ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                      Hetudukapitittikam
                       paticcavaro
     [316]   Hetum   pitisahagatam  dhammam  paticca  hetu  pitisahagato  dhammo
uppajjati   hetupaccaya:   tini   .   nahetum   pitisahagatam   dhammam  paticca
nahetu pitisahagato dhammo uppajjati hetupaccaya:.
     [317]   Hetuya   nava   arammane   nava  adhipatiya  nava  kamme
nava vipake nava ahare nava avigate nava.
     [318]   Nahetum   pitisahagatam   dhammam   paticca   nahetu   pitisahagato
dhammo uppajjati nahetupaccaya:.
     [319]   Hetum   pitisahagatam  dhammam  paticca  hetu  pitisahagato  dhammo
uppajjati naadhipatipaccaya:.
     [320]   Nahetuya   ekam   naadhipatiya   nava   napurejate   nava
napacchajate    nava    naasevane    nava   nakamme   tini   navipake
nava namagge ekam navippayutte nava.
     [321] Hetupaccaya naadhipatiya nava.
     [322] Nahetupaccaya arammane ekam.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [323]   Hetu   pitisahagato  dhammo  hetussa  pitisahagatassa  dhammassa
hetupaccayena paccayo: tini.
     [324]   Hetu  pitisahagato  dhammo  hetussa  pitisahagatassa  dhammassa
arammanapaccayena    paccayo:   tini   .   nahetu   pitisahagato   dhammo
nahetussa     pitisahagatassa     dhammassa    arammanapaccayena    paccayo:
nava.
     [325]   Hetu   pitisahagato  dhammo  hetussa  pitisahagatassa  dhammassa
adhipatipaccayena    paccayo:    arammanadhipati   sahajatadhipati   tini  .
Nahetu     pitisahagato    dhammo    nahetussa    pitisahagatassa    dhammassa
adhipatipaccayena    paccayo:    arammanadhipati   sahajatadhipati   tini  .
Hetu    pitisahagato    ca   nahetu   pitisahagato   ca   dhamma   hetussa
pitisahagatassa    dhammassa    adhipatipaccayena    paccayo:    arammanadhipati
tini.
     [326]   Hetuya   tini  arammane  nava  adhipatiya  nava  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava   upanissaye   nava   asevane   nava   kamme   tini  vipake  nava
ahare    tini    indriye    nava    jhane    tini    magge   nava
sampayutte    nava    atthiya    nava    natthiya    nava   vigate   nava
avigate nava.
     [327]   Hetu   pitisahagato  dhammo  hetussa  pitisahagatassa  dhammassa
arammanapaccayena  paccayo:  sahajatapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [328] Nahetuya nava naarammane nava.
     [329] Hetupaccaya naarammane tini.
     [330] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       ---------
                       Paticcavaro
     [331]   Hetum   sukhasahagatam  dhammam  paticca  hetu  sukhasahagato  dhammo
uppajjati   hetupaccaya:   tini   .   nahetum   sukhasahagatam   dhammam  paticca
nahetu   sukhasahagato   dhammo   uppajjati   hetupaccaya:   tini  .  hetum
sukhasahagatanca   nahetum   sukhasahagatanca   dhammam   paticca   hetu   sukhasahagato
dhammo uppajjati hetupaccaya: tini.
     [332]   Hetuya   nava   arammane  nava  adhipatiya  nava  avigate
nava.
     [333]   Nahetum   sukhasahagatam   dhammam   paticca   nahetu   sukhasahagato
dhammo uppajjati nahetupaccaya: .
     [334]   Hetum   sukhasahagatam  dhammam  paticca  hetu  sukhasahagato  dhammo
Uppajjati naadhipatipaccaya:  nava.
     [335]   Nahetuya   ekam   naadhipatiya   nava   napurejate   nava
napacchajate    nava    naasevane    nava   nakamme   tini   navipake
nava najhane ekam namagge ekam navippayutte nava.
     [336] Hetupaccaya naadhipatiya nava.
     [337] Nahetupaccaya arammane ekam.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [338]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
hetupaccayena paccayo: tini.
     [339]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
arammanapaccayena paccayo: nava.
     [340]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
adhipatipaccayena paccayo: nava.
     [341]    Hetuya    tini    arammane    nava   adhipatiya   nava
anantare    nava    samanantare    nava    sahajate    nava   annamanne
nava    nissaye    nava    upanissaye   nava   asevane   nava   kamme
tini    vipake    nava    ahare    tini    indriye   nava   jhane
tini    magge    nava    sampayutte    nava    atthiya   nava   natthiya
Nava vigate nava avigate nava.
     [342]   Hetu   sukhasahagato  dhammo  hetussa  sukhasahagatassa  dhammassa
arammanapaccayena  paccayo:  sahajatapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [343] Nahetuya nava naarammane nava.
     [344] Hetupaccaya naarammane tini.
     [345] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       --------
                       Paticcavaro
     [346]  Hetum  upekkhasahagatam  dhammam  paticca  hetu  upekkhasahagato
dhammo    uppajjati   hetupaccaya:   tini   .   nahetum   upekkhasahagatam
dhammam   paticca   nahetu  upekkhasahagato  dhammo  uppajjati  hetupaccaya:
tini     .    hetum    upekkhasahagatanca    nahetum    upekkhasahagatanca
dhammam   paticca   hetu   upekkhasahagato  dhammo  uppajjati  hetupaccaya:
tini.
     [347]    Hetuya    nava    arammane    nava   adhipatiya   nava
kamme nava vipake nava avigate nava.
     [348]  Nahetum  upekkhasahagatam  dhammam  paticca nahetu upekkhasahagato
Dhammo uppajjati nahetupaccaya: dve.
     [349]  Hetum  upekkhasahagatam  dhammam  paticca  hetu  upekkhasahagato
dhammo uppajjati naadhipatipaccaya: nava.
     [350]  Hetum  upekkhasahagatam  dhammam  paticca  hetu  upekkhasahagato
dhammo uppajjati napurejatapaccaya: nava.
     [351]  Hetum  upekkhasahagatam  dhammam  paticca  hetu  upekkhasahagato
dhammo uppajjati napacchajatapaccaya: nava.
     [352]   Nahetuya   dve   naadhipatiya   nava   napurejate   nava
napacchajate    nava    naasevane    nava   nakamme   tini   navipake
nava najhane ekam namagge ekam navippayutte nava.
     [353] Hetupaccaya naadhipatiya nava.
     [354] Nahetupaccaya arammane dve.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [355]   Hetu  upekkhasahagato  dhammo  hetussa  upekkhasahagatassa
dhammassa hetupaccayena paccayo: tini.
     [356]   Hetu  upekkhasahagato  dhammo  hetussa  upekkhasahagatassa
dhammassa arammanapaccayena paccayo: nava.
     [357]   Hetu  upekkhasahagato  dhammo  hetussa  upekkhasahagatassa
Dhammassa adhipatipaccayena paccayo: nava.
     [358]    Hetuya    tini    arammane    nava   adhipatiya   nava
anantare    nava    samanantare    nava    sahajate    nava   annamanne
nava    nissaye    nava    upanissaye   nava   asevane   nava   kamme
tini    vipake    nava    ahare    tini    indriye   nava   jhane
tini   magge   nava   sampayutte   nava   atthiya   nava   natthiya   nava
vigate nava avigate nava.
     [359]   Hetu  upekkhasahagato  dhammo  hetussa  upekkhasahagatassa
dhammassa    arammanapaccayena    paccayo:    sahajatapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [360] Nahetuya nava naarammane nava.
     [361] Hetupaccaya naarammane tini.
     [362] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                   Hetudukapitittikam nitthitam.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 59-65. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1150&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1150&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=316&items=47              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=316              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]