ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Arupavacaradukam
                        paticcavaro
     [782]   Arupavacaram  dhammam  paticca  arupavacaro  dhammo  uppajjati
hetupaccaya:   arupavacaram   ekam   khandham   paticca   tayo  khandha  dve
khandhe   ...   patisandhi   .   arupavacaram   dhammam  paticca  naarupavacaro
dhammo    uppajjati    hetupaccaya:    arupavacare    khandhe    paticca
cittasamutthanam   rupam   .   arupavacaram    dhammam   paticca  arupavacaro  ca
naarupavacaro   ca   dhamma   uppajjanti  hetupaccaya:  arupavacaram  ekam
khandham  paticca  tayo  khandha  cittasamutthananca  rupam  dve  khandhe  ....
Naarupavacaram  dhammam  paticca  naarupavacaro  dhammo  uppajjati  hetupaccaya:
naarupavacaram    ekam   khandham   paticca   tayo   khandha   cittasamutthananca
Rupam  dve  khandhe  ...  patisandhikkhane  naarupavacaram  ekam  khandham  paticca
tayo  khandha  katatta  ca  rupam  dve khandhe ... Khandhe paticca vatthu vatthum
paticca   khandha   ekam  mahabhutam  ...  .  arupavacaranca  naarupavacaranca
dhammam     paticca    naarupavacaro    dhammo    uppajjati   hetupaccaya:
arupavacare   khandhe   ca   mahabhute  ca  paticca  cittasamutthanam  rupam .
Sankhittam.
     [783]   Hetuya   panca   arammane   dve   adhipatiya   panca
anantare   dve   samanantare   dve  sahajate  panca  annamanne  dve
nissaye   panca   upanissaye   dve  purejate  dve  asevane  dve
kamme panca vipake panca ahare panca avigate panca.
     [784]  Naarupavacaram  dhammam  paticca  naarupavacaro  dhammo uppajjati
nahetupaccaya:  ahetukam  na  arupavacaram  ekam  khandham  paticca  tayo khandha
cittasamutthananca    rupam   dve   khandhe   ...   ahetukapatisandhi   yava
asannasatta     vicikicchasahagate     uddhaccasahagate    khandhe    paticca
vicikicchasahagato   uddhaccasahagato   moho   .  ...  naarammanapaccaya;
tini.
     [785]   Arupavacaram  dhammam  paticca  arupavacaro  dhammo  uppajjati
naadhipatipaccaya:    arupavacare    khandhe   paticca   arupavacara  adhipati
vipakam  arupavacaram  ekam  khandham  paticca  tayo  khandha  dve  khandhe ...
Patisandhi   .   naarupavacaram    dhammam    paticca    naarupavacaro   dhammo
uppajjati   naadhipatipaccaya:   naarupavacaram   ekam   khandham   paticca  tayo
Khandha    cittasamutthananca    rupam   dve   khandhe  ...  patisandhi  yava
asannasatta. ... Naanantarapaccaya: .pe. Naupanissayapaccaya:.
     [786]   Arupavacaram  dhammam  paticca  arupavacaro  dhammo  uppajjati
napurejatapaccaya:   arupe   arupavacaram   ekam   khandham   paticca   tayo
khandha   patisandhi   .   mulam   arupavacare  khandhe  paticca  cittasamutthanam
rupam   .   naarupavacaram   dhammam   paticca  naarupavacaro  dhammo  uppajjati
napurejatapaccaya:   arupe   naarupavacaram   ekam   khandham   paticca  tayo
khandha  dve  khandhe  ...  patisandhi  yava  asannasatta . Arupavacaranca
naarupavacaranca    dhammam    paticca    naarupavacaro    dhammo   uppajjati
napurejatapaccaya:   arupavacare   khandhe   ca   mahabhute   ca   paticca
cittasamutthanam rupam. ... Napacchajatapaccaya:.
     [787] Arupavacaram dhammam paticca arupavacaro dhammo uppajjati naasevana-
paccaya: vipakam arupavacaram ekam khandham paticca tayo khandha dve khandhe ...
Patisandhi. Arupavacaram dhammam paticca naarupavacaro dhammo uppajjati naasevana-
paccaya:  arupavacare khandhe paticca cittasamutthanam rupam. Naarupavacaram dhammam
paticca   naarupavacaro   dhammo  uppajjati naasevanapaccaya:  naarupavacaram
ekam   khandham    paticca   tayo   khandha  cittasamutthananca rupam dve khandhe
...  yava  asannasatta  .  arupavacaranca  naarupavacaranca  dhammam  paticca
naarupavacaro  dhammo  uppajjati  naasavenapaccaya:  arupavacare khandhe ca
Mahabhute ca paticca cittasamutthanam rupam. Sankhittam.
     [788]   Nahetuya   ekam   naarammane   tini  naadhipatiya  dve
naanantare    tini    nasamanantare    tini    naannamanne    naupanissaye
tini   napurejate   tini   napacchajate   panca   naasevane   cattari
nakamme   dve   navipake   panca   naahare  ekam  naindriye  ekam
najhane    ekam    namagge    ekam   nasampayutte   tini   navippayutte
dve nonatthiya tini novigate tini.
          Itare dve gananapi sahajatavaropi katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 483-486. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9730&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9730&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=782&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]