ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                  Hetudukaajjhattārammaṇattikaṃ
                             paṭiccavāro
     [842]     Hetuṃ     ajjhattārammaṇaṃ     dhammaṃ    paṭicca    hetu
ajjhattārammaṇo   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ
ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nahetu    ajjhattārammaṇo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   ajjhattārammaṇañca   nahetuṃ
ajjhattārammaṇañca    dhammaṃ    paṭicca    hetu   ajjhattārammaṇo   dhammo
uppajjati hetupaccayā: tīṇi.
     [843]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
avigate nava.
     [844]     Nahetuṃ    ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nahetu
ajjhattārammaṇo     dhammo     uppajjati     nahetupaccayā:     nahetuṃ
ajjhattārammaṇaṃ    dhammaṃ    paṭicca    hetu    ajjhattārammaṇo    dhammo
uppajjati nahetupaccayā:.
     [845]     Hetuṃ     ajjhattārammaṇaṃ     dhammaṃ    paṭicca    hetu
Ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā:.
     [846]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [847] Hetupaccayā naadhipatiyā nava.
     [848] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropī
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [849]   Hetu  ajjhattārammaṇo  dhammo  hetussa  ajjhattārammaṇassa
dhammassa hetupaccayena paccayo:.
     [850]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
avigate nava.
     [851]   Hetu  ajjhattārammaṇo  dhammo  hetussa  ajjhattārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [852] Nahetuyā nava naārammaṇe nava.
     [853] Hetupaccayā naārammaṇe tīṇi.
     [854] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇataṃ evaṃ gaṇetabbaṃ.
                          --------
                       Paṭiccavāro
     [855]     Hetuṃ     bahiddhārammaṇaṃ     dhammaṃ     paṭicca    hetu
bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
     [856] Hetuyā nava ārammaṇe nava avigate nava.
     [857]     Nahetuṃ     bahiddhārammaṇaṃ    dhammaṃ    paṭicca    nahetu
bahiddhārammaṇo dhammo uppajjati nahetupaccayā:.
     [858]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [859] Hetupaccayā naadhipatiyā nava.
     [860] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [861]   Hetu   bahiddhārammaṇo   dhammo  hetussa  bahiddhārammaṇassa
dhammassa hetupaccayena paccayo: tīṇi.
     [862]   Hetu   bahiddhārammaṇo   dhammo  hetussa  bahiddhārammaṇassa
Dhammassa ārammaṇapaccayena paccayo: nava.
     [863]   Hetu   bahiddhārammaṇo   dhammo  hetussa  bahiddhārammaṇassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .   nahetu
bahiddhārammaṇo     dhammo     nahetussa     bahiddhārammaṇassa    dhammassa
adhipatipaccayena paccayo: sahajātādhipati tīṇi.
     [864]    Hetuyā    tīṇi    ārammaṇe    nava    adhipatiyā   cha
kamme tīṇi vipāke nava āhāre tīṇi avigate nava.
     [865]   Hetu   bahiddhārammaṇo   dhammo  hetussa  bahiddhārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [866] Nahetuyā nava naārammaṇe nava.
     [867] Hetupaccayā naārammaṇe tīṇi.
     [868] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Hetudukaajjhattārammaṇattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 139-142. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2732              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2732              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=842&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=842              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]