ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [697]   Sukhasahagato   dhammo  sukhasahagatassa  dhammassa  hetupaccayena
paccayo:    cattāri    .   ārammaṇepi   adhipatiyāpi   sappītikadukasadisā
sukhanti nānākaraṇaṃ.
     [698]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa  anantarapaccayena
paccayo:   purimā   purimā    sukhasahagatā   khandhā  pacchimānaṃ   pacchimānaṃ
sukhasahagatānaṃ    khandhānaṃ    anantarapaccayena   paccayo   .   mūlaṃ  purimā
purimā   sukhasahagatā    khandhā    pacchimassa    pacchimassa    nasukhasahagatassa
anantarapaccayena     paccayo     sukhasahagataṃ     cuticittaṃ    nasukhasahagatassa
upapatticittassa      sukhasahagataṃ     bhavaṅgaṃ     āvajjanāya     sukhasahagataṃ
kāyaviññāṇaṃ     vipākamanodhātuyā    sukhasahagatā    vipākamanoviññāṇadhātu
kiriyamanoviññāṇadhātuyā       sukhasahagataṃ       bhavaṅgaṃ      nasukhasahagatassa
bhavaṅgassa    sukhasahagataṃ    kusalākusalaṃ   nasukhasahagatassa   vuṭṭhānassa   kiriyaṃ
vuṭṭhānassa   phalaṃ   vuṭṭhānassa  anantarapaccayena  paccayo  .  mūlaṃ  purimā
purimā     sukhasahagatā    khandhā   pacchimānaṃ    pacchimānaṃ    sukhasahagatānaṃ
khandhānaṃ sukhassa ca anantarapaccayena paccayo.
     {698.1}  Nasukhasahagato dhammo nasukhasahagatassa dhammassa anantarapaccayena
paccayo:  purimā  purimā  nasukhasahagatā .... Mūlaṃ tīṇipi sappītikadukasadisā.
Sukhasahagato  ca  nasukhasahagato  ca dhammā sukhasahagatassa dhammassa anantarapaccayena
paccayo:  purimā  purimā   sukhasahagatā   khandhā   ca   sukhañca   pacchimānaṃ
pacchimānaṃ   sukhasahagatānaṃ   khandhānaṃ   anantarapaccayena   paccayo   .  mūlaṃ
purimā   purimā   sukhasahagatā   khandhā   ca   sukhañca  pacchimassa  pacchimassa
sukhassa    anantarapaccayena    paccayo    sukhasahagataṃ   cuticittañca   sukhañca
nasukhasahagatassa     upapatticittassa     sukhasahagataṃ     bhavaṅgañca     sukhañca
Āvajjanāya     sukhasahagataṃ     kāyaviññāṇañca     sukhañca    vipākamano-
dhātuyā   sukhasahagatā   vipākamanoviññāṇadhātu   ca   sukhañca   kiriyamano-
viññāṇadhātuyā     sukhasahagataṃ     bhavaṅgañca     sukhañca    nasukhasahagatassa
bhavaṅgassa      sukhasahagataṃ     kusalākusalañca     sukhañca     nasukhasahagatassa
vuṭṭhānassa    kiriyaṃ    vuṭṭhānassa    phalaṃ   vuṭṭhānassa   anantarapaccayena
paccayo  .  mūlaṃ  purimā  purimā  sukhasahagatā  khandhā  ca  sukhañca pacchimānaṃ
pacchimānaṃ    sukhasahagatānaṃ    khandhānaṃ    sukhassa    ca    anantarapaccayena
paccayo    .    ...   samanantarapaccayena   paccayo:   sahajātapaccayena
paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:.
     [699]  Sukhasahagato  dhammo  sukhasahagatassa  dhammassa upanissayapaccayena
paccayo:    tīṇi  .   na  sukhasahagato   dhammo   nasukhasahagatassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   nasukhasahagataṃ   saddhaṃ   upanissāya
nasukhasahagatena   cittena   dānaṃ  deti  sīlaṃ  .pe.  samāpattiṃ  uppādeti
mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti   nasukhasahagataṃ   sīlaṃ  .pe.  paññaṃ ...
Rāgaṃ   patthanaṃ   kāyikaṃ   sukhaṃ  kāyikaṃ  dukkhaṃ utuṃ  bhojanaṃ  ...  senāsanaṃ
sukhaṃ   upanissāya   nasukhasahagatena  cittena  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti   .pe.   pāṇaṃ   hanati   .pe.   saṅghaṃ  bhindati  nasukhasahagatā
saddhā   .pe.   senāsanaṃ    sukhañca    nasukhasahagatāya   saddhāya  .pe.
Paññāya    rāgassa   dosassa   patthanāya   kāyikassa   sukhassa   maggassa
Phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo.
     {699.1}   Nasukhasahagato  dhammo  sukhasahagatassa  dhammassa  upanissaya-
paccayena    paccayo:    ārammaṇūpanissayo    anantarūpanissayo  pakatūpa-
nissayo   .pe.   pakatūpanissayo:    nasukhasahagataṃ    saddhaṃ    upanissāya
sukhasahagatena  cittena   dānaṃ  .pe.  samāpattiṃ  uppādeti  mānaṃ jappeti
diṭṭhiṃ  gaṇhāti  nasukhasahagataṃ  sīlaṃ  .pe.  paññaṃ  ...  rāgaṃ  patthanaṃ kāyikaṃ
sukhaṃ  ...  senāsanaṃ  sukhaṃ  upanissāya  sukhasahagatena  cittena  dānaṃ  deti
.pe.   samāpattiṃ   uppādeti   sukhasahagatena   cittena  adinnaṃ  ādiyati
musā ... Pisuṇaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ ... Paripanthe
...  paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Nasukhasahagatā saddhā .pe.
Senāsanaṃ   sukhasahagatāya   saddhāya   .pe.   paññāya   rāgassa  mohassa
mānassa   diṭṭhiyā   patthanāya  kāyikassa  sukhassa  maggassa  phalasamāpatatiyā
upanissayapaccayena paccayo.
     {699.2}   Nasukhasahagato   dhammo   sukhasahagatassa  ca  nasukhasahagatassa
ca     dhammassa     upanissayapaccayena    paccayo:     ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
nasukhasahagataṃ   saddhaṃ   upanissāya   sukhasahagatena   cittena  dānaṃ  deti .
Dutiyagamanasadisaṃ   .    mānaṃ    jappeti    diṭṭhiṃ    gaṇhāti   nasukhasahagataṃ
sīlaṃ   .pe.   senāsanaṃ  sukhaṃ  upanissāya  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti   sukhasahagatena   cittena  adinnaṃ  ādiyati  .pe.  nasukhasahagatā
saddhā    .pe.    senāsanaṃ   sukhañca   sukhasahagatāya   saddhāya   .pe.
Patthanāya   kāyikassa    sukhassa    maggassa   phalasamāpattiyā  sukhassa   ca
upanissayapaccayena    paccayo    .   sukhasahagato   ca   nasukhasahagato   ca
dhammā sukhasahagatassa dhammassa upanissayapaccayena paccayo: tīṇi.
     [700]  Nasukhasahagato  dhammo nasukhasahagatassa dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ    ...    vatthuṃ    nasukhasahagatena    cittena    aniccato   ...
Vipassati    assādeti   abhinandati   taṃ   ārabbha   nasukhasahagato   rāgo
.pe.    domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   .pe.
Phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    .    vatthupurejātaṃ:    cakkhāyatanaṃ
cakkhuviññāṇassa    kāyāyatanaṃ    ...    vatthu   nasukhasahagatānaṃ   khandhānaṃ
sukhassa ca purejātapaccayena paccayo.
     {700.1}  Nasukhasahagato dhammo sukhasahagatassa dhammassa purejātapaccayena
paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ  .  ārammaṇapurejātaṃ:  cakkhuṃ
...   vatthuṃ  sukhasahagatena  cittena  aniccato  ...  vipassati  assādeti
abhinandati  taṃ  ārabbha  sukhasahagato  rāgo  uppajjati  diṭṭhi  uppajjati .
Vatthupurejātaṃ: vatthu sukhasahagatānaṃ khandhānaṃ purejātapaccayena paccayo.
     {700.2}  Nasukhasahagato  dhammo  sukhasahagatassa  ca  nasukhasahagatassa  ca
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  sukhasahagatena cittena aniccato ...
Vipassati    assādeti    abhinandati   taṃ   ārabbha   sukhasahagato   rāgo
Uppajjati   diṭṭhi   ...  .  vatthupurejātaṃ:  vatthu  sukhasahagatānaṃ  khandhānaṃ
sukhassa  ca  purejātapaccayena  paccayo. ... Pacchājātapaccayena paccayo:
tīṇi āsevanapaccayena paccayo: nava.
     [701]   Sukhasahagato   dhammo  sukhasahagatassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   cha   kammāni   cattāri  sahajātāpi
nānākhaṇikāpi  kātabbā  dve nānākhaṇikā. ... Vipākapaccayena paccayo:
nava   āhārapaccayena   paccayo:   cattāri   indriyapaccayena  paccayo:
nava   jhānapaccayena   paccayo:   nava   maggapaccayena  paccayo:  cattāri
sampayuttapaccayena   paccayo:   cha   vippayuttapaccayena   paccayo:   pañca
atthipaccayena     paccayo:    nava    natthipaccayena    paccayo:    nava
vigatapaccayena paccayo: nava avigatapaccayena paccayo: nava.
     [702]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye   nava   upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi
āsevane   nava  kamme  cha  vipāke  nava  āhāre  cattāri  indriye
nava    jhāne    nava   magge   cattāri   sampayutte   cha   vippayutte
pañca atthiyā nava natthiyā nava vigate nava avigate nava.
    Evaṃ paccanīyavibhaṅgopi gaṇanāpi sappītikadukasadisā kātabbā
    yadipi vimati atthi anulomaṃ passitvā gaṇetabbaṃ.
                    Sukhasahagatadukaṃ niṭṭhitaṃ.
                        ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 427-432. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8607              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8607              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=697&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=701              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]