ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaparittattikaṃ
                       paṭiccavāro
     [535]   Hetuṃ   parittaṃ   dhammaṃ   paṭicca   hetu   paritto  dhammo
uppajjati    hetupaccayā:   tīṇi   .   nahetuṃ   parittaṃ   dhammaṃ   paṭicca
nahetu   paritto   dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ
parittañca   nahetuṃ   parittañca   dhammaṃ   paṭicca   hetu   paritto  dhammo
uppajjati hetupaccayā: tīṇi.
     [536]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
avigate nava.
     [537]   Nahetuṃ   parittaṃ   dhammaṃ   paṭicca  nahetu  paritto  dhammo
uppajjati   nahetupaccayā:   .   nahetuṃ   parittaṃ   dhammaṃ   paṭicca  hetu
paritto dhammo uppajjati nahetupaccayā:.
     [538]   Hetuṃ   parittaṃ   dhammaṃ   paṭicca   nahetu  paritto  dhammo

--------------------------------------------------------------------------------------------- page93.

Uppajjati naārammaṇapaccayā: . nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā: . hetuṃ parittañca nahetuṃ parittañca dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā:. [539] Hetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati naadhipatipaccayā:. [540] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [541] Hetupaccayā naārammaṇe tīṇi. [542] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [543] Hetu paritto dhammo hetussa parittassa dhammassa hetupaccayena paccayo: tīṇi. [544] Hetu paritto dhammo hetussa parittassa dhammassa

--------------------------------------------------------------------------------------------- page94.

Ārammaṇapaccayena paccayo:. [545] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava avigate nava. [546] Hetu paritto dhammo hetussa parittassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [547] Nahetuyā nava naārammaṇe nava. [548] Hetupaccayā naārammaṇe tīṇi. [549] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [550] Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ mahaggataṃ dhammaṃ paṭicca nahetu mahaggato dhammo uppajjati hetupaccayā: tīṇi . hetuṃ mahaggatañca nahetuṃ mahaggatañca dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā: tīṇi. [551] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe

--------------------------------------------------------------------------------------------- page95.

Nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava āhāre nava avigate nava. [552] Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati naadhipatipaccayā:. [553] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [554] Hetupaccayā naadhipatiyā nava. [555] Naadhipatipaccayā hetuyā nava. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [556] Hetu mahaggato dhammo hetussa mahaggatassa dhammassa hetupaccayena paccayo: tīṇi. [557] Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nahetu mahaggato dhammo nahetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . Hetu mahaggato ca nahetu mahaggato ca dhammā hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [558] Hetu mahaggato dhammo hetussa mahaggatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu mahaggato

--------------------------------------------------------------------------------------------- page96.

Dhammo nahetussa mahaggatassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [559] Hetu mahaggato dhammo hetussa mahaggatassa dhammassa anantarapaccayena paccayo:. [560] Hetuyā tīṇi ārammaṇe nava adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava avigate nava. [561] Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [562] Nahetuyā nava naārammaṇe nava. [563] Hetupaccayā naārammaṇe tīṇi. [564] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ------- Paṭiccavāro [565] Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo

--------------------------------------------------------------------------------------------- page97.

Uppajjati hetupaccayā: tīṇi . nahetuṃ appamāṇaṃ dhammaṃ paṭicca nahetu appamāṇo dhammo uppajjati hetupaccayā: tīṇi . hetuṃ appamāṇañca nahetuṃ appamāṇañca dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati hetupaccayā: tīṇi. [566] Hetuyā nava ārammaṇe nava adhipatiyā nava upanissaye nava kamme nava vipāke nava avigate nava. [567] Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati naadhipatipaccayā:. [568] Naadhipatiyā cha napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [569] Hetupaccayā naadhipatiyā cha. [570] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [571] Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa hetupaccayena paccayo: tīṇi. [572] Nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [573] Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa

--------------------------------------------------------------------------------------------- page98.

Adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi. [574] Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa anantarapaccayena paccayo: nava. [575] Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo nava. [576] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [577] Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [578] Nahetuyā nava naārammaṇe nava. [579] Hetupaccayā naārammaṇe tīṇi. [580] Nahetupaccayā ārammaṇe tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukaparittattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 92-98. https://84000.org/tipitaka/read/roman_read.php?B=44&A=1801&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=1801&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=535&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=535              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]