ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [715]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
hetupaccayena   paccayo:   upekkhāsahagatā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   paṭisandhi   .   evaṃ   cattāri   pañhā  yathā
savitakkadukassa.
     [716]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
ārammaṇapaccayena   paccayo:   .   ...   adhipatipaccayena  paccayo: .
Yathā    sappītikadukaṃ    evaṃ    ārammaṇampi    adhipatipi   vitthāretabbā
upekkhāti nānaṃ.
     [717]    Upekkhāsahagato   dhammo   upekkhāsahagatassa   dhammassa
anantarapaccayena   paccayo:   purimā   purimā   upekkhāsahagatā   khandhā
pacchimānaṃ    pacchimānaṃ    upekkhāsahagatānaṃ    khandhānaṃ   anantarapaccayena
paccayo    .   upekkhāsahagato   dhammo   naupekkhāsahagatassa   dhammassa

--------------------------------------------------------------------------------------------- page440.

Anantarapaccayena paccayo: purimā purimā upekkhāsahagatā khandhā pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo upekkhā- sahagataṃ cuticittaṃ naupekkhāsahagatassa upapatticittassa āvajjanā naupekkhāsahagatānaṃ khandhānaṃ vipākamanodhātu naupekkhāsahagatāya vipākamanoviññāṇadhātuyā upekkhāsahagataṃ bhavaṅgaṃ naupekkhāsahagatassa bhavaṅgassa upekkhāsahagataṃ kusalākusalaṃ naupekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vuṭṭhahantassa nevasaññā- nāsaññāyatanaṃ naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena paccayo. {717.1} Upekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhā- sahagatassa ca dhammassa anantarapaccayena paccayo: purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo . naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa anantarapaccayena paccayo: purimā purimā upekkhā pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo purimā purimā naupekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ naupekkhā- sahagatānaṃ khandhānaṃ anantarapaccayena paccayo naupekkhāsahagataṃ cuticittaṃ naupekkhāsahagatassa upapatticittassa anulomaṃ gotrabhussa anulomaṃ phalasamāpattiyā anantarapaccayena paccayo . mūlaṃ purimā purimā upekkhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena

--------------------------------------------------------------------------------------------- page441.

Paccayo naupekkhāsahagataṃ cuticittaṃ upekkhāsahagatassa upapatticittassa naupekkhāsahagataṃ bhavaṅgaṃ āvajjanāya kāyaviññāṇadhātu vipākamanodhātuyā naupekkhāsahagatā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā naupekkhāsahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa naupekkhāsahagataṃ kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo. {717.2} Naupekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhāsahagatassa ca dhammassa anantarapaccayena paccayo: purimā purimā upekkhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo . upekkhāsahagato ca naupekkhāsahagato ca dhammā upekkhāsahagatassa dhammassa anantarapaccayena paccayo: purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimāya pacchimāya upekkhāya anantarapaccayena paccayo upekkhāsahagataṃ cuticittañca upekkhā ca naupekkhāsahagatassa upapatticittassa āvajjanā ca upekkhā ca naupekkhāsahagatānaṃ khandhānaṃ vipākamanodhātu ca upekkhā ca naupekkhāsahagatāya vipākamanoviññāṇadhātuyā naupekkhāsahagataṃ bhavaṅgañca upekkhā ca naupekkhāsahagatassa bhavaṅgassa upekkhā- sahagataṃ kusalākusalañca upekkhā ca naupekkhāsahagatassa vuṭṭhānassa

--------------------------------------------------------------------------------------------- page442.

Kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vaṭṭhahantassa nevasaññā- nāsaññāyatanaṃ naupekkhāsahagatāya phalasamāpattiyā anantarapaccayena paccayo . mūlaṃ purimā purimā upekkhāsahagatā khandhā ca upekkhā ca pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāya ca anantarapaccayena paccayo . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: nava nissayapaccayena paccayo: nava. [718] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo: tīṇi . naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: naupekkhāsahagataṃ saddhaṃ upanissāya naupekkhā- sahagatena cittena dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Naupekkhā- sahagataṃ jhānaṃ ... vipassanaṃ ... maggaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti naupekkhāsahagataṃ sīlaṃ .pe. paññaṃ ... rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ upekkhaṃ upanissāya naupekkhāsahagatena cittena dānaṃ .pe. Samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati naupekkhāsahagatā saddhā .pe. senāsanaṃ upekkhā ca naupekkhāsahagatāya saddhāya .pe. paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa

--------------------------------------------------------------------------------------------- page443.

Dukkhassa maggassa phalasamāpattiyā upekkhāya ca upanissayapaccayena paccayo. {718.1} Naupekkhāsahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo: tīṇipi upanissayā naupekkhāsahagataṃ saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti naupekkhāsahagataṃ sīlaṃ .pe. senāsanaṃ upekkhaṃ upanissāya upekkhāsahagatena cittena dānaṃ .pe. samāpattiṃ uppādeti upekkhāsahagatena cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ ... Pharusaṃ ... Samphaṃ ... Sandhiṃ ... Nillopaṃ ... Ekāgārikaṃ ... paripanthe ... paradāraṃ ... Gāmaghātaṃ ... Nigamaghātaṃ ... Naupekkhāsahagatā saddhā .pe. senāsanaṃ upekkhāsahagatāya saddhāya .pe. patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. {718.2} Naupekkhāsahagato dhammo upekkhāsahagatassa ca naupekkhāsahagatassa ca dhammassa upanissayapaccayena paccayo: . tīṇi upanissayā dutiyagamanasadisā . upekkhāsahagato ca naupekkhāsahagato ca dhammā upekkhāsahagatassa dhammassa upanissayapaccayena paccayo: tīṇi. [719] Naupekkhāsahagato dhammo naupekkhāsahagatassa dhammassa purejātapaccayena paccayo: tīṇi sappītikadukasadisā. [720] Upekkhāsahagato dhammo naupekkhāsahagatassa dhammassa pacchājātapaccayena paccayo: tīṇi . ... āsevanapaccayena paccayo: nava kammapaccayena paccayo: cha cattāri sahajātā nānākhaṇikā

--------------------------------------------------------------------------------------------- page444.

Kātabbā dve nānākhaṇikā ca . ... vipākapaccayena paccayo: nava āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: nava jhānapaccayena paccayo: nava maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: cha vippayuttapaccayena paccayo: pañca atthipaccayena paccayo: nava natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. Ime paccayā sappītikakaraṇena vibhajitabbā. [721] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cha vipāke nava āhāre cattāri indriye cattāri jhāne nava magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. Evaṃ paccanīyavibhaṅgopi itare tīṇi gaṇanāpi sappītikadukasadisā kātabbā. Upekkhāsahagatadukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 43 page 439-444. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8839&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8839&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=715&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=728              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]