ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page85.

Hetudukasekkhattikaṃ paṭiccavāro [489] Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ sekkhaṃ dhammaṃ paṭicca nahetu sekkho dhammo uppajjati hetupaccayā: tīṇi . hetuṃ sekkhañca nahetuṃ sekkhañca dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā: tīṇi. [490] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava āhāre nava avigate nava. [491] Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati naadhipatipaccayā:. [492] Naadhipatiyā cha napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [493] Hetupaccayā naadhipatiyā cha. [494] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page86.

Pañhāvāro [495] Hetu sekkho dhammo hetussa sekkhassa dhammassa hetupaccayena paccayo: tīṇi. [496] Hetu sekkho dhammo hetussa sekkhassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu sekkho dhammo nahetussa sekkhassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [497] Hetu sekkho dhammo hetussa sekkhassa dhammassa anantarapaccayena paccayo:. [498] Hetuyā tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [499] Hetu sekkho dhammo hetussa sekkhassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [500] Nahetuyā nava naārammaṇe nava. [501] Hetupaccayā naārammaṇe tīṇi. [502] Nahetupaccayā adhipatiyā tīṇi.

--------------------------------------------------------------------------------------------- page87.

Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [503] Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ asekkhaṃ dhammaṃ paṭicca nahetu asekkho dhammo uppajjati hetupaccayā: tīṇi . hetuṃ asekkhañca nahetuṃ asekkhañca dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā: tīṇi. [504] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava kamme nava vipāke nava avigate nava. [505] Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati naadhipatipaccayā:. [506] Naadhipatiyā cha napurejāte nava napacchājāte nava naāsevane nava navippayutte nava. [507] Hetupaccayā naadhipatiyā cha. [508] Naadhipatipaccayā hetuyā cha.

--------------------------------------------------------------------------------------------- page88.

Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [509] Hetu asekkho dhammo hetussa asekkhassa dhammassa hetupaccayena paccayo: tīṇi. [510] Hetu asekkho dhammo hetussa asekkhassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu asekkho dhammo nahetussa asekkhassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [511] Hetu asekkho dhammo hetussa asekkhassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo. [512] Hetuyā tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [513] Hetu asekkho dhammo hetussa asekkhassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [514] Nahetuyā nava naārammaṇe nava. [515] Hetupaccayā naārammaṇe tīṇi.

--------------------------------------------------------------------------------------------- page89.

[516] Nahetupaccayā adhipatiyā tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [517] Hetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhānāsekkho dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati hetupaccayā: tīṇi . hetuṃ nevasekkhānāsekkhañca nahetuṃ nevasekkhānāsekkhañca dhammaṃ paṭicca hetu nevasekkhānāsekkho dhammo uppajjati hetupaccayā: tīṇi. [518] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava avigate nava. [519] Nahetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati nahetupaccayā: . nahetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhānāsekkho dhammo uppajjati nahetupaccayā:. [520] Hetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu

--------------------------------------------------------------------------------------------- page90.

Nevasekkhānāsekkho dhammo uppajjati naārammaṇapaccayā: . nahetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati naārammaṇapaccayā: . hetuṃ nevasekkhānāsekkhañca nahetuṃ nevasekkhānāsekkhañca dhammaṃ paṭicca nahetu nevasekkhānāsekkho dhammo uppajjati naārammaṇapaccayā:. [521] Hetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhānāsekkho dhammo uppajjati naadhipatipaccayā:. [522] Hetuṃ nevasekkhānāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhānāsekkho dhammo uppajjati napurejātapaccayā: tīṇi. [523] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [524] Hetupaccayā naārammaṇe tīṇi. [525] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page91.

Pañhāvāro [526] Hetu nevasekkhānāsekkho dhammo hetussa nevasekkhānāsekkhassa dhammassa hetupaccayena paccayo: tīṇi. [527] Hetu nevasekkhānāsekkho dhammo hetussa nevasekkhānāsekkhassa dhammassa ārammaṇapaccayena paccayo: nava. [528] Hetu nevasekkhānāsekkho dhammo hetussa nevasekkhānāsekkhassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati nava. [529] Nahetu nevasekkhānāsekkho dhammo nahetussa nevasekkhānāsekkhassa dhammassa purejātapaccayena paccayo:. [530] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [531] Hetu nevasekkhānāsekkho dhammo hetussa nevasekkhānāsekkhassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page92.

[532] Nahetuyā nava naārammaṇe nava. [533] Hetupaccayā naārammaṇe tīṇi. [534] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukasekkhattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 85-92. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1658&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1658&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=489&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=489              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]