ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                         Sukhasahagatadukam
                          paticcavaro
     [693]   Sukhasahagatam   dhammam   paticca  sukhasahagato  dhammo  uppajjati
hetupaccaya:  sukhasahagatam  ekam  khandham  paticca  dve  khandha  dve  khandhe
paticca    eko    khandho    patisandhi   .   sukhasahagatam   dhammam   paticca
nasukhasahagato    dhammo    uppajjati   hetupaccaya:   sukhasahagate   khandhe
paticca   sukham  cittasamutthananca  rupam  .  evam  sukhasahagatadukam  vittharetabbam
yatha sappitikadukassa anulomapaticcavaro.
     [694]  Hetuya  nava arammane nava .pe. Purejate cha asevane
cha kamme nava avigate nava.
     [695]   Sukhasahagatam   dhammam   paticca  sukhasahagato  dhammo  uppajjati
nahetupaccaya:   ahetukam   sukhasahagatam   ekam  khandham  paticca  dve  khandha
dve  khandhe  ...  .  mulam  ahetuke  sukhasahagate  khandhe  paticca sukhanca
cittasamutthananca   rupam   .   sukhasahagatam   dhammam   paticca   sukhasahagato  ca
nasukhasahagato   ca   dhamma  uppajjanti  nahetupaccaya:  ahetukam  sukhasahagatam
ekam   khandham    paticca  dve   khandha   sukhanca   cittasamutthananca   rupam
dve   khandhe   ...  .  nasukhasahagatam  dhammam  paticca  nasukhasahagato  dhammo
uppajjati   nahetupaccaya:   ahetukam   nasukhasahagatam   ekam   khandham  paticca
tayo  khandha  cittasamutthananca  rupam   dve   khandhe  ...  ahetukam  sukham
Paticca    cittasamutthanam   rupam   ahetukapatisandhikkhane   nasukhasahagatam   ekam
khandham   paticca   tayo  khandha  katatta  ca  rupam  dve khandhe ... Khandhe
paticca   vatthu   vatthum  paticca  khandha  ekam  mahabhutam  yava  asannasatta
vicikicchasahagate    uddhaccasahagate    khandhe    paticca   vicikicchasahagato
uddhaccasahagato    moho    .    yatha    sappitike    nahetupaccayasadisam
ninnanam sabbatthameva nava panha.
     [696]  Nahetuya  nava naarammane tini naupanissaye tini napurejate
nava  napacchajate  nava  naasevane  nava  nakamme cattari navipake  nava
naahare   ekam   naindriye   ekam najhane cha namagge nava nasampayutte
tini navippayutte cha nonatthiya tini novigate tini.
     Evam  itare  dve  gananapi  .  sahajatavaropi paticcavarasadiso.
Paccayavare      pavattipi      patisandhipi      vittharetabba     yatha
sappitikadukapaccayavarapaccaniyepi   pavatte   vatthu   ca  vittharetabbam  yatha
sappitikaduke    ekoyeva    moho   .   nissayavaropi   samsatthavaropi
sampayuttavaropi yatha sappitikadukam evam katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 426-427. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8573&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8573&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=693&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=694              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]