ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                      Hetudukapītittikaṃ
                       paṭiccavāro
     [316]   Hetuṃ   pītisahagataṃ  dhammaṃ  paṭicca  hetu  pītisahagato  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   pītisahagataṃ   dhammaṃ  paṭicca
nahetu pītisahagato dhammo uppajjati hetupaccayā:.
     [317]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  kamme
nava vipāke nava āhāre nava avigate nava.
     [318]   Nahetuṃ   pītisahagataṃ   dhammaṃ   paṭicca   nahetu   pītisahagato
dhammo uppajjati nahetupaccayā:.
     [319]   Hetuṃ   pītisahagataṃ  dhammaṃ  paṭicca  hetu  pītisahagato  dhammo
uppajjati naadhipatipaccayā:.
     [320]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [321] Hetupaccayā naadhipatiyā nava.
     [322] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [323]   Hetu   pītisahagato  dhammo  hetussa  pītisahagatassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [324]   Hetu  pītisahagato  dhammo  hetussa  pītisahagatassa  dhammassa
ārammaṇapaccayena    paccayo:   tīṇi   .   nahetu   pītisahagato   dhammo
nahetussa     pītisahagatassa     dhammassa    ārammaṇapaccayena    paccayo:
nava.
     [325]   Hetu   pītisahagato  dhammo  hetussa  pītisahagatassa  dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu     pītisahagato    dhammo    nahetussa    pītisahagatassa    dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Hetu    pītisahagato    ca   nahetu   pītisahagato   ca   dhammā   hetussa
pītisahagatassa    dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati
tīṇi.
     [326]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
āhāre    tīṇi    indriye    nava    jhāne    tīṇi    magge   nava
sampayutte    nava    atthiyā    nava    natthiyā    nava   vigate   nava
avigate nava.
     [327]   Hetu   pītisahagato  dhammo  hetussa  pītisahagatassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [328] Nahetuyā nava naārammaṇe nava.
     [329] Hetupaccayā naārammaṇe tīṇi.
     [330] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       ---------
                       Paṭiccavāro
     [331]   Hetuṃ   sukhasahagataṃ  dhammaṃ  paṭicca  hetu  sukhasahagato  dhammo
uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   sukhasahagataṃ   dhammaṃ  paṭicca
nahetu   sukhasahagato   dhammo   uppajjati   hetupaccayā:   tīṇi  .  hetuṃ
sukhasahagatañca   nahetuṃ   sukhasahagatañca   dhammaṃ   paṭicca   hetu   sukhasahagato
dhammo uppajjati hetupaccayā: tīṇi.
     [332]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  avigate
nava.
     [333]   Nahetuṃ   sukhasahagataṃ   dhammaṃ   paṭicca   nahetu   sukhasahagato
dhammo uppajjati nahetupaccayā: .
     [334]   Hetuṃ   sukhasahagataṃ  dhammaṃ  paṭicca  hetu  sukhasahagato  dhammo
Uppajjati naadhipatipaccayā:  nava.
     [335]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [336] Hetupaccayā naadhipatiyā nava.
     [337] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [338]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
hetupaccayena paccayo: tīṇi.
     [339]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
ārammaṇapaccayena paccayo: nava.
     [340]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
adhipatipaccayena paccayo: nava.
     [341]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    vipāke    nava    āhāre    tīṇi    indriye   nava   jhāne
tīṇi    magge    nava    sampayutte    nava    atthiyā   nava   natthiyā
Nava vigate nava avigate nava.
     [342]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [343] Nahetuyā nava naārammaṇe nava.
     [344] Hetupaccayā naārammaṇe tīṇi.
     [345] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [346]  Hetuṃ  upekkhāsahagataṃ  dhammaṃ  paṭicca  hetu  upekkhāsahagato
dhammo    uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   upekkhāsahagataṃ
dhammaṃ   paṭicca   nahetu  upekkhāsahagato  dhammo  uppajjati  hetupaccayā:
tīṇi     .    hetuṃ    upekkhāsahagatañca    nahetuṃ    upekkhāsahagatañca
dhammaṃ   paṭicca   hetu   upekkhāsahagato  dhammo  uppajjati  hetupaccayā:
tīṇi.
     [347]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
kamme nava vipāke nava avigate nava.
     [348]  Nahetuṃ  upekkhāsahagataṃ  dhammaṃ  paṭicca nahetu upekkhāsahagato
Dhammo uppajjati nahetupaccayā: dve.
     [349]  Hetuṃ  upekkhāsahagataṃ  dhammaṃ  paṭicca  hetu  upekkhāsahagato
dhammo uppajjati naadhipatipaccayā: nava.
     [350]  Hetuṃ  upekkhāsahagataṃ  dhammaṃ  paṭicca  hetu  upekkhāsahagato
dhammo uppajjati napurejātapaccayā: nava.
     [351]  Hetuṃ  upekkhāsahagataṃ  dhammaṃ  paṭicca  hetu  upekkhāsahagato
dhammo uppajjati napacchājātapaccayā: nava.
     [352]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [353] Hetupaccayā naadhipatiyā nava.
     [354] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [355]   Hetu  upekkhāsahagato  dhammo  hetussa  upekkhāsahagatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [356]   Hetu  upekkhāsahagato  dhammo  hetussa  upekkhāsahagatassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [357]   Hetu  upekkhāsahagato  dhammo  hetussa  upekkhāsahagatassa
Dhammassa adhipatipaccayena paccayo: nava.
     [358]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    vipāke    nava    āhāre    tīṇi    indriye   nava   jhāne
tīṇi   magge   nava   sampayutte   nava   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [359]   Hetu  upekkhāsahagato  dhammo  hetussa  upekkhāsahagatassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [360] Nahetuyā nava naārammaṇe nava.
     [361] Hetupaccayā naārammaṇe tīṇi.
     [362] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                   Hetudukapītittikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 59-65. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1150              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1150              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=316&items=47              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=316              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]