ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                     Upekkhāsahagatadukaṃ
                          paṭiccavāro
     [703]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  dhammo
uppajjati   hetupaccayā:   upekkhāsahagataṃ   ekaṃ   khandhaṃ   paṭicca  dve
khandhā    dve   khandhe  ...   paṭisandhikkhaṇe   .pe.   upekkhāsahagataṃ
dhammaṃ    paṭicca    naupekkhāsahagato   dhammo   uppajjati   hetupaccayā:
upekkhāsahagate    khandhe    paṭicca   upekkhā   cittasamuṭṭhānañca   rūpaṃ
paṭisandhi    .    upekkhāsahagataṃ   dhammaṃ   paṭicca   upekkhāsahagato   ca
naupekkhāsahagato   ca   dhammā   uppajjanti   hetupaccayā:   upekkhā-
sahagataṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  upekkhā  ca cittasamuṭṭhānañca
rūpaṃ dve khandhe ... Paṭisandhi.
     {703.1}  Naupekkhāsahagataṃ  dhammaṃ  paṭicca  naupekkhāsahagato dhammo
uppajjati  hetupaccayā:  naupekkhāsahagataṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Upekkhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe  naupekkhāsahagataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā kaṭattā
ca   rūpaṃ   dve   khandhe ... Paṭisandhikkhaṇe  upekkhaṃ  paṭicca  kaṭattārūpaṃ
khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  upekkhaṃ  paṭicca  vatthu  vatthuṃ
paṭicca upekkhā ekaṃ mahābhūtaṃ paṭicca ....
     Sappītikadukasadisaṃ anulome navapi pañhā.
     [704]  Hetuyā  nava  ārammaṇe  nava adhipatiyā nava purejāte nava
āsevane cha kamme nava sabbattha nava avigate nava.
     [705]   Upekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  dhammo
uppajjati    nahetupaccayā:    ahetukaṃ    upekkhāsahagataṃ   ekaṃ   khandhaṃ
paṭicca  dve  khandhā dve khandhe ... Ahetukapaṭisandhikkhaṇe vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    vicikicchāsahagato    uddhaccasahagato
moho     .    upekkhāsahagataṃ    dhammaṃ    paṭicca    naupekkhāsahagato
dhammo   uppajjati   nahetupaccayā:   ahetuke   upekkhāsahagate  khandhe
paṭicca     upekkhā     cittasamuṭṭhānañca    rūpaṃ    ahetukapaṭisandhikkhaṇe
.pe.   upekkhāsahagataṃ   dhammaṃ  paṭicca  upekkhāsahagato  ca  naupekkhā-
sahagato  ca  dhammā  uppajjanti  nahetupaccayā:  ahetukaṃ  upekkhāsahagataṃ
ekaṃ   khandhaṃ   paṭicca  dve  khandhā  upekkhā  ca  cittasamuṭṭhānañca  rūpaṃ
dve    khandhe   ...   ahetukapaṭisandhikkhaṇe   .pe.   naupekkhāsahagataṃ
dhammaṃ    paṭicca   naupekkhāsahagato   dhammo   uppajjati   nahetupaccayā:
ahetukaṃ    naupekkhāsahagataṃ    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...  ahetukaṃ  upekkhaṃ  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    ahetukapaṭisandhikkhaṇe    upekkhaṃ   paṭicca   vatthu
vatthuṃ paṭicca upekkhā ekaṃ mahābhūtaṃ yāva asaññasattā.
     {705.1}  Naupekkhāsahagataṃ  dhammaṃ  paṭicca  upekkhāsahagato  dhammo
uppajjati   nahetupaccayā:  ahetukaṃ  upekkhaṃ  paṭicca  sampayuttakā  khandhā
Ahetukapaṭisandhikkhaṇe   upekkhaṃ   paṭicca   sampayuttakā   khandhā  ahetuka-
paṭisandhikkhaṇe   upekkhaṃ   paṭicca   vatthu  vatthuṃ  paṭicca  upekkhāsahagatā
khandhā   vicikicchāsahagataṃ   uddhaccasahagataṃ  upekkhaṃ  paṭicca  vicikicchāsahagato
uddhaccasahagato moho.
     {705.2}   Naupekkhāsahagataṃ   dhammaṃ   paṭicca  upekkhāsahagato  ca
naupekkhāsahagato    ca    dhammā   uppajjanti   nahetupaccayā:  ahetukaṃ
upekkhaṃ   paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  ahetukaṃ
upekkhaṃ  paṭicca  upekkhāsahagatā  khandhā  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ   ahetukapaṭisandhikkhaṇe  upekkhaṃ  paṭicca  sampayuttakā  khandhā  kaṭattā
ca   rūpaṃ   ahetukapaṭisandhikkhaṇe   upekkhaṃ   paṭicca   sampayuttakā  khandhā
mahābhūte    paṭicca    kaṭattārūpaṃ    ahetukapaṭisandhikkhaṇe  vatthuṃ   paṭicca
upekkhāsahagatā  khandhā  mahābhūte  paṭicca  kaṭattārūpaṃ ahetukapaṭisandhikkhaṇe
vatthuṃ paṭicca upekkhā ca sampayuttakā ca khandhā.
     {705.3}   Upekkhāsahagatañca   naupekkhāsahagatañca   dhammaṃ  paṭicca
upekkhāsahagato  dhammo  uppajjati  nahetupaccayā:  ahetukaṃ upekkhāsahagataṃ
ekaṃ  khandhañca  upekkhañca  paṭicca  dve khandhā dve khandhe ... Ahetuka-
paṭisandhikkhaṇe    upekkhāsahagataṃ   ekaṃ   khandhañca   upekkhañca   paṭicca
dve  khandhā  dve  khandhe  ...  ahetukaṃ  upekkhāsahagataṃ  ekaṃ khandhañca
vatthuñca   paṭicca   dve   khandhā   dve  khandhe  ...  vicikicchāsahagate
uddhaccasahagate    khandhe    ca    upekkhañca   paṭicca   vicikicchāsahagato
Uddhaccasahagato moho.
     {705.4}     Upekkhāsahagatañca     naupekkhāsahagatañca     dhammaṃ
paṭicca   naupekkhāsahagato   dhammo   uppajjati  nahetupaccayā:  ahetuke
upekkhāsahagate    khandhe    ca    upekkhañca    paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   ahetuke   upekkhāsahagate   khandhe   ca   mahābhūte   ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    ahetukapaṭisandhikkhaṇe    upekkhāsahagate   khandhe
ca   upekkhañca   paṭicca   kaṭattārūpaṃ   ahetukapaṭisandhikkhaṇe   upekkhā-
sahagate   khandhe   ca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ  ahetuka-
paṭisandhikkhaṇe upekkhāsahagate khandhe ca vatthuñca paṭicca upekkhā.
     {705.5}   Upekkhāsahagatañca   naupekkhāsahagatañca   dhammaṃ  paṭicca
upekkhāsahagato  ca  naupekkhāsahagato  ca dhammā uppajjanti nahetupaccayā:
ahetukaṃ  upekkhāsahagataṃ  ekaṃ  khandhañca  upekkhañca  paṭicca  dve  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukaṃ  upekkhāsahagataṃ  ekaṃ
khandhañca  upekkhañca  paṭicca  dve  khandhā  dve  khandhe  ...  ahetuke
upekkhāsahagate  khandhe  ca  upekkhañca  mahābhūte   ca   paṭicca   citta-
samuṭṭhānaṃ     rūpaṃ     ahetukapaṭisandhikkhaṇe     upekkhāsahagataṃ    ekaṃ
khandhañca  upekkhañca  paṭicca  dve  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe
...   upekkhāsahagataṃ  ekaṃ  khandhañca  upekkhañca  paṭicca  dve  khandhā
dve   khandhe   ...  ahetuke  upekkhāsahagate  khandhe  ca  upekkhañca
mahābhūte    ca    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   ahetukapaṭisandhikkhaṇe
upekkhāsahagataṃ    ekaṃ   khandhañca   upekkhañca   paṭicca   dve   khandhā
Kaṭattā   ca   rūpaṃ   dve  khandhe  ...  upekkhāsahagataṃ  ekaṃ  khandhañca
upekkhañca   paṭicca   dve  khandhā  dve  khandhe  ...  upekkhāsahagate
khandhe   ca   upekkhañca   mahābhūte   ca  paṭicca  kaṭattārūpaṃ  upekkhā-
sahagataṃ    ekaṃ    khandhañca    upekkhañca   vatthuñca    paṭicca    dve
khandhā upekkhā ca dve khandhe .... Saṅkhittaṃ.
     [706]  Nahetuyā  nava  naārammaṇe  tīṇi naadhipatiyā nava naanantare
tīṇi  naaññamaññe  nava  naupanissaye  tīṇi  napurejāte  nava  napacchājāte
nava  naāsevane  nava  nakamme cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   nava   namagge   nava   nasampayutte   tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 433-437. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8713              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8713              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=703&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=707              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]