ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page489.

Pañhāvāro [797] Arūpāvacaro dhammo arūpāvacarassa dhammassa hetupaccayena paccayo: arūpāvacarā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhi . mūlaṃ arūpāvacarā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . mūlaṃ arūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . Naarūpāvacaro dhammo naarūpāvacarassa dhammassa hetupaccayena paccayo: naarūpāvacarā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi. [798] Arūpāvacaro dhammo arūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo ākiñcaññāyatanaṃ nevasaññā- nāsaññāyatanassa ārammaṇapaccayena paccayo . arūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo: ākāsānañcāyatanaṃ paccavekkhati viññāṇañcāyatanaṃ ... Ākiñcaññāyatanaṃ ... nevasaññānāsaññāyatanaṃ paccavekkhati arūpāvacare khandhe aniccato .pe. domanassaṃ uppajjati cetopariyañāṇena arūpāvacaracittasamaṅgissa cittaṃ jānāti arūpāvacarā khandhā cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

--------------------------------------------------------------------------------------------- page490.

{798.1} Naarūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā .pe. ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese paccavekkhanti vikkhambhite kilese ... Pubbe ... .pe. Cakkhuṃ ... Vatthuṃ ... Naarūpāvacare khandhe aniccato .pe. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena naarūpāvacaracittasamaṅgissa cittaṃ jānāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... naarūpāvacarā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. [799] Arūpāvacaro dhammo arūpāvacarassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: arūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . arūpāvacaro dhammo naarūpāvacarassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati .pe. nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati

--------------------------------------------------------------------------------------------- page491.

Arūpāvacare khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: arūpāvacarā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . mūlaṃ arūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {799.1} Naarūpāvacaro dhammo naarūpāvacarassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... pubbe suciṇṇāni ... jhānā .pe. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ ... Nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Naarūpāvacare khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: naarūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [800] Arūpāvacaro dhammo arūpāvacarassa dhammassa anantarapaccayena paccayo: purimā purimā arūpāvacarā khandhā pacchimānaṃ pacchimānaṃ arūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo . arūpāvacaro dhammo naarūpāvacarassa dhammassa anantarapaccayena paccayo: arūpāvacaraṃ cuticittaṃ naarūpāvacarassa upapatticittassa arūpāvacaraṃ

--------------------------------------------------------------------------------------------- page492.

Bhavaṅgaṃ āvajjanāya arūpāvacarā khandhā naarūpāvacarassa vuṭṭhānassa nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. {800.1} Naarūpāvacaro dhammo naarūpāvacarassa dhammassa anantarapaccayena paccayo: purimā purimā naarūpāvacarā khandhā pacchimānaṃ pacchimānaṃ naarūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ phalasamāpattiyā anantara- paccayena paccayo . naarūpāvacaro dhammo arūpāvacarassa dhammassa anantarapaccayena paccayo: naarūpāvacaraṃ cuticittaṃ arūpāvacarassa upapatticittassa anantarapaccayena paccayo naarūpāvacarā khandhā arūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo ākāsānañ- cāyatanassa parikammaṃ ākāsānañcāyatanassa anantarapaccayena paccayo viññāṇañcāyatanassa ... ākiñcaññāyatanassa ... Nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa anantarapaccayena paccayo . ... samanantarapaccayena paccayo: sahajāta- paccayena paccayo: pañca aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta. [801] Arūpāvacaro dhammo arūpāvacarassa dhammassa upanissaya- paccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: ākāsānañcāyatanaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo: viññāṇañcāyatanaṃ ākiñcaññāyatanassa

--------------------------------------------------------------------------------------------- page493.

Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. {801.1} Arūpāvacaro dhammo naarūpāvacarassa dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: arūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ naarūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti arūpāvacaraṃ sīlaṃ ... paññaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti arūpāvacarā saddhā .pe. paññā naarūpāvacarāya saddhāya .pe. paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {801.2} Naarūpāvacaro dhammo naarūpāvacarassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: naarūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ naarūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti naarūpāvacaraṃ sīlaṃ ... Paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. Saṅghaṃ bhindati naarūpāvacarā saddhā .pe. senāsanaṃ naarūpāvacarāya saddhāya patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa

--------------------------------------------------------------------------------------------- page494.

Phalasamāpattiyā upanissayapaccayena paccayo. {801.3} Naarūpāvacaro dhammo arūpāvacarassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa upanissayapaccayena paccayo .pe. nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. [802] Naarūpāvacaro dhammo naarūpāvacarassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu naarūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo . naarūpāvacaro dhammo arūpāvacarassa dhammassa purejātapaccayena paccayo: vatthupurejātaṃ: vatthu arūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo . ... Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: tīṇi. [803] Arūpāvacaro dhammo arūpāvacarassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā .pe. arūpāvacaro dhammo naarūpāvacarassa dhammassa kammapaccayena paccayo: arūpāvacarā cetanā cittasamuṭṭhānānaṃ arūpāvacarānaṃ khandhānaṃ kammapaccayena

--------------------------------------------------------------------------------------------- page495.

Paccayo . mūlaṃ arūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . naarūpāvacaro dhammo naarūpāvacarassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: naarūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Saṅkhittaṃ. [804] Arūpāvacaro dhammo arūpāvacarassa dhammassa vipākapaccayena paccayo: . naarūpāvacaro dhammo naarūpāvacarassa dhammassa vipākapaccayena paccayo: . ... āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: cattāri maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve. [805] Arūpāvacaro dhammo naarūpāvacarassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ . naarūpāvacaro dhammo naarūpāvacarassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . naarūpāvacaro dhammo arūpāvacarassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu arūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. [806] Arūpāvacaro dhammo arūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ . arūpāvacaro dhammo naarūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . arūpāvacaro dhammo arūpāvacarassa ca naarūpāvacarassa ca dhammassa atthipaccayena paccayo:

--------------------------------------------------------------------------------------------- page496.

Sahajātaṃ . naarūpāvacaro dhammo naarūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. {806.1} Naarūpāvacaro dhammo arūpāvacarassa dhammassa atthipaccayena paccayo: purejātaṃ: vatthu arūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo. Arūpāvacaro ca naarūpāvacaro ca dhammā arūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: arūpāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {806.2} Arūpāvacaro ca naarūpāvacaro ca dhammā naarūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: arūpāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: arūpāvacarā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . pacchājātā: arūpāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo . ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [807] Hetuyā cattāri ārammaṇe tīṇi adhipatiyā cattāri anantare cattāri samanantare cattāri sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane tīṇi kamme cattāri vipāke dve āhāre cattāri indriye cattāri jhāne cattāri magge

--------------------------------------------------------------------------------------------- page497.

Cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. [808] Arūpāvacaro dhammo arūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . arūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . Arūpāvacaro dhammo arūpāvacarassa ca naarūpāvacarassa ca dhammassa sahajātapaccayena paccayo:. {808.1} Naarūpāvacaro dhammo naarūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . naarūpāvacaro dhammo arūpāvacarassa dhammassa upanissaya- paccayena paccayo: purejātapaccayena paccayo: . arūpāvacaro ca naarūpāvacaro ca dhammā arūpāvacarassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . arūpāvacaro ca naarūpāvacaro ca dhammā naarūpāvacarassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriya- paccayena paccayo:. [809] Nahetuyā satta naārammaṇe satta naadhipatiyā

--------------------------------------------------------------------------------------------- page498.

Satta naanantare satta nasamanantare satta nasahajāte pañca naaññamaññe pañca nanissaye pañca naupanissaye satta napurejāte cha napacchājāte satta nasampayutte pañca navippayutte cattāri noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [810] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri naanantare nasamanantare cattāri naaññamaññe dve naupanissaye cattāri nasampayutte dve navippayutte dve nonatthiyā cattāri novigate cattāri. [811] Nahetupaccayā ārammaṇe tīṇi ... adhipatiyā cattāri. Anulomamātikā vitthāretabbā. ... Avigate satta. Arūpāvacaradukaṃ niṭṭhitaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 43 page 489-498. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9841&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9841&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=797&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]