ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukadassanattikam
                       paticcavaro
     [363]     Hetum    dassanenapahatabbam    dhammam    paticca    hetu
dassanenapahatabbo   dhammo   uppajjati   hetupaccaya:   tini  .  nahetum
dassanenapahatabbam   dhammam   paticca   nahetu   dassanenapahatabbo   dhammo
uppajjati   hetupaccaya:   tini   .   hetum  dassanenapahatabbanca  nahetum
dassanenapahatabbanca   dhammam   paticca   hetu   dassanenapahatabbo  dhammo
uppajjati hetupaccaya: tini.
     [364]   Hetuya   nava   arammane   nava  adhipatiya  nava  kamme
nava ahare nava avigate nava.
     [365]  Nahetum dassanenapahatabbam dhammam paticca hetu dassanenapahatabbo
dhammo uppajjati nahetupaccaya:.
     [366]  Hetum  dassanenapahatabbam dhammam paticca hetu dassanenapahatabbo
dhammo uppajjati naadhipatipaccaya: nava.
     [367]   Nahetuya   ekam   naadhipatiya   nava   napurejate   nava
napacchajate    nava    naasevane    nava   nakamme   tini   navipake
nava navippayutte nava.
     [368] Hetupaccaya naadhipatiya nava.
     [369] Nahetupaccaya arammane ekam.
     Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
     sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [370]  Hetu  dassanenapahatabbo dhammo hetussa dassanenapahatabbassa
dhammassa hetupaccayena paccayo: tini.
     [371]  Hetu  dassanenapahatabbo dhammo hetussa dassanenapahatabbassa
dhammassa arammanapaccayena paccayo: nava.
     [372]   Hetuya   tini  arammane  nava  adhipatiya  nava  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava   upanissaye   nava   asevane   nava   kamme  tini  ahare  tini
indriye tini avigate nava.
     [373]  Hetu  dassanenapahatabbo dhammo hetussa dassanenapahatabbassa
dhammassa       arammanapaccayena       paccayo:       sahajatapaccayena
paccayo: upanissayapaccayena paccayo:.
     [374] Nahetuya nava naarammane nava.
     [375] Hetupaccaya naarammane tini.
     [376] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       ---------
                       Paticcavaro
     [377]     Hetum    bhavanayapahatabbam    dhammam    paticca    hetu
bhavanayapahatabbo   dhammo   uppajjati   hetupaccaya:   tini  .  nahetum
bhavanayapahatabbam   dhammam   paticca   nahetu   bhavanayapahatabbo   dhammo
uppajjati   hetupaccaya:   tini   .   hetum  bhavanayapahatabbanca  nahetum
bhavanayapahatabbanca   dhammam   paticca   hetu   bhavanayapahatabbo  dhammo
uppajjati hetupaccaya: tini.
     [378] Hetuya nava arammane nava avigate nava.
     [379]    Nahetum    bhavanayapahatabbam    dhammam    paticca    hetu
bhavanayapahatabbo dhammo uppajjati nahetupaccaya:.
     [380]   Nahetuya   ekam   naadhipatiya   nava   napurejate   nava
napacchajate    nava    naasevane    nava   nakamme   tini   navipake
nava navippayutte nava.
     [381] Hetupaccaya naadhipatiya nava.
     [382] Nahetupaccaya arammane ekam.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa evam vittharetabba.
                       Panhavaro
     [383]  Hetu  bhavanayapahatabbo dhammo hetussa bhavanayapahatabbassa
dhammassa hetupaccayena paccayo: tini.
     [384]  Hetu  bhavanayapahatabbo dhammo hetussa bhavanayapahatabbassa
dhammassa arammanapaccayena paccayo:.
     [385]    Hetuya    tini    arammane    nava   adhipatiya   nava
anantare    nava    samanantare    nava    sahajate    nava   annamanne
nava    nissaye    nava    upanissaye   nava   asevane   nava   kamme
tini ahare tini indriye tini avigate nava.
     [386]  Hetu  bhavanayapahatabbo dhammo hetussa bhavanayapahatabbassa
dhammassa       arammanapaccayena       paccayo:       sahajatapaccayena
paccayo: upanissayapaccayena paccayo:.
     [387] Nahetuya nava naarammane nava.
     [388] Hetupaccaya naarammane tini.
     [389] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       ---------
                       Paticcavaro
     [390]    Hetum    nevadassanenanabhavanayapahatabbam   dhammam   paticca
hetu       nevadassanenanabhavanayapahatabbo      dhammo      uppajjati
hetupaccaya:   tini   .   nahetum   nevadassanenanabhavanayapahatabbam  dhammam
paticca    nahetu    nevadassanenanabhavanayapahatabbo   dhammo   uppajjati
Hetupaccaya:.
     [391]   Hetuya   nava   arammane   nava  adhipatiya  nava  kamme
nava vipake nava avigate nava.
     [392]    Nahetum   nevadassanenanabhavanayapahatabbam   dhammam   paticca
nahetu      nevadassanenanabhavanayapahatabbo      dhammo      uppajjati
nahetupaccaya:.
     [393]    Hetum    nevadassanenanabhavanayapahatabbam   dhammam   paticca
nahetu      nevadassanenanabhavanayapahatabbo      dhammo      uppajjati
naarammanapaccaya:   .   nahetum   nevadassanenanabhavanayapahatabbam   dhammam
paticca    nahetu    nevadassanenanabhavanayapahatabbo   dhammo   uppajjati
naarammanapaccaya:     .     hetum    nevadassanenanabhavanayapahatabbanca
nahetum    nevadassanenanabhavanayapahatabbanca    dhammam    paticca    nahetu
nevadassanenanabhavanayapahatabbo dhammo uppajjati naarammanapaccaya:.
     [394]    Hetum    nevadassanenanabhavanayapahatabbam   dhammam   paticca
hetu nevadassanenanabhavanayapahatabbo dhammo uppajjati naadhipatipaccaya:.
     [395]   Nahetuya   ekam   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
Nava   nakamme   tini   navipake   nava   naahare   ekam   naindriye
ekam     najhane     ekam    namagge    ekam    nasampayutte    tini
navippayutte nava nonatthiya tini novigate tini.
     [396] Hetupaccaya naarammane tini.
     [397] Nahetupaccaya arammane ekam.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa evam vittharetabba.
                       Panhavaro
     [398]   Hetu   nevadassanenanabhavanayapahatabbo   dhammo  hetussa
nevadassanenanabhavanayapahatabbassa    dhammassa    hetupaccayena   paccayo:
tini.
     [399]   Hetu   nevadassanenanabhavanayapahatabbo   dhammo  hetussa
nevadassanenanabhavanayapahatabbassa       dhammassa       arammanapaccayena
paccayo: nava.
     [400]   Hetuya   tini  arammane  nava  adhipatiya  nava  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava   upanissaye   nava   purejate   tini  pacchajate  tini  asevane
nava   kamme   tini   vipake   nava   ahare   tini   indriye   nava
jhane    tini    magge    nava   sampayutte   nava   vippayutte   panca
atthiya nava natthiya nava vigate nava avigate nava.
     [401]   Hetu   nevadasasanenanabhavanayapahatabbo   dhammo  hetussa
nevadassanenanabhavanayapahatabbassa       dhammassa       arammanapaccayena
paccayo: sahajatapaccayena paccayo: upanissayapaccayena paccayo:.
     [402] Nahetuya nava naarammane nava.
     [403] Hetupaccaya naarammane tini.
     [404] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                  Hetudukadassanattikam nitthitam.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 66-72. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1285&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1285&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=363&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=363              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]