ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [759]   Rupavacaram   dhammam  paccaya  rupavacaro  dhammo  uppajjati
hetupaccaya:    tini    paticcasadisa   .   narupavacaram   dhammam   paccaya
narupavacaro   dhammo   uppajjati   hetupaccaya:  narupavacaram  ekam  khandham
Paccaya  tayo  khandha  cittasamutthananca  rupam  yava  ajjhattika  mahabhuta
vatthum   paccaya   narupavacara   khandha   .   narupavacaram  dhammam  paccaya
rupavacaro   dhammo   uppajjati  hetupaccaya:  vatthum  paccaya  rupavacara
khandha  patisandhi  .  narupavacaram  dhammam  paccaya  rupavacaro ca narupavacaro
ca   dhamma  uppajjanti  hetupaccaya:  vatthum  paccaya  rupavacara  khandha
mahabhute paccaya cittasamutthanam rupam patisandhi.
     {759.1}   Rupavacaranca  narupavacaranca  dhammam  paccaya  rupavacaro
dhammo   uppajjati   hetupaccaya:   rupavacaram   ekam   khandhanca  vatthunca
paccaya   tayo   khandha   dve   khandhe  ...  patisandhi .  rupavacaranca
narupavacaranca    dhammam    paccaya    narupavacaro    dhammo    uppajjati
hetupaccaya:  rupavacare  khandhe  ca  mahabhute  ca  paccaya cittasamutthanam
rupam    patisandhi    .   rupavacaranca    narupavacaranca    dhammam   paccaya
rupavacaro   ca   narupavacaro   ca   dhamma   uppajjanti   hetupaccaya:
rupavacaram    ekam    khandhanca   vatthunca   paccaya   tayo  khandha  dve
khandhe  ...  rupavacare  khandhe  ca  mahabhute  ca  paccaya cittasamutthanam
rupam patisandhi. Sankhittam.
     [760]  Hetuya  nava  arammane  cattari  adhipatiya nava anantare
cattari   samanantare   cattari   sahajate  nava  annamanne  cha  nissaye
nava  upanissaye  cattari  purejate  cattari  asevane  cattari kamme
nava avigate nava.
     [761]  Narupavacaram  dhammam  paccaya  narupavacaro  dhammo  uppajjati
nahetupaccaya:   ahetukam  narupavacaram  ekam  khandham  paccaya  tayo  khandha
cittasamutthananca    rupam   dve   khandhe   ...   ahetukapatisandhi   yava
asannasatta    cakkhayatanam    paccaya   cakkhuvinnanam   kayayatanam   ...
Vatthum    paccaya    ahetuka    narupavacara   khandha   vicikicchasahagate
uddhaccasahagate    khandhe    ca    vatthunca    paccaya   vicikicchasahagato
uddhaccasahagato moho.
     [762]   Rupavacaram   dhammam  paccaya  rupavacaro  dhammo  uppajjati
naadhipatipaccaya:   tini   paticcasadisa   .   narupavacaram   dhammam   paccaya
narupavacaro    dhammo    uppajjati    naadhipatipaccaya:   paticcasadisam  .
Narupavacaram     dhammam     paccaya     rupavacaro    dhammo    uppajjati
naadhipatipaccaya:   vatthum   paccaya   rupavacara   adhipati   vatthum  paccaya
vipaka   rupavacara   khandha   patisandhi   .  narupavacaram  dhammam  paccaya
rupavacaro   ca   narupavacaro   ca   dhamma  uppajjanti  naadhipatipaccaya:
vatthum    paccaya    vipaka   rupavacara   khandha   mahabhute   paccaya
cittasamutthanam rupam patisandhi.
     {762.1}   Rupavacaranca  narupavacaranca  dhammam  paccaya  rupavacaro
dhammo   uppajjati   naadhipatipaccaya:   rupavacare   khandhe   ca  vatthunca
paccaya    rupavacara    adhipati    vipakam   rupavacaram   ekam   khandhanca
vatthunca   paccaya   tayo   khandha   dve   khandhe  ...  patisandhikkhane
rupavacaram    ekam     khandhanca    vatthunca    paccaya    tayo   khandha
Dve   khandhe  ...  .   rupavacaranca   narupavacaranca   dhammam   paccaya
narupavacaro   dhammo   uppajjati   naadhipatipaccaya:   vipake  rupavacare
khandhe   ca   mahabhute   ca   paccaya   cittasamutthanam  rupam  patisandhi .
Rupavacaranca     narupavacaranca     dhammam    paccaya    rupavacaro    ca
narupavacaro    ca    dhamma    uppajjanti    naadhipatipaccaya:    vipakam
rupavacaram   ekam   khandhanca   vatthunca   paccaya   tayo   khandha   dve
khandhe   ...   vipake   rupavacare  khandhe  ca  mahabhute  ca  paccaya
cittasamutthanam rupam patisandhi. Sankhittam.
     [763]   Nahetuya   ekam   naarammane   tini   naadhipatiya  nava
naanantare   tini   naupanissaye   tini   napurejate   nava  napacchajate
nava   naasevane   nava   suddhake   arupe   ca  missake  ca  vipakanti
niyametabbam   .   nakamme   cattari   navipake  nava  naahare  ekam
naindriye    ekam    najhane    ekam   namagge   ekam   nasampayutte
tini navippayutte ekam nonatthiya tini novigate tini.
           Itare dve gananapi nissayavaropi katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 468-471. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9430&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9430&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=759&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=107              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]