ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukavitakkattikaṃ
                       paṭiccavāro
     [272]  Hetuṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  hetu  savitakkasavicāro
dhammo   uppajjati   hetupaccayā:   hetuṃ   savitakkasavicāraṃ  dhammaṃ  paṭicca
nahetu    savitakkasavicāro    dhammo    uppajjati   hetupaccayā:   hetuṃ
savitakkasavicāraṃ    dhammaṃ   paṭicca   hetu   savitakkasavicāro   ca   nahetu
savitakkasavicāro   ca   dhammā   uppajjanti   hetupaccayā:   .   nahetuṃ
savitakkasavicāraṃ    dhammaṃ    paṭicca    nahetu    savitakkasavicāro   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   savitakkasavicārañca   nahetuṃ
savitakkasavicārañca    dhammaṃ    paṭicca    hetu   savitakkasavicāro   dhammo
uppajjati hetupaccayā: tīṇi.
     [273]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava   samanantare   nava   .pe.   kamme   nava   vipāke   nava  .pe.
Avigate nava.
     [274]  Nahetuṃ  savitakkasavicāraṃ  kammaṃ  paṭicca nahetu savitakkasavicāro
dhammo uppajjati nahetupaccayā: dve.
     [275]  Hetuṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  hetu  savitakkasavicāro
dhammo uppajjati naadhipatipaccayā:.
     [276]  Nahetuyā  dve  naadhipatiyā  nava  .pe.  napurejāte  nava
Napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [277] Hetupaccayā naadhipatiyā nava.
     [278] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [279]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa hetupaccayena paccayo: tīṇi.
     [280]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [281]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .   nahetu   savitakkasavicāro  dhammo  nahetussa  savitakkasavicārassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .  hetu  savitakkasavicāro  ca  nahetu  savitakkasavicāro  ca  dhammā
hetussa     savitakkasavicārassa    dhammassa    adhipatipaccayena    paccayo:
ārammaṇādhipati tīṇi.
     [282]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
Nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
vipāke   nava   āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge
nava   sampayutte   nava   atthiyā   nava   natthiyā   nava   vigate   nava
avigate nava.
     [283]   Hetu  savitakkasavicāro  dhammo  hetussa  savitakkasavicārassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [284] Nahetuyā nava naārammaṇe nava.
     [285] Hetupaccayā naārammaṇe tīṇi.
     [286] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [287]     Hetuṃ    avitakkavicāramattaṃ    dhammaṃ    paṭicca    hetu
avitakkavicāramatto   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
avitakkavicāramattaṃ   dhammaṃ   paṭicca   nahetu   avitakkavicāramatto   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ  avitakkavicāramattañca  nahetuṃ
avitakkavicāramattañca   dhammaṃ   paṭicca   hetu   avitakkavicāramatto  dhammo
uppajjati hetupaccayā: tīṇi.
     [288]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme nava vipāke nava .pe. Avigate nava.
     [289]     Hetuṃ    avitakkavicāramattaṃ    dhammaṃ    paṭicca    hetu
avitakkavicāramatto dhammo uppajjati naadhipatipaccayā:.
     [290]   Naadhipatiyā   nava   napurejāte   nava  napacchājāte  nava
naāsevane nava nakamme tīṇi navipāke nava navippayutte nava.
     [291] Hetupaccayā naadhipatiyā nava.
     [292] Naadhipatipaccayā hetuyā nava.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [293]      Hetu     avitakkavicāramatto     dhammo     hetussa
avitakkavicāramattassa dhammassa hetupaccayena paccayo: tīṇi.
     [294]     Hetu     avitakkavicāramatto     dhammo     nahetussa
avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [295]      Hetu     avitakkavicāramatto     dhammo     hetussa
avitakkavicāramattassa  dhammassa  adhipatipaccayena paccayo: sahajātādhipati tīṇi.
Nahetu    avitakkavicāramatto    dhammo   nahetussa   avitakkavicāramattassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .   hetu   avitakkavicāramatto  ca  nahetu  avitakkavicāramatto  ca
Dhammā    nahetussa    avitakkavicāramattassa    dhammassa    adhipatipaccayena
paccayo: ārammaṇadhipati.
     [296]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   satta
anantare   nava   samanantare   nava   sahajāte   nava   aññamaññe   nava
nissaye   nava   upanissaye   nava  āsevane  nava  kamme  tīṇi  vipāke
nava    āhāre   tīṇi   indriye   nava   jhāne   tīṇi   magge   nava
sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [297]  Hetu  avitakkavicāramatto dhammo hetussa avitakkavicāramattassa
dhammassa       sahajātapaccayena       paccayo:       upanissayapaccayena
paccayo:.
     [298] Nahetuyā nava naārammaṇe nava.
     [299] Hetupaccayā naārammaṇe tīṇi.
     [300] Nahetupaccayā ārammaṇe tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        ----------
                       Paṭiccavāro
     [301]  Hetuṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca  hetu  avitakkaavicāro
dhammo uppajjati hetupaccayā:.
     [302]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
Kamme nava vipāke nava vigate nava avigate nava.
     [303]  Nahetuṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca  hetu avitakkaavicāro
dhammo uppajjati nahetupaccayā:.
     [304]  Hetuṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca  nahetu avitakkaavicāro
dhammo   uppajjati   naārammaṇapaccayā:  .  nahetuṃ  avitakkaavicāraṃ  dhammaṃ
paṭicca  nahetu  avitakkaavicāro  dhammo  uppajjati  naārammaṇapaccayā: .
Hetuṃ   avitakkaavicārañca  nahetuṃ  avitakkaavicārañca  dhammaṃ  paṭicca  nahetu
avitakkaavicāro dhammo uppajjati naārammaṇapaccayā:.
     [305]  Hetuṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca  hetu  avitakkaavicāro
dhammo uppajjati naadhipatipaccayā: nava.
     [306]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ     najhāne     ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi
navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [307] Hetupaccayā naārammaṇe tīṇi.
     [308] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [309]   Hetu  avitakkaavicāro  dhammo  hetussa  avitakkaavicārassa
dhammassa hetupaccayena paccayo: tīṇi.
     [310]  Hetuyā  avitakkaavicāro  dhammo  hetussa avitakkaavicārassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [311]   Hetuyā   tīṇi   ārammaṇe  nava  adhipatiyā  cha  anantare
nava     samanantare     nava     sahajāte    nava    aññamaññe    nava
nissaye   nava   upanissaye   nava   purejāte   tīṇi   pacchājāte  tīṇi
asevane   nava   kamme   tīṇi   vipāke  nava  āhāre  tīṇi  indriye
nava    jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte
pañca atthiyā nava natthiyā nava vigate nava avigate nava.
     [312]   Hetu  avitakkaavicāro  dhammo  hetussa  avitakkaavicārassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [313] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [314] Hetupaccayā naārammaṇe tīṇi.
     [315] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukavitakkattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 52-58. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1010              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1010              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=272&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=272              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]