ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [697]   Sukhasahagato   dhammo  sukhasahagatassa  dhammassa  hetupaccayena
paccayo:    cattāri    .   ārammaṇepi   adhipatiyāpi   sappītikadukasadisā
sukhanti nānākaraṇaṃ.

--------------------------------------------------------------------------------------------- page428.

[698] Sukhasahagato dhammo sukhasahagatassa dhammassa anantarapaccayena paccayo: purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā sukhasahagatā khandhā pacchimassa pacchimassa nasukhasahagatassa anantarapaccayena paccayo sukhasahagataṃ cuticittaṃ nasukhasahagatassa upapatticittassa sukhasahagataṃ bhavaṅgaṃ āvajjanāya sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā sukhasahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā sukhasahagataṃ bhavaṅgaṃ nasukhasahagatassa bhavaṅgassa sukhasahagataṃ kusalākusalaṃ nasukhasahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ sukhassa ca anantarapaccayena paccayo. {698.1} Nasukhasahagato dhammo nasukhasahagatassa dhammassa anantarapaccayena paccayo: purimā purimā nasukhasahagatā .... Mūlaṃ tīṇipi sappītikadukasadisā. Sukhasahagato ca nasukhasahagato ca dhammā sukhasahagatassa dhammassa anantarapaccayena paccayo: purimā purimā sukhasahagatā khandhā ca sukhañca pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā sukhasahagatā khandhā ca sukhañca pacchimassa pacchimassa sukhassa anantarapaccayena paccayo sukhasahagataṃ cuticittañca sukhañca nasukhasahagatassa upapatticittassa sukhasahagataṃ bhavaṅgañca sukhañca

--------------------------------------------------------------------------------------------- page429.

Āvajjanāya sukhasahagataṃ kāyaviññāṇañca sukhañca vipākamano- dhātuyā sukhasahagatā vipākamanoviññāṇadhātu ca sukhañca kiriyamano- viññāṇadhātuyā sukhasahagataṃ bhavaṅgañca sukhañca nasukhasahagatassa bhavaṅgassa sukhasahagataṃ kusalākusalañca sukhañca nasukhasahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā sukhasahagatā khandhā ca sukhañca pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ sukhassa ca anantarapaccayena paccayo . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:. [699] Sukhasahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo: tīṇi . na sukhasahagato dhammo nasukhasahagatassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: nasukhasahagataṃ saddhaṃ upanissāya nasukhasahagatena cittena dānaṃ deti sīlaṃ .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti nasukhasahagataṃ sīlaṃ .pe. paññaṃ ... Rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... senāsanaṃ sukhaṃ upanissāya nasukhasahagatena cittena dānaṃ deti .pe. samāpattiṃ uppādeti .pe. pāṇaṃ hanati .pe. saṅghaṃ bhindati nasukhasahagatā saddhā .pe. senāsanaṃ sukhañca nasukhasahagatāya saddhāya .pe. Paññāya rāgassa dosassa patthanāya kāyikassa sukhassa maggassa

--------------------------------------------------------------------------------------------- page430.

Phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo. {699.1} Nasukhasahagato dhammo sukhasahagatassa dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpa- nissayo .pe. pakatūpanissayo: nasukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti nasukhasahagataṃ sīlaṃ .pe. paññaṃ ... rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... senāsanaṃ sukhaṃ upanissāya sukhasahagatena cittena dānaṃ deti .pe. samāpattiṃ uppādeti sukhasahagatena cittena adinnaṃ ādiyati musā ... Pisuṇaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ ... Paripanthe ... paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Nasukhasahagatā saddhā .pe. Senāsanaṃ sukhasahagatāya saddhāya .pe. paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya kāyikassa sukhassa maggassa phalasamāpatatiyā upanissayapaccayena paccayo. {699.2} Nasukhasahagato dhammo sukhasahagatassa ca nasukhasahagatassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: nasukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti . Dutiyagamanasadisaṃ . mānaṃ jappeti diṭṭhiṃ gaṇhāti nasukhasahagataṃ sīlaṃ .pe. senāsanaṃ sukhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti sukhasahagatena cittena adinnaṃ ādiyati .pe. nasukhasahagatā saddhā .pe. senāsanaṃ sukhañca sukhasahagatāya saddhāya .pe.

--------------------------------------------------------------------------------------------- page431.

Patthanāya kāyikassa sukhassa maggassa phalasamāpattiyā sukhassa ca upanissayapaccayena paccayo . sukhasahagato ca nasukhasahagato ca dhammā sukhasahagatassa dhammassa upanissayapaccayena paccayo: tīṇi. [700] Nasukhasahagato dhammo nasukhasahagatassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ nasukhasahagatena cittena aniccato ... Vipassati assādeti abhinandati taṃ ārabbha nasukhasahagato rāgo .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ .pe. Phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu nasukhasahagatānaṃ khandhānaṃ sukhassa ca purejātapaccayena paccayo. {700.1} Nasukhasahagato dhammo sukhasahagatassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ sukhasahagatena cittena aniccato ... vipassati assādeti abhinandati taṃ ārabbha sukhasahagato rāgo uppajjati diṭṭhi uppajjati . Vatthupurejātaṃ: vatthu sukhasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. {700.2} Nasukhasahagato dhammo sukhasahagatassa ca nasukhasahagatassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ sukhasahagatena cittena aniccato ... Vipassati assādeti abhinandati taṃ ārabbha sukhasahagato rāgo

--------------------------------------------------------------------------------------------- page432.

Uppajjati diṭṭhi ... . vatthupurejātaṃ: vatthu sukhasahagatānaṃ khandhānaṃ sukhassa ca purejātapaccayena paccayo. ... Pacchājātapaccayena paccayo: tīṇi āsevanapaccayena paccayo: nava. [701] Sukhasahagato dhammo sukhasahagatassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā cha kammāni cattāri sahajātāpi nānākhaṇikāpi kātabbā dve nānākhaṇikā. ... Vipākapaccayena paccayo: nava āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: nava jhānapaccayena paccayo: nava maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: cha vippayuttapaccayena paccayo: pañca atthipaccayena paccayo: nava natthipaccayena paccayo: nava vigatapaccayena paccayo: nava avigatapaccayena paccayo: nava. [702] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cha vipāke nava āhāre cattāri indriye nava jhāne nava magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. Evaṃ paccanīyavibhaṅgopi gaṇanāpi sappītikadukasadisā kātabbā yadipi vimati atthi anulomaṃ passitvā gaṇetabbaṃ. Sukhasahagatadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 427-432. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8607&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8607&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=697&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=701              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]