ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaparittattikam
                       paticcavaro
     [535]   Hetum   parittam   dhammam   paticca   hetu   paritto  dhammo
uppajjati    hetupaccaya:   tini   .   nahetum   parittam   dhammam   paticca
nahetu   paritto   dhammo   uppajjati   hetupaccaya:   tini   .   hetum
parittanca   nahetum   parittanca   dhammam   paticca   hetu   paritto  dhammo
uppajjati hetupaccaya: tini.
     [536]    Hetuya    nava    arammane    nava   adhipatiya   nava
avigate nava.
     [537]   Nahetum   parittam   dhammam   paticca  nahetu  paritto  dhammo
uppajjati   nahetupaccaya:   .   nahetum   parittam   dhammam   paticca  hetu
paritto dhammo uppajjati nahetupaccaya:.
     [538]   Hetum   parittam   dhammam   paticca   nahetu  paritto  dhammo
Uppajjati    naarammanapaccaya:    .   nahetum   parittam   dhammam   paticca
nahetu    paritto   dhammo   uppajjati   naarammanapaccaya:   .   hetum
parittanca   nahetum   parittanca   dhammam   paticca   nahetu  paritto  dhammo
uppajjati naarammanapaccaya:.
     [539]   Hetum   parittam   dhammam   paticca   hetu   paritto  dhammo
uppajjati naadhipatipaccaya:.
     [540]   Nahetuya   dve   naarammane   tini   naadhipatiya   nava
naanantare   tini   nasamanantare   tini   naannamanne   tini   naupanissaye
tini     napurejate     nava     napacchajate     nava    naasevane
nava     nakamme     tini     navipake     nava    naahare    ekam
naindriye    ekam    najhane    ekam   namagge   ekam   nasampayutte
tini navippayutte nava nonatthiya tini novigate tini.
     [541] Hetupaccaya naarammane tini.
     [542] Nahetupaccaya arammane dve.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [543]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
hetupaccayena paccayo: tini.
     [544]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
Arammanapaccayena paccayo:.
     [545]    Hetuya    tini    arammane    nava   adhipatiya   nava
anantare nava samanantare nava avigate nava.
     [546]   Hetu   paritto   dhammo   hetussa   parittassa   dhammassa
arammanapaccayena  paccayo:  sahajatapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [547] Nahetuya nava naarammane nava.
     [548] Hetupaccaya naarammane tini.
     [549] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       --------
                       Paticcavaro
     [550]   Hetum   mahaggatam   dhammam   paticca  hetu  mahaggato  dhammo
uppajjati   hetupaccaya:   tini   .   nahetum   mahaggatam   dhammam   paticca
nahetu   mahaggato   dhammo   uppajjati   hetupaccaya:   tini   .  hetum
mahaggatanca    nahetum    mahaggatanca    dhammam   paticca   hetu   mahaggato
dhammo uppajjati hetupaccaya: tini.
     [551]    Hetuya    nava    arammane    nava   adhipatiya   nava
anantare    nava    samanantare    nava    sahajate    nava   annamanne
Nava   nissaye   nava   upanissaye   nava   purejate   nava   asevane
nava kamme nava vipake nava ahare nava avigate nava.
     [552]   Hetum   mahaggatam   dhammam   paticca  hetu  mahaggato  dhammo
uppajjati naadhipatipaccaya:.
     [553]   Naadhipatiya   nava   napurejate   nava  napacchajate  nava
naasevane nava nakamme tini navipake nava navippayutte nava.
     [554] Hetupaccaya naadhipatiya nava.
     [555] Naadhipatipaccaya hetuya nava.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [556]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
hetupaccayena paccayo: tini.
     [557]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
arammanapaccayena    paccayo:    tini   .   nahetu   mahaggato   dhammo
nahetussa   mahaggatassa   dhammassa   arammanapaccayena   paccayo:  tini .
Hetu   mahaggato   ca  nahetu  mahaggato  ca  dhamma  hetussa  mahaggatassa
dhammassa arammanapaccayena paccayo: tini.
     [558]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
adhipatipaccayena   paccayo:   sahajatadhipati   tini   .   nahetu  mahaggato
Dhammo    nahetussa    mahaggatassa   dhammassa   adhipatipaccayena   paccayo:
sahajatadhipati tini.
     [559]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
anantarapaccayena paccayo:.
     [560]   Hetuya   tini   arammane  nava  adhipatiya  cha  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava    upanissaye    nava    asevane   nava   kamme   tini   vipake
nava    ahare   tini   indriye   nava   jhane   tini   magge   nava
sampayutte nava atthiya nava avigate nava.
     [561]   Hetu   mahaggato   dhammo   hetussa  mahaggatassa  dhammassa
arammanapaccayena       paccayo:       sahajatapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [562] Nahetuya nava naarammane nava.
     [563] Hetupaccaya naarammane tini.
     [564] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                        -------
                       Paticcavaro
     [565]   Hetum   appamanam  dhammam  paticca  hetu  appamano  dhammo
Uppajjati   hetupaccaya:   tini   .   nahetum   appamanam   dhammam  paticca
nahetu   appamano   dhammo   uppajjati   hetupaccaya:   tini  .  hetum
appamananca   nahetum   appamananca   dhammam   paticca   hetu   appamano
dhammo uppajjati hetupaccaya: tini.
     [566]   Hetuya  nava  arammane  nava  adhipatiya  nava  upanissaye
nava kamme nava vipake nava avigate nava.
     [567]    Hetum    appamanam   dhammam   paticca   hetu   appamano
dhammo uppajjati naadhipatipaccaya:.
     [568]   Naadhipatiya   cha   napurejate   nava   napacchajate  nava
naasevane nava nakamme tini navipake nava navippayutte nava.
     [569] Hetupaccaya naadhipatiya cha.
     [570] Naadhipatipaccaya hetuya cha.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [571]   Hetu   appamano  dhammo  hetussa  appamanassa  dhammassa
hetupaccayena paccayo: tini.
     [572]    Nahetu    appamano   dhammo   nahetussa   appamanassa
dhammassa arammanapaccayena paccayo: tini.
     [573]   Hetu   appamano  dhammo  hetussa  appamanassa  dhammassa
Adhipatipaccayena   paccayo:   sahajatadhipati   tini   .  nahetu  appamano
dhammo    nahetussa   appamanassa   dhammassa   adhipatipaccayena   paccayo:
arammanadhipati sahajatadhipati tini.
     [574]    Hetu    appamano    dhammo    hetussa   appamanassa
dhammassa anantarapaccayena paccayo: nava.
     [575]   Hetu   appamano  dhammo  hetussa  appamanassa  dhammassa
upanissayapaccayena paccayo: anantarupanissayo pakatupanissayo nava.
     [576]   Hetuya   tini   arammane  tini  adhipatiya  cha  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava   upanissaye   nava   kamme   tini   vipake   nava   ahare  tini
indriye   nava   jhane   tini   magge   nava  sampayutte  nava  atthiya
nava natthiya nava vigate nava avigate nava.
     [577]    Hetu    appamano    dhammo    hetussa   appamanassa
dhammassa sahajatapaccayena paccayo: upanissayapaccayena paccayo:.
     [578] Nahetuya nava naarammane nava.
     [579] Hetupaccaya naarammane tini.
     [580] Nahetupaccaya arammane tini.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                  Hetudukaparittattikam nitthitam.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 92-98. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1801&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1801&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=535&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=535              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]