ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page464.

Rūpāvacaradukaṃ paṭiccavāro [751] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {751.1} Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi . narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca rūpāvacarā khandhā . narūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca rūpāvacarā khandhā mahābhūte paṭicca kaṭattārūpaṃ . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . rūpāvacarañca narūpāvacarañca dhammaṃ

--------------------------------------------------------------------------------------------- page465.

Paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ. [752] Hetuyā nava ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte dve āsevane dve kamme nava vipāke nava jhāne nava magge nava sampayutte cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate cattāri avigate nava. [753] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi. [754] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati

--------------------------------------------------------------------------------------------- page466.

Naadhipatipaccayā: rūpāvacare khandhe paṭicca rūpāvacarā adhipati vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi. {754.1} Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta- samuṭṭhānañca rūpaṃ . tīṇi nakāmāvacaraṃ paṭiccasadisaṃ ninnānaṃ idha sabbe mahābhūtā kātabbā . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naadhipatipaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā. Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naadhipatipaccayā: vipāke rūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. {754.2} Rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naadhipatipaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Rūpāvacare khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. ... Naanantarapaccayā:

--------------------------------------------------------------------------------------------- page467.

Naupanissayapaccayā:. [755] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati napurejātapaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpācavaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti napurejātapaccayā: paṭisandhikkhaṇe rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... narūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā . itare pañcapi pañhā anulomaṃ kātabbaṃ. ... Napacchājātapaccayā: nava. [756] Rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā: rūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . rūpāvacaraṃ dhammaṃ paṭicca rūpāvacaro ca narūpāvacaro ca dhammā uppajjanti naāsevanapaccayā: vipākaṃ rūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ...

--------------------------------------------------------------------------------------------- page468.

Paṭisandhi . narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati naāsevanapaccayā: tīṇi . rūpāvacarañca narūpāvacarañca dhammaṃ paṭicca rūpāvacaro dhammo uppajjati naāsevanapaccayā: . saṅkhittaṃ . mūlaṃ itarepi pañhā kātabbā . ... nakammapaccayā: dve saṅkhittaṃ . ... Nasampayuttapaccayā:. [757] Narūpāvacaraṃ dhammaṃ paṭicca narūpāvacaro dhammo uppajjati navippayuttapaccayā: arūpe narūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ saṅkhittaṃ. [758] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 464-468. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9335&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9335&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=751&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=106              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]