ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Kāmāvacaradukaṃ
                         paṭiccavāro
     [722]   Kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
hetupaccayā:  kāmāvacaraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ  paṭisandhi  ... Ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Kāmāvacaraṃ dhammaṃ paṭicca
nakāmāvacaro   dhammo   uppajjati   hetupaccayā:   paṭisandhikkhaṇe   vatthuṃ
paṭicca   nakāmāvacarā  khandhā  .  kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro
ca   nakāmāvacaro   ca   dhammā  uppajjanti  hetupaccayā:  paṭisandhikkhaṇe
vatthuṃ paṭicca nakāmāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     {722.1}  Nakāmāvacaraṃ  dhammaṃ  paṭicca nakāmāvacaro dhammo uppajjati
hetupaccayā:  nakāmāvacaraṃ  ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe   ...  .  nakāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo
uppajjati   hetupaccayā:   nakāmāvacare   khandhe   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhikkhaṇe   nakāmāvacare   khandhe   paṭicca   kaṭattārūpaṃ  .
Nakāmāvacaraṃ   dhammaṃ   paṭicca   kāmāvacaro  ca  nakāmāvacaro  ca  dhammā
uppajjanti  hetupaccayā:  nakāmāvacaraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Paṭisandhikkhaṇe .... Kāmāvacarañca
nakāmāvacarañca    dhammaṃ    paṭicca    kāmāvacaro    dhammo    uppajjati
Hetupaccayā:  nakāmāvacare  khandhe  ca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhikkhaṇe   nakāmāvacare   khandhe   ca   mahābhūte  ca  paṭicca
kaṭattārūpaṃ.
     {722.2}     Kāmāvacarañca    nakāmāvacarañca    dhammaṃ    paṭicca
nakāmāvacaro     dhammo     uppajjati    hetupaccayā:    paṭisandhikkhaṇe
nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo   khandhā  dve
khandhe    ...    .    kāmāvacarañca   nakāmāvacarañca   dhammaṃ   paṭicca
kāmāvacaro   ca   nakāmāvacaro   ca   dhammā  uppajjanti  hetupaccayā:
paṭisandhikkhaṇe   nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve   khandhe   nakāmāvacare  khandhe  ca  mahābhūte  ca  paṭicca
kaṭattārūpaṃ. Saṅkhittaṃ.
     [723]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā  pañca
anantare   cattāri   samanantare   cattāri   sahajāte   nava  aññamaññe
cha  nissaye  nava  upanissaye  cattāri  purejāte  dve  āsevane dve
kamme  nava  vipāke  nava  āhāre  nava  indriye nava jhāne nava magge
nava    sampayutte    cattāri  vippayutte   nava   atthiyā  nava  natthiyā
cattāri vigate cattāri avigate nava.
     [724]   Kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
nahetupaccayā:    ahetukaṃ    kāmāvacaraṃ    ekaṃ   khandhaṃ   paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi
yāva     asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe
Paṭicca   vicikicchāsahagato   uddhaccasahagato  moho  .  ...  naārammaṇa-
paccayā: tīṇi.
     [725]   Kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
naadhipatipaccayā:   tīṇi   .   nakāmāvacaraṃ   dhammaṃ   paṭicca  nakāmāvacaro
dhammo    uppajjati    naadhipatipaccayā:   nakāmāvacare   khandhe   paṭicca
nakāmāvacarā    adhipati    vipākaṃ   nakāmāvacaraṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā   dve   khandhe   ...   paṭisandhi   .  nakāmāvacaraṃ  dhammaṃ
paṭicca    kāmāvacaro    dhammo   uppajjati   naadhipatipaccayā:   vipāke
nakāmāvacare    khandhe    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
.pe.   nakāmāvacaraṃ   dhammaṃ   paṭicca  kāmāvacaro  ca  nakāmāvacaro  ca
dhammā    uppajjanti    naadhipatipaccayā:    vipākaṃ   nakāmāvacaraṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhi   .   kāmāvacarañca   nakāmāvacarañca  dhammaṃ  paṭicca  kāmāvacaro
dhammo   uppajjati   naadhipatipaccayā:   vipāke  nakāmāvacare  khandhe  ca
mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  .pe.  itare
dve   pākaṭikā  .  ...  naanantarapaccayā:  .pe.  napurejātapaccayā:
napacchājātapaccayā:.
     [726]   Kāmāvacaraṃ  dhammaṃ  paṭicca  kāmāvacaro  dhammo  uppajjati
naāsevanapaccayā:   tīṇi   .   nakāmāvacaraṃ  dhammaṃ  paṭicca  nakāmāvacaro
dhammo    uppajjati    naāsevanapaccayā:   vipākaṃ   nakāmāvacaraṃ   ekaṃ
Khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  ...  paṭisandhi . Nakāmāvacaraṃ
dhammaṃ    paṭicca    kāmāvacaro   dhammo   uppajjati   naāsevanapaccayā:
nakāmāvacare    khandhe    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
.pe.   mūlaṃ   vipākaṃ   nakāmāvacaraṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe   .pe.
Avasesā tīṇi pākaṭikā. Saṅkhittaṃ.
     [727]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
nava   napacchājāte   nava   naāsevane   nava  nakamme  dve  navipāke
pañca   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne  ekaṃ  namagge
ekaṃ    nasampayutte    tīṇi    navippayutte    dve   nonatthiyā   tīṇi
novigate tīṇi.
            Avasesā gaṇanāpi sahajātavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 445-448. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8951              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8951              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=722&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=730              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]