ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                 Cittasaṃsaṭṭhasamuṭṭhānadukakusalattikaṃ
                           paṭiccavāro
     [1495]  Cittasaṃsaṭṭhasamuṭṭhānaṃ  kusalaṃ  dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno
kusalo     dhammo     uppajjati     hetupaccayā:    cittasaṃsaṭṭhasamuṭṭhānaṃ
Kusalaṃ       dhammaṃ      paṭicca      nocittasaṃsaṭṭhasamuṭṭhāno      kusalo
dhammo    uppajjati    hetupaccayā:   cittasaṃsaṭṭhasamuṭṭhānaṃ   kusalaṃ   dhammaṃ
paṭicca    cittasaṃsaṭṭhasamuṭṭhāno    kusalo    ca    nocittasaṃsaṭṭhasamuṭṭhāno
kusalo   ca   dhammā  uppajjanti  hetupaccayā:  .  nocittasaṃsaṭṭhasamuṭṭhānaṃ
kusalaṃ     dhammaṃ     paṭicca     cittasaṃsaṭṭhasamuṭṭhāno    kusalo    dhammo
uppajjati      hetupaccayā:     .     cittasaṃsaṭṭhasamuṭṭhānaṃ     kusalañca
nocittasaṃsaṭṭhasamuṭṭhānaṃ  kusalañca  dhammaṃ  paṭicca  cittasaṃsaṭṭhasamuṭṭhāno  kusalo
dhammo uppajjati hetupaccayā:.
     [1496]     Hetuyā     pañca    ārammaṇe    pañca    avigate
pañca.
    Yathā mahantaraduke cetasikadukakusalasadisaṃ tattakāeva pañhā.
         Sahajātavāropi pañhāvāropi vitthāretabbā.
                           ---------
                         Paṭiccavāro
     [1497]      Cittasaṃsaṭṭhasamuṭṭhānaṃ     akusalaṃ     dhammaṃ     paṭicca
cittasaṃsaṭṭhasamuṭṭhāno   akusalo   dhammo  uppajjati  hetupaccayā:  tīṇi .
Nocittasaṃsaṭṭhasamuṭṭhānaṃ    akusalaṃ    dhammaṃ    paṭicca   cittasaṃsaṭṭhasamuṭṭhāno
akusalo    dhammo    uppajjati   hetupaccayā:   .   cittasaṃsaṭṭhasamuṭṭhānaṃ
akusalañca  nocittasaṃsaṭṭhasamuṭṭhānaṃ  akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno
akusalo dhammo uppajjati hetupaccayā:.
     [1498] Hetuyā pañca ārammaṇe pañca avigate pañca.
                   Cetasikadukaakusalasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                         -----------
                        Paṭiccavāro
     [1499]     Cittasaṃsaṭṭhasamuṭṭhānaṃ     abyākataṃ     dhammaṃ    paṭicca
cittasaṃsaṭṭhasamuṭṭhāno  abyākato  dhammo  uppajjati  hetupaccayā:  tīṇi .
Nocittasaṃsaṭṭhasamuṭṭhānaṃ   abyākataṃ   dhammaṃ   paṭicca  nocittasaṃsaṭṭhasamuṭṭhāno
abyākato      dhammo     uppajjati     hetupaccayā:     tīṇi    .
Cittasaṃsaṭṭhasamuṭṭhānaṃ          abyākatañca         nocittasaṃsaṭṭhasamuṭṭhānaṃ
abyākatañca   dhammaṃ   paṭicca   cittasaṃsaṭṭhasamuṭṭhāno   abyākato   dhammo
uppajjati hetupaccayā: tīṇi.
     [1500]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  .pe.
Purejāte   pañca   āsevane   pañca   kamme   nava   .pe.  avigate
nava.
     [1501]   Nahetuyā   nava   naārammaṇe   tīṇi   .pe.   nakamme
cattāri    navipāke    nava    naāhāre    ekaṃ   naindriye   ekaṃ
najhāne    cha    namagge   nava   nasampayutte   tīṇi   navippayutte   cha
nonatthiyā tīṇi novigate tīṇi.
    Sahajātavāropi sampayuttavāropi vitthāretabbā.
                       Pañhāvāro
     [1502]  Cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo cittasaṃsaṭṭhasamuṭṭhānassa
abyākatassa dhammassa hetupaccayena paccayo:.
     [1503]    Hetuyā    tīṇi   ārammaṇe   nava   adhipatiyā   nava:
ettha   chasu   sahajātādhipati   anantare   nava  sabbattha  nava  purejāte
tīṇi     pacchājāte     tīṇi     āsevane     nava    kamme    tīṇi
vipāke    nava    āhāre    nava    indriye    nava   jhāne   tīṇi
magge    tīṇi    sampayutte    pañca    vippayutte    pañca    atthiyā
nava avigate nava.
     [1504] Nahetuyā nava naārammaṇe nava.
     [1505] Hetupaccayā naārammaṇe tīṇi.
     [1506] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
             Cittasaṃsaṭṭhasamuṭṭhānadukakusalattikaṃ niṭṭhitaṃ.
                                 --------



             The Pali Tipitaka in Roman Character Volume 44 page 257-260. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5028              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5028              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1495&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1495              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]