ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Hetudukaajjhattattikam
                           paticcavaro
     [812]   Hetum   ajjhattam   dhammam   paticca  hetu  ajjhatto  dhammo
uppajjati   hetupaccaya:   tini   .   nahetum   ajjhattam   dhammam   paticca
nahetu   ajjhatto   dhammo   uppajjati   hetupaccaya:   tini   .  hetum
ajjhattanca    nahetum    ajjhattanca    dhammam   paticca   hetu   ajjhatto
dhammo uppajjati hetupaccaya: tini.
     [813]   Hetuya   nava   arammane   nava  adhipatiya  nava  kamme
nava vipake nava ahare nava avigate nava.
     [814]   Nahetum   ajjhattam  dhammam  paticca  nahetu  ajjhatto  dhammo
uppajjati    nahetupaccaya:    nahetum   ajjhattam   dhammam   paticca   hetu
ajjhatto dhammo uppajjati nahetupaccaya:.
     [815]   Hetum   ajjhattam   dhammam  paticca  nahetu  ajjhatto  dhammo
uppajjati    naarammanapaccaya:   .   nahetum   ajjhattam   dhammam   paticca
nahetu   ajjhatto   dhammo   uppajjati   naarammanapaccaya:   .   hetum
Ajjhattanca    nahetum    ajjhattanca   dhammam   paticca   nahetu   ajjhatto
dhammo uppajjati naarammanapaccaya:.
     [816]   Hetum   ajjhattam   dhammam   paticca  hetu  ajjhatto  dhammo
uppajjati naadhipatipaccaya:.
     [817]   Nahetuya   dve   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
nava   nakamme   tini   navipake   nava   naahare   ekam   naindriye
ekam     najhane     ekam    namagge    ekam    nasampayutte    tini
navippayutte nava nonatthiya tini novigate tini.
     [818] Hetupaccaya naarammane tini.
     [819] Nahetupaccaya arammane dve.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [820]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
hetupaccayena paccayo. Tini.
     [821]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
arammanapaccayena paccayo: nava.
     [822]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
Adhipatipaccayena    paccayo:    arammanadhipati   sahajatadhipati   tini  .
Nahetu     ajjhatto     dhammo     nahetussa    ajjhattassa    dhammassa
adhipatipaccayena    paccayo:    arammanadhipati   sahajatadhipati   tini  .
Hetu   ajjhatto   ca  nahetu  ajjhatto  ca  dhamma  hetussa  ajjhattassa
dhammassa adhipatipaccayena paccayo: arammanadhipati tini.
     [823]   Hetuya   tini  arammane  nava  adhipatiya  nava  anantare
nava    samanantare   nava   sahajate   nava   annamanne   nava   nissaye
nava   upanissaye   nava   purejate   tini  pacchajate  tini  asevane
nava   kamme   tini   vipake   nava   ahare   tini   indriye   nava
jhane    tini    magge    nava   sampayutte   nava   vippayutte   panca
atthiya nava natthiya nava vigate nava avigate nava.
     [824]   Hetu   ajjhatto   dhammo   hetussa  ajjhattassa  dhammassa
arammanapaccayena  paccayo:  sahajatapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [825] Nahetuya nava naarammane nava.
     [826] Hetupaccaya naarammane tini.
     [827] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                       ---------
                       Paticcavaro
     [828]   Hetum   bahiddha   dhammam   paticca   hetu  bahiddha  dhammo
uppajjati hetupaccaya:.
     [829]   Hetuya   nava   arammane   nava   kamme  nava  vipake
nava avigate nava.
     [830]   Nahetum   bahiddha   dhammam  paticca  nahetu  bahiddha  dhammo
uppajjati    nahetupaccaya:    nahetum   bahiddha   dhammam   paticca   hetu
bahiddha dhammo uppajjati nahetupaccaya:.
     [831]   Nahetuya   dve   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
nava   nakamme   tini   navipake   nava   naahare   ekam   naindriye
ekam   najhane   ekam   namagge   ekam  nasampayutte  tini  navippayutte
nava nonatthiya tini novigate tini.
     [832] Hetupaccaya naarammane tini.
     [833] Nahetupaccaya arammane dve.
    Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
    sampayuttavaropi paticcavarasadisa vittharetabba.
                       Panhavaro
     [834]    Hetu   bahiddha   dhammo   hetussa   bahiddha   dhammassa
hetupaccayena paccayo: tini.
     [835]    Hetu   bahiddha   dhammo   hetussa   bahiddha   dhammassa
arammanapaccayena paccayo: nava.
     [836]    Hetu   bahiddha   dhammo   hetussa   bahiddha   dhammassa
adhipatipaccayena    paccayo:    arammanadhipati   sahajatadhipati   tini  .
Nahetu   bahiddha   dhammo   nahetussa   bahiddha  dhammassa  adhipatipaccayena
paccayo:  arammanadhipati  sahajatadhipati  tini  .  hetu  bahiddha ca nahetu
bahiddha    ca    dhamma   hetussa   bahiddha   dhammassa   adhipatipaccayena
paccayo: arammanadhipati tini.
     [837]    Hetuya    tini    arammane    nava   adhipatiya   nava
purejate    tini    asevane    nava   kamme   tini   vipake   nava
avigate nava.
     [838]    Hetu   bahiddha   dhammo   hetussa   bahiddha   dhammassa
arammanapaccayena       paccayo:       sahajatapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [839] Nahetuya nava naarammane nava.
     [840] Hetupaccaya naarammane tini.
     [841] Nahetupaccaya arammane nava.
    Yatha kusalattike panhavarassa anulomampi paccaniyampi
    anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
                 Ajjhattabahiddha na labbhanti.
                 Hetudukaajjhattattikam nitthitam.
                          -----------------



             The Pali Tipitaka in Roman Character Volume 44 page 134-139. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2634&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2634&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=812&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=812              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]