ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page52.

Hetudukavitakkattikaṃ paṭiccavāro [272] Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā: hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā: hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā uppajjanti hetupaccayā: . nahetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā: tīṇi . hetuṃ savitakkasavicārañca nahetuṃ savitakkasavicārañca dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā: tīṇi. [273] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava .pe. kamme nava vipāke nava .pe. Avigate nava. [274] Nahetuṃ savitakkasavicāraṃ kammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati nahetupaccayā: dve. [275] Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati naadhipatipaccayā:. [276] Nahetuyā dve naadhipatiyā nava .pe. napurejāte nava

--------------------------------------------------------------------------------------------- page53.

Napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [277] Hetupaccayā naadhipatiyā nava. [278] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [279] Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa hetupaccayena paccayo: tīṇi. [280] Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: nava. [281] Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu savitakkasavicāro dhammo nahetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [282] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava

--------------------------------------------------------------------------------------------- page54.

Nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [283] Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [284] Nahetuyā nava naārammaṇe nava. [285] Hetupaccayā naārammaṇe tīṇi. [286] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [287] Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca nahetu avitakkavicāramatto dhammo uppajjati hetupaccayā: tīṇi . hetuṃ avitakkavicāramattañca nahetuṃ avitakkavicāramattañca dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā: tīṇi.

--------------------------------------------------------------------------------------------- page55.

[288] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe. Kamme nava vipāke nava .pe. Avigate nava. [289] Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati naadhipatipaccayā:. [290] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [291] Hetupaccayā naadhipatiyā nava. [292] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [293] Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa hetupaccayena paccayo: tīṇi. [294] Hetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [295] Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. Nahetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu avitakkavicāramatto ca nahetu avitakkavicāramatto ca

--------------------------------------------------------------------------------------------- page56.

Dhammā nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo: ārammaṇadhipati. [296] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā satta anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [297] Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [298] Nahetuyā nava naārammaṇe nava. [299] Hetupaccayā naārammaṇe tīṇi. [300] Nahetupaccayā ārammaṇe tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ---------- Paṭiccavāro [301] Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati hetupaccayā:. [302] Hetuyā nava ārammaṇe nava adhipatiyā nava

--------------------------------------------------------------------------------------------- page57.

Kamme nava vipāke nava vigate nava avigate nava. [303] Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati nahetupaccayā:. [304] Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā: . nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā: . Hetuṃ avitakkaavicārañca nahetuṃ avitakkaavicārañca dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā:. [305] Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati naadhipatipaccayā: nava. [306] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [307] Hetupaccayā naārammaṇe tīṇi. [308] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page58.

Pañhāvāro [309] Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa hetupaccayena paccayo: tīṇi. [310] Hetuyā avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo: nava. [311] Hetuyā tīṇi ārammaṇe nava adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi asevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [312] Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [313] Nahetuyā nava naārammaṇe nava naadhipatiyā nava. [314] Hetupaccayā naārammaṇe tīṇi. [315] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukavitakkattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 52-58. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1010&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1010&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=272&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=272              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]