ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [707]   Upekkhāsahagataṃ   dhammaṃ  paccayā  upekkhāsahagato  dhammo
uppajjati   hetupaccayā:   upekkhāsahagataṃ   ekaṃ   khandhaṃ  paccayā  dve
khandhā dve khandhe ... Paṭisandhi.
     Yathā savitakkadukasadisaṃ. Paccayavāre nānākaraṇaṃ upekkhanti.
     Navapi pañhā kātabbā paṭisandhipi pavattipi vatthupi.
     [708]  Hetuyā  nava  ārammaṇe  nava  purejāte  nava āsevane
nava sabbattha nava avigate nava.

--------------------------------------------------------------------------------------------- page438.

[709] Upekkhāsahagataṃ dhammaṃ paccayā upekkhāsahagato dhammo uppajjati nahetupaccayā: ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paccayā dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . evaṃ navapi pañhā pavattipaṭisandhiyo yathā savitakkadukassa evaṃ kātabbā tīṇiyeva moho pavatte vatthupi kātabbā. [710] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 437-438. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=707&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=710              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]