ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [759]   Rūpāvacaraṃ   dhammaṃ  paccayā  rūpāvacaro  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisā   .   narūpāvacaraṃ   dhammaṃ   paccayā
narūpāvacaro   dhammo   uppajjati   hetupaccayā:  narūpāvacaraṃ  ekaṃ  khandhaṃ
Paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  yāva  ajjhattikā  mahābhūtā
vatthuṃ   paccayā   narūpāvacarā   khandhā   .   narūpāvacaraṃ  dhammaṃ  paccayā
rūpāvacaro   dhammo   uppajjati  hetupaccayā:  vatthuṃ  paccayā  rūpāvacarā
khandhā  paṭisandhi  .  narūpāvacaraṃ  dhammaṃ  paccayā  rūpāvacaro ca narūpāvacaro
ca   dhammā  uppajjanti  hetupaccayā:  vatthuṃ  paccayā  rūpāvacarā  khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     {759.1}   Rūpāvacarañca  narūpāvacarañca  dhammaṃ  paccayā  rūpāvacaro
dhammo   uppajjati   hetupaccayā:   rūpāvacaraṃ   ekaṃ   khandhañca  vatthuñca
paccayā   tayo   khandhā   dve   khandhe  ...  paṭisandhi .  rūpāvacarañca
narūpāvacarañca    dhammaṃ    paccayā    narūpāvacaro    dhammo    uppajjati
hetupaccayā:  rūpāvacare  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .   rūpāvacarañca    narūpāvacarañca    dhammaṃ   paccayā
rūpāvacaro   ca   narūpāvacaro   ca   dhammā   uppajjanti   hetupaccayā:
rūpāvacaraṃ    ekaṃ    khandhañca   vatthuñca   paccayā   tayo  khandhā  dve
khandhe  ...  rūpāvacare  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [760]  Hetuyā  nava  ārammaṇe  cattāri  adhipatiyā nava anantare
cattāri   samanantare   cattāri   sahajāte  nava  aññamaññe  cha  nissaye
nava  upanissaye  cattāri  purejāte  cattāri  āsevane  cattāri kamme
nava avigate nava.
     [761]  Narūpāvacaraṃ  dhammaṃ  paccayā  narūpāvacaro  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ  narūpāvacaraṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā    cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   ...
Vatthuṃ    paccayā    ahetukā    narūpāvacarā   khandhā   vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   vicikicchāsahagato
uddhaccasahagato moho.
     [762]   Rūpāvacaraṃ   dhammaṃ  paccayā  rūpāvacaro  dhammo  uppajjati
naadhipatipaccayā:   tīṇi   paṭiccasadisā   .   narūpāvacaraṃ   dhammaṃ   paccayā
narūpāvacaro    dhammo    uppajjati    naadhipatipaccayā:   paṭiccasadisaṃ  .
Narūpāvacaraṃ     dhammaṃ     paccayā     rūpāvacaro    dhammo    uppajjati
naadhipatipaccayā:   vatthuṃ   paccayā   rūpāvacarā   adhipati   vatthuṃ  paccayā
vipākā   rūpāvacarā   khandhā   paṭisandhi   .  narūpāvacaraṃ  dhammaṃ  paccayā
rūpāvacaro   ca   narūpāvacaro   ca   dhammā  uppajjanti  naadhipatipaccayā:
vatthuṃ    paccayā    vipākā   rūpāvacarā   khandhā   mahābhūte   paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     {762.1}   Rūpāvacarañca  narūpāvacarañca  dhammaṃ  paccayā  rūpāvacaro
dhammo   uppajjati   naadhipatipaccayā:   rūpāvacare   khandhe   ca  vatthuñca
paccayā    rūpāvacarā    adhipati    vipākaṃ   rūpāvacaraṃ   ekaṃ   khandhañca
vatthuñca   paccayā   tayo   khandhā   dve   khandhe  ...  paṭisandhikkhaṇe
rūpāvacaraṃ    ekaṃ     khandhañca    vatthuñca    paccayā    tayo   khandhā
Dve   khandhe  ...  .   rūpāvacarañca   narūpāvacarañca   dhammaṃ   paccayā
narūpāvacaro   dhammo   uppajjati   naadhipatipaccayā:   vipāke  rūpāvacare
khandhe   ca   mahābhūte   ca   paccayā   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi .
Rūpāvacarañca     narūpāvacarañca     dhammaṃ    paccayā    rūpāvacaro    ca
narūpāvacaro    ca    dhammā    uppajjanti    naadhipatipaccayā:    vipākaṃ
rūpāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe   ...   vipāke   rūpāvacare  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.
     [763]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   naupanissaye   tīṇi   napurejāte   nava  napacchājāte
nava   naāsevane   nava   suddhake   arūpe   ca  missake  ca  vipākanti
niyāmetabbaṃ   .   nakamme   cattāri   navipāke  nava  naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
           Itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 468-471. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9430              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9430              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=759&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]