ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                   Nahetusahetukadukakusalattikaṃ
                            paṭiccavāro
     [1048]   Nahetuṃ   sahetukaṃ  kusalaṃ  dhammaṃ  paṭicca  nahetu  sahetuko
kusalo dhammo uppajjati hetupaccayā:.
     [1049]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   sabbattha   ekaṃ
avigate ekaṃ.
     [1050]   Naadhipatiyā   ekaṃ   napurejāte  ekaṃ  navipāke  ekaṃ
Navippayutte ekaṃ.
                 Pañhāvārepi sabbattha ekaṃ.
                       --------
                       Paṭiccavāro
     [1051]   Nahetuṃ  sahetukaṃ  akusalaṃ  dhammaṃ  paṭicca  nahetu  sahetuko
akusalo dhammo uppajjati hetupaccayā:.
     [1052]    Hetuyā   ekaṃ   ārammaṇe   ekaṃ   sabbattha   ekaṃ
avigate ekaṃ.
    Hetupaccayo natthi. Pañhāvārepi sabbattha ekaṃ.
    Pañhāvārepi imesaṃ tiṇṇaṃ hetupaccayo natthi.
                       ---------
                       Paṭiccavāro
     [1053]  Nahetuṃ  sahetukaṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu sahetuko
abyākato   dhammo   uppajjati  hetupaccayā:  nahetuṃ  sahetukaṃ  abyākataṃ
dhammaṃ  paṭicca  nahetu  ahetuko  abyākato  dhammo uppajjati hetupaccayā:
nahetuṃ    sahetukaṃ    abyākataṃ    dhammaṃ    paṭicca    nahetu   sahetuko
abyākato   ca   nahetu   ahetuko   abyākato  ca  dhammā  uppajjanti
hetupaccayā:  .  nahetuṃ  ahetukaṃ  abyākataṃ  dhammaṃ paṭicca nahetu ahetuko
abyākato   dhammo   uppajjati   hetupaccayā:  tīṇi  .  nahetuṃ  sahetukaṃ
abyākatañca     nahetuṃ     ahetukaṃ     abyākatañca    dhammaṃ    paṭicca
Nahetu sahetuko abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [1054]   Hetuyā   nava   ārammaṇe   cattāri   adhipatiyā  pañca
kamme nava vipāke nava avigate nava.
     [1055]  Nahetuṃ  ahetukaṃ  abyākataṃ  dhammaṃ  paṭicca  nahetu ahetuko
abyākato dhammo uppajjati nahetupaccayā:.
     [1056]    Nahetuyā    ekaṃ    naārammaṇe    tīṇi   naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava     nakamme     dve    navipāke    pañca    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
     [1057] Hetupaccayā naārammaṇe tīṇi.
     [1058] Nahetupaccayā ārammaṇe ekaṃ.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [1059]  Nahetu  sahetuko  abyākato  dhammo  nahetussa sahetukassa
abyākatassa dhammassa ārammaṇapaccayena paccayo:.
     [1060]    Ārammaṇe   cattāri   adhipatiyā   cattāri   anantare
cattāri    samanantare    cattāri    sahajāte   satta   aññamaññe   cha
Nissaye   satta   upanissaye   cattāri   purejāte   dve  pacchājāte
dve    āsevane    dve    kamme    cattāri    vipāke   cattāri
āhāre    cattāri    indriye   cattāri   jhāne   cattāri   magge
tīṇi     sampayutte     dve    vippayutte    tīṇi    atthiyā    satta
natthiyā cattāri vigate cattāri avigate satta.
     [1061]  Nahetu  sahetuko  abyākato  dhammo  nahetussa sahetukassa
abyākatassa    dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [1062] Nahetuyā satta naārammaṇe satta.
     [1063] Ārammaṇapaccayā nahetuyā cattāri.
     [1064] Nahetupaccayā ārammaṇe cattāri.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Nahetusahetukadukakusalattikaṃ niṭṭhitaṃ.
                  Hetugocchakadukatikaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 44 page 169-172. https://84000.org/tipitaka/read/roman_read.php?B=44&A=3330              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=3330              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1048&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1048              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]