ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [88]   Cetasikam   dhammam   paccaya   cetasiko   dhammo  uppajjati
hetupaccaya:  tini  paticcasadisa  .  acetasikam  dhammam  paccaya  acetasiko
Dhammo   uppajjati   hetupaccaya:   cittam   paccaya   cittasamutthanam  rupam
vatthum    paccaya    cittam    patisandhikkhane   cittam   paccaya  katattarupam
cittam  paccaya  vatthu  vatthum  paccaya  cittam ekam mahabhutam .... Acetasikam
dhammam    paccaya    cetasiko   dhammo   uppajjati   hetupaccaya:  cittam
paccaya    sampayuttaka    khandha   vatthum   paccaya   cetasika   khandha
patisandhikkhane   dvepi  katabba  .  acetasikam  dhammam  paccaya  cetasiko
ca   acetasiko   ca   dhamma   uppajjanti   hetupaccaya:  cittam paccaya
sampayuttaka   khandha   cittasamutthananca   rupam   vatthum   paccaya  cittanca
sampayuttaka ca khandha patisandhikkhane dvepi katabba.
     {88.1}  Cetasikanca  acetasikanca  dhammam  paccaya  cetasiko dhammo
uppajjati  hetupaccaya:  cetasikam  ekam  khandhanca  cittanca  paccaya  dve
khandha  dve  khandhe  ...  cetasikam ekam khandhanca cittanca vatthunca paccaya
dve   khandha   dve  khandhe  ...  patisandhikkhane  dvepi  katabba .
Cetasikanca   acetasikanca   dhammam   paccaya  acetasiko  dhammo  uppajjati
hetupaccaya:  cetasike  khandhe  ca  cittanca  paccaya  cittasamutthanam  rupam
cetasike   khandhe  ca   mahabhute   ca paccaya cittasamutthanam rupam cetasike
khandhe ca vatthunca paccaya cittam patisandhikkhane tinipi katabba.
     {88.2} Cetasikanca acetasikanca dhammam paccaya cetasiko ca acetasiko
ca   dhamma   uppajjanti   hetupaccaya:  cetasikam  ekam  khandhanca cittanca
paccaya   dve   khandha  cittasamutthananca  rupam  dve khandhe ... Cetasikam
Ekam  khandhanca  vatthunca  paccaya  dve  khandha  cittanca dve khandhe ...
Patisandhikkhane dvepi katabba.
     [89]  Cetasikam  dhammam  paccaya cetasiko dhammo uppajjati arammana-
paccaya:   tini   paticcasadisa  .   acetasikam  dhammam  paccaya acetasiko
dhammo   uppajjati   arammanapaccaya:   cakkhayatanam  paccaya  cakkhuvinnanam
kayayatanam   paccaya   kayavinnanam  vatthum   paccaya   cittam   patisandhi.
Acetasikam   dhammam  paccaya  cetasiko  dhammo  uppajjati  arammanapaccaya:
cakkhayatanam   paccaya   cakkhuvinnanasahagata   khandha   kayayatanam  paccaya
...  cittam  paccaya  sampayuttaka  khandha  vatthum  paccaya cetasika khandha
patisandhikkhane dvepi katabba.
     {89.1}  Acetasikam  dhammam  paccaya cetasiko ca acetasiko ca dhamma
uppajjanti    arammanapaccaya:    cakkhayatanam    paccaya    cakkhuvinnanam
sampayuttaka  ca  khandha  kayayatanam  paccaya  ...  vatthum  paccaya  cittam
sampayuttaka  ca  khandha  patisandhikkhane  ekam  .  cetasikanca  acetasikanca
dhammam   paccaya   cetasiko   dhammo  uppajjati  arammanapaccaya:  cakkhu-
vinnanasahagatam    ekam    khandhanca    cakkhuvinnananca    paccaya   dve
khandha  dve  khandhe  ...  cakkhuvinnanasahagatam  ekam khandhanca cakkhayatananca
paccaya  dve khandha dve khandhe ... Kayavinnanasahagatam ... Cetasikam ekam
khandhanca cittanca paccaya dve khandha dve khandhe ... Cetasikam ekam khandhanca
Vatthunca paccaya dve khandha dve khandhe ... Patisandhikkhane dve.
     {89.2}  Cetasikanca   acetasikanca   dhammam   paccaya   acetasiko
dhammo     uppajjati    arammanapaccaya    cakkhuvinnanasahagate    khandhe
ca    cakkhayatananca     paccaya     cakkhuvinnanam     kayavinnanasahagate
...   cetasike   khandhe   ca   vatthunca  paccaya cittam patisandhi ekam .
Cetasikanca   acetasikanca   dhammam   paccaya  cetasiko  ca  acetasiko  ca
dhamma     uppajjanti    arammanapaccaya:    cakkhuvinnanasahagatam    ekam
khandhanca    cakkhayatananca    paccaya    dve    khandha   cakkhuvinnananca
dve  khandhe  paccaya  ...  cetasikam   ekam   khandhanca  vatthunca paccaya
dve khandha cittanca dve khandhe ... Patisandhi ekam sankhittam.
     [90]  Hetuya  nava  arammane  nava  adhipatiya  nava  sabbattha nava
purejate nava asevane nava avigate nava.
     [91]   Cetasikam   dhammam   paccaya   cetasiko   dhammo  uppajjati
nahetupaccaya:   ahetukam   cetasikam   ...   sankhittam   .   nava  panha
pancavinnanampi      yatha      arammanapaccaya      evam     katabbam
tisuyeva     moho    sabbe    panha    pavattipatisandhiya    katabba
asammohantena.
     [92]   Nahetuya    nava   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
nava   nakamme   tini  navipake  nava  naahare  ekam  naindriye  ekam
Najhane    nava   namagge   nava   nasampayutte   tini   navippayutte   cha
nonatthiya tini novigate tini.
     [93] Hetupaccaya naarammane tini ... Naadhipatiya nava.
                        Sankhittam.
     [94]  Nahetupaccaya  arammane  nava  ...  anantare nava sabbattha
nava magge tini avigate nava.



             The Pali Tipitaka in Roman Character Volume 43 page 48-52. https://84000.org/tipitaka/read/roman_read.php?B=43&A=965&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=965&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=88&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=111              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]