  paticca  katattarupam  ahetuka-
patisandhikkhane cetasike khandhe ca vatthunca paticca cittam.
     {83.5}   Cetasikanca   acetasikanca   dhammam  paticca  cetasiko  ca
acetasiko    ca   dhamma   uppajjanti  nahetupaccaya:  ahetukam  cetasikam
ekam   khandhanca   cittanca   paticca   dve  khandha  cittasamutthananca  rupam
ahetukapatisandhikkhane   cetasikam   ekam   khandhanca   cittanca  paticca  dve
khandha   katatta   ca  rupam  ahetukapatisandhikkhane  cetasikam  ekam  khandhanca
vatthunca paticca dve khandha cittanca dve khandhe ....
     [84]   Cetasikam   dhammam   paticca   acetasiko   dhammo  uppajjati
naarammanapaccaya:    cetasike    khandhe   paticca   cittasamutthanam   rupam
patisandhikkhane   .pe.   acetasikam   dhammam   paticca   acetasiko   dhammo
uppajjati    naarammanapaccaya:    cittam    paticca   cittasamutthanam   rupam
Patisandhi    yava    asannasatta   .   cetasikanca   acetasikanca   dhammam
paticca   acetasiko   dhammo   uppajjati   naarammanapaccaya:   cetasike
khandhe   ca   vinnananca   cittanca  paticca  cittasamutthanam  rupam  cetasike
khandhe   ca   mahabhute   ca   paticca   cittasamutthanam  rupam  patisandhikkhane
dvepi katabba. Sankhittam.
     [85]  Nahetuya  nava  naarammane  tini  naadhipatiya nava naanantare
tini   nasamanantare    tini    naannamanne    tini    naupanissaye    tini
napurejate  nava  napacchajate  nava  naasevane  nava  nakamme  cattari
navipake  nava  naahare  ekam  naindriye  ekam  najhane  cha  namagge
nava   nasampayutte   tini   navippayutte   cha   nonatthiya  tini  novigate
tini.
     [86] Hetupaccaya naarammane tini ... Naadhipatiya nava.
                        Sankhittam.
     [87]  Nahetupaccaya  arammane  nava  ...  anantare  nava .pe.
Purejate   panca   asevane  panca  kamme  nava  sabbattha  nava  magge
tini avigate nava.
               Sahajatavaropi paticcavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 42-48. https://84000.org/tipitaka/read/roman_read.php?B=43&A=829&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=829&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=79&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=104              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]