ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Arūpāvacaradukaṃ
                        paṭiccavāro
     [782]   Arūpāvacaraṃ  dhammaṃ  paṭicca  arūpāvacaro  dhammo  uppajjati
hetupaccayā:   arūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  dve
khandhe   ...   paṭisandhi   .   arūpāvacaraṃ   dhammaṃ  paṭicca  naarūpāvacaro
dhammo    uppajjati    hetupaccayā:    arūpāvacare    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ   .   arūpāvacaraṃ    dhammaṃ   paṭicca  arūpāvacaro  ca
naarūpāvacaro   ca   dhammā   uppajjanti  hetupaccayā:  arūpāvacaraṃ  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ....
Naarūpāvacaraṃ  dhammaṃ  paṭicca  naarūpāvacaro  dhammo  uppajjati  hetupaccayā:
naarūpāvacaraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page484.

Rūpaṃ dve khandhe ... paṭisandhikkhaṇe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... . arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati hetupaccayā: arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . Saṅkhittaṃ. [783] Hetuyā pañca ārammaṇe dve adhipatiyā pañca anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke pañca āhāre pañca avigate pañca. [784] Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati nahetupaccayā: ahetukaṃ na arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . ... naārammaṇapaccayā; tīṇi. [785] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naadhipatipaccayā: arūpāvacare khandhe paṭicca arūpāvacarā adhipati vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi . naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naadhipatipaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo

--------------------------------------------------------------------------------------------- page485.

Khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva asaññasattā. ... Naanantarapaccayā: .pe. Naupanissayapaccayā:. [786] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhi . mūlaṃ arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā: arūpe naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhi yāva asaññasattā . Arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati napurejātapaccayā: arūpāvacare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājātapaccayā:. [787] Arūpāvacaraṃ dhammaṃ paṭicca arūpāvacaro dhammo uppajjati naāsevana- paccayā: vipākaṃ arūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhi. Arūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevana- paccayā: arūpāvacare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naarūpāvacaraṃ dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsevanapaccayā: naarūpāvacaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... yāva asaññasattā . arūpāvacarañca naarūpāvacarañca dhammaṃ paṭicca naarūpāvacaro dhammo uppajjati naāsavenapaccayā: arūpāvacare khandhe ca

--------------------------------------------------------------------------------------------- page486.

Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [788] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā dve naanantare tīṇi nasamanantare tīṇi naaññamaññe naupanissaye tīṇi napurejāte tīṇi napacchājāte pañca naāsevane cattāri nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 483-486. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9730&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9730&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=782&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]