ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Kamavacaradukam
                         paticcavaro
     [722]   Kamavacaram  dhammam  paticca  kamavacaro  dhammo  uppajjati
hetupaccaya:  kamavacaram  ekam  khandham  paticca tayo khandha cittasamutthananca
rupam  patisandhi  ... Ekam mahabhutam .... Sankhittam. Kamavacaram dhammam paticca
nakamavacaro   dhammo   uppajjati   hetupaccaya:   patisandhikkhane   vatthum
paticca   nakamavacara  khandha  .  kamavacaram  dhammam  paticca  kamavacaro
ca   nakamavacaro   ca   dhamma  uppajjanti  hetupaccaya:  patisandhikkhane
vatthum paticca nakamavacara khandha mahabhute paticca katattarupam.
     {722.1}  Nakamavacaram  dhammam  paticca nakamavacaro dhammo uppajjati
hetupaccaya:  nakamavacaram  ekam khandham paticca tayo khandha dve khandhe ...
Patisandhikkhane   ...  .  nakamavacaram  dhammam  paticca  kamavacaro  dhammo
uppajjati   hetupaccaya:   nakamavacare   khandhe   paticca  cittasamutthanam
rupam    patisandhikkhane   nakamavacare   khandhe   paticca   katattarupam  .
Nakamavacaram   dhammam   paticca   kamavacaro  ca  nakamavacaro  ca  dhamma
uppajjanti  hetupaccaya:  nakamavacaram  ekam  khandham  paticca  tayo  khandha
cittasamutthananca  rupam  dve khandhe ... Patisandhikkhane .... Kamavacaranca
nakamavacaranca    dhammam    paticca    kamavacaro    dhammo    uppajjati
Hetupaccaya:  nakamavacare  khandhe  ca  mahabhute  ca paticca cittasamutthanam
rupam   patisandhikkhane   nakamavacare   khandhe   ca   mahabhute  ca  paticca
katattarupam.
     {722.2}     Kamavacaranca    nakamavacaranca    dhammam    paticca
nakamavacaro     dhammo     uppajjati    hetupaccaya:    patisandhikkhane
nakamavacaram   ekam   khandhanca   vatthunca   paticca   tayo   khandha  dve
khandhe    ...    .    kamavacaranca   nakamavacaranca   dhammam   paticca
kamavacaro   ca   nakamavacaro   ca   dhamma  uppajjanti  hetupaccaya:
patisandhikkhane   nakamavacaram   ekam   khandhanca   vatthunca   paticca   tayo
khandha   dve   khandhe   nakamavacare  khandhe  ca  mahabhute  ca  paticca
katattarupam. Sankhittam.
     [723]   Hetuya   nava   arammane   cattari   adhipatiya  panca
anantare   cattari   samanantare   cattari   sahajate   nava  annamanne
cha  nissaye  nava  upanissaye  cattari  purejate  dve  asevane dve
kamme  nava  vipake  nava  ahare  nava  indriye nava jhane nava magge
nava    sampayutte    cattari  vippayutte   nava   atthiya  nava  natthiya
cattari vigate cattari avigate nava.
     [724]   Kamavacaram  dhammam  paticca  kamavacaro  dhammo  uppajjati
nahetupaccaya:    ahetukam    kamavacaram    ekam   khandham   paticca  tayo
khandha   cittasamutthananca   rupam   dve   khandhe   ...   ahetukapatisandhi
yava     asannasatta     vicikicchasahagate     uddhaccasahagate    khandhe
Paticca   vicikicchasahagato   uddhaccasahagato  moho  .  ...  naarammana-
paccaya: tini.
     [725]   Kamavacaram  dhammam  paticca  kamavacaro  dhammo  uppajjati
naadhipatipaccaya:   tini   .   nakamavacaram   dhammam   paticca  nakamavacaro
dhammo    uppajjati    naadhipatipaccaya:   nakamavacare   khandhe   paticca
nakamavacara    adhipati    vipakam   nakamavacaram   ekam   khandham   paticca
tayo  khandha   dve   khandhe   ...   patisandhi   .  nakamavacaram  dhammam
paticca    kamavacaro    dhammo   uppajjati   naadhipatipaccaya:   vipake
nakamavacare    khandhe    paticca    cittasamutthanam   rupam   patisandhikkhane
.pe.   nakamavacaram   dhammam   paticca  kamavacaro  ca  nakamavacaro  ca
dhamma    uppajjanti    naadhipatipaccaya:    vipakam   nakamavacaram   ekam
khandham   paticca   tayo  khandha  cittasamutthananca  rupam  dve  khandhe  ...
Patisandhi   .   kamavacaranca   nakamavacaranca  dhammam  paticca  kamavacaro
dhammo   uppajjati   naadhipatipaccaya:   vipake  nakamavacare  khandhe  ca
mahabhute   ca   paticca  cittasamutthanam  rupam  patisandhikkhane  .pe.  itare
dve   pakatika  .  ...  naanantarapaccaya:  .pe.  napurejatapaccaya:
napacchajatapaccaya:.
     [726]   Kamavacaram  dhammam  paticca  kamavacaro  dhammo  uppajjati
naasevanapaccaya:   tini   .   nakamavacaram  dhammam  paticca  nakamavacaro
dhammo    uppajjati    naasevanapaccaya:   vipakam   nakamavacaram   ekam
Khandham  paticca  tayo  khandha  dve  khandhe  ...  patisandhi . Nakamavacaram
dhammam    paticca    kamavacaro   dhammo   uppajjati   naasevanapaccaya:
nakamavacare    khandhe    paticca    cittasamutthanam   rupam   patisandhikkhane
.pe.   mulam   vipakam   nakamavacaram   ekam  khandham  paticca  tayo  khandha
cittasamutthananca    rupam   dve   khandhe   ...   patisandhikkhane   .pe.
Avasesa tini pakatika. Sankhittam.
     [727]   Nahetuya   ekam   naarammane   tini   naadhipatiya  nava
naanantare   tini   nasamanantare   tini   naupanissaye   tini   napurejate
nava   napacchajate   nava   naasevane   nava  nakamme  dve  navipake
panca   naahare   ekam   naindriye   ekam   najhane  ekam  namagge
ekam    nasampayutte    tini    navippayutte    dve   nonatthiya   tini
novigate tini.
            Avasesa gananapi sahajatavaropi katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 445-448. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8951&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8951&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=722&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=730              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]